If you feel it is useful Please
==========
=========================
प्रातिपदिकम् : अन्ध
प्रकारः : अकारान्तम्
लिङ्गम् : नपुंसकलिङ्गम्
जातिः : विशेषणम्
विभक्तिः : द्वितीया
वचनम् : एकवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
अन्ध a.
आंधळा, आंधळा करणारा, निबिड, दाट.
==================
अन्ध वि* अन्ध [ अन्ध्+अच् ]
अंधा किया हुआ, अंधा बनाने वाला दृष्टि को रोकने वाला
===================
अन्ध mf(आ)n.
blind.
====================
टीका/भाष्यम्
[शाङ्करभाष्यम्]
अन्धं अदर्शनात्मकम् |
=====================