🙏This site is under construction. 🙏Please co-operate with us.🙏
पदपरिचयः
==========
=========================
प्रातिपदिकम् : कल्पतरु
प्रकारः : उकारान्तम्
लिङ्गम् : पुंल्लिङ्गम्
जातिः : नाम
विभक्तिः : प्रथमा
वचनम् : एकवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
कल्पतरु m.
कल्पतरु
==================
कल्पतरु पुं*
कल्पतरु
===================
कल्पतरु m.
the wishing tree
====================