🙏This site is under construction. 🙏Please co-operate with us.🙏
पदपरिचयः
==========
=========================
प्रातिपदिकम् : कुलीन
प्रकारः : अकारान्तम्
लिङ्गम् : पुंल्लिङ्गम्
जातिः : नाम
विभक्तिः : तृतीया
वचनम् : बहुवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
कुलीन m.
उच्च कुळातील
==================
कुलीन पुं*[कुल - ख]
ऊँचे वंश का, अच्छे कुल का, उत्तम परिवार में जन्मा हुआ
===================
कुलीन m.
well-born
====================