🙏This site is under construction. 🙏Please co-operate with us.🙏
📌37👈 👉39
गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत्।
वर्तमानेन कालेन वर्तन्ते हि विचक्षणाः॥३८॥
अन्वयः-
गते शोकः न कर्तव्यः भविष्यम् न एव चिन्तयेत् विचक्षणाः वर्तमानेन कालेन हि वर्तन्ते।
अनुवादः-
मराठी हिन्दी English
सन्धिपरिचयः शोको न
==========
१. चोरहार्यम् + न = हशि च । पा.सू. ६.१.११४
=========================