🙏This site is under construction. 🙏Please co-operate with us.🙏
कुर्वन्नपि व्यलीकानि यः प्रियः प्रिय एव सः।
अनेकदोषदुष्टोऽपि कायः कस्य न वल्लभः॥२६॥
अन्वयः-
व्यलीकानि कुर्वन् अपि यः प्रियः सः प्रियः एव कायः अनेकदोषदुष्टः अपि कस्य वल्लभः न।
अनुवादः-
अप्रिय गोष्टी (अपराध) करणारा सुद्धा जो प्रिय, तो प्रियच [असतो]. [उदा.] अनेक दोषांनी दूषित असूनही शरीर कोणाला प्रिय वाटत नाही.