🙏This site is under construction. 🙏Please co-operate with us.🙏
अकृत्वा परसन्तापमगत्वा खलनम्रताम् ।
अनुत्सृज्य सतां वर्त्म यदल्पमपि तद् बहु ॥१॥
अन्वयः-
परसन्तापम् अकृत्वा खलनम्रताम् अगत्वा सतां वर्त्म अनुत्सृज्य यद् अल्पम् अपि तत् बहु
अनुवादः-
पदपरिचयः
==========
================
प्रातिपदिकम् : अपि
जातिः : अव्ययम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
अपि ind.
सुद्धा, तसेच
==================
अपि अव्य*
और, भी
===================
अपि ind.
and, also, moreover
====================