If you feel it is useful Please
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६॥
अन्वयः-
तु यः सर्वाणि भूतानि आत्मनि एव अनुपश्यति च सर्वभूतेषु आत्मानम् अनुपश्यति ततः न विजुगुप्सते ॥
अनुवादः-
मराठी हिन्दी English टीका/भाष्यम्
परंतु जो सगळे प्राणिजात आत्माच आहेत असे पाहतो आणि सर्व प्राणीमात्रांमध्ये आत्म्याला पाहतो. तेव्हा तो (कोणाचीही) घृणा करीत नाही.