🙏This site is under construction. 🙏Please co-operate with us.🙏
गङ्गा पापं शशी तापं दैन्यं कल्पतरुस्तथा।
पापं तापं च दैन्यं च घ्नन्ति सन्तो महाशयाः॥३६॥
अन्वयः-
गङ्गा पापम् शशी तापम् तथा कल्पतरुः दैन्यम् महाशयाः सन्तः पापम् च तापम् दैन्यम् घ्नन्ति।
अनुवादः-
गंगा पाप नष्ट करते], चंद्र उष्णता (ताप) [नष्ट करतो], कल्पतरू दारिद्रय [नाहीसे करतो], [पण] महात्मे सज्जन पाप, ताप व दैन्य [ही सर्व] नष्ट करतात.