🙏This site is under construction. 🙏Please co-operate with us.🙏
📌09👈 👉11
असम्भवं हेममृगस्य जन्म
तथापि रामो लुलुभे मृगाय।
प्रायः समापन्नविपत्तिकाले
धियोऽपि पुंसां मलिनीभवन्ति ॥१०॥
अन्वयः-
हेममृगस्य जन्म असम्भवम् तथा अपि रामः मृगाय लुलुभे प्रायः समापन्नविपत्तिकाले पुंसाम् धियः अपि मलिनीभवन्ति।
अनुवादः-
मराठी हिन्दी English
सन्धिपरिचयः रामो लुलुभे
==========
१. रामः + लुलुभे = हशि च। पा.सू.६.१.११४
=========================