🙏This site is under construction. 🙏Please co-operate with us.🙏
📌47👈 👉49
दुर्जनः प्रियवादीति नैतद्विश्वासकारणम्।
मधु तिष्ठति जिह्वाग्रे हृदये तु हलाहलम्॥४८॥
अन्वयः-
दुर्जनः प्रियवादी इति एतत् न विश्वासकारणम् जिह्वाग्रे मधु तिष्ठति तु हृदये हलाहलम्।
अनुवादः-
मराठी हिन्दी English
सन्धिपरिचयः प्रियवादीति
==========
१. चोरहार्यम् + न = हशि च । पा.सू. ६.१.११४
=========================