🙏This site is under construction. 🙏Please co-operate with us.🙏
उष्ट्राणां लग्नवेलायां गीतं गायन्ति गर्दभाः।
परस्परं प्रशंसन्ति अहो रूपमहो ध्वनिः॥१९॥
अन्वयः-
उष्ट्राणाम् लग्नवेलायाम् गर्दभाः गीतम् गायन्ति परस्परम् प्रशंसन्ति अहो रूपम् अहो ध्वनिः।
अनुवादः-
ऊंटों की शादी के समय गधे एक दूसरे की तारीफ में गाना गाते हैं वाह क्या रूप है ! वाह क्या आवाज!