If you feel it is useful Please
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६॥
अन्वयः-
तु यः सर्वाणि भूतानि आत्मनि एव अनुपश्यति च सर्वभूतेषु आत्मानम् अनुपश्यति ततः न विजुगुप्सते ॥
अनुवादः-
मराठी हिन्दी English टीका/भाष्यम्
लेकीन जो (साधक) सभी भूतोंको आत्मामें देखता है और समस्त भूतोंमें आत्माको देखता है, वह इसके कारण (किसीसे) घृणा नहीं करता |