🙏This site is under construction. 🙏Please co-operate with us.🙏
📌34👈 👉36
खलः सर्षपमात्राणि परच्छिद्राणि पश्यति।
आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति॥३५॥
अन्वयः-
खलः सर्षपमात्राणि परच्छिद्राणि पश्यति आत्मनः बिल्वमात्राणि पश्यन् अपि न पश्यति।
अनुवादः-
मराठी हिन्दी English