🙏This site is under construction. 🙏Please co-operate with us.🙏
📌18👈 👉20
उष्ट्राणां लग्नवेलायां गीतं गायन्ति गर्दभाः।
परस्परं प्रशंसन्ति अहो रूपमहो ध्वनिः॥१९॥
अन्वयः-
उष्ट्राणाम् लग्नवेलायाम् गर्दभाः गीतम् गायन्ति परस्परम् प्रशंसन्ति अहो रूपम् अहो ध्वनिः।
अनुवादः-
मराठी हिन्दी English
सन्धिपरिचयः उष्ट्राणां लग्नवेलायां गीतं गायन्ति
==========
१. उष्ट्राणाम् + लग्नवेलायाम् + गीतम् + गायन्ति = मोऽनुस्वारः। पा.सू.८.३.२३
=========================