🙏This site is under construction. 🙏Please co-operate with us.🙏
गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत्।
वर्तमानेन कालेन वर्तन्ते हि विचक्षणाः॥३८॥
अन्वयः-
गते शोकः न कर्तव्यः भविष्यम् न एव चिन्तयेत् विचक्षणाः वर्तमानेन कालेन हि वर्तन्ते।
अनुवादः-
होऊन गेलेल्यावर [गेलेल्याबद्दल] शोक करू नये. भविष्याची चिंता करू नये. खरोखर, निपुण लोक चालू काळाने राहातात [वर्तमानकाळातच जगतात.]