🙏This site is under construction. 🙏Please co-operate with us.🙏
📌26👈 👉28
कुलीनैः सह सम्पर्कं पण्डितैः सह मित्रताम्।
ज्ञातिभिश्च समं मेलं कुर्वाणो नावसीदति ॥२७॥
अन्वयः-
कुलीनैः सह सम्पर्कम् पण्डितैः सह मित्रताम् च ज्ञातिभिः समम् मेलम् कुर्वाणः न अवसीदति।
अनुवादः-
मराठी हिन्दी English