🙏This site is under construction. 🙏Please co-operate with us.🙏
📌31👈 👉33
क्षणशः कणशश्चैव विद्यामर्थं च साधयेत्।
क्षणत्यागे कुतो विद्या कणत्यागे कुतो धनम्॥३२॥
अन्वयः-
क्षणशः विद्याम् च कणशः अर्थम् च एव साधयेत् क्षणत्यागे विद्या कुतः कणत्यागे धनम् कुतः।
अनुवादः-
मराठी हिन्दी English
सन्धिपरिचयः कणशश्चैव
==========
१. चोरहार्यम् + न = हशि च । पा.सू. ६.१.११४
=========================