🙏This site is under construction. 🙏Please co-operate with us.🙏
अकृत्वा परसन्तापमगत्वा खलनम्रताम् ।
अनुत्सृज्य सतां वर्त्म यदल्पमपि तद् बहु ॥१॥
अन्वयः-
परसन्तापम् अकृत्वा खलनम्रताम् अगत्वा सतां वर्त्म अनुत्सृज्य यद् अल्पम् अपि तत् बहु
अनुवादः-
पदपरिचयः
==========
=================
प्रातिपदिकम् : बहु
प्रकारः : उकारान्तम्
लिङ्गम् : नपुंसकलिङ्गम्
जातिः : विशेषणम्
विभक्तिः : प्रथमा
वचनम् : एकवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
बहु adj.
पुष्कळ, खूप
==================
बहु वि* [बंह्+कु, नलोपः म्* अ*भूयस्, उ* अ*भूयिष्ठ]
अधिक, पुष्कल, प्रचुर, बहुत
===================
बहु a mf(वी or उ)n.
much, many, frequent.
====================