If you feel it is useful Please
==========
=========================
प्रातिपदिकम् : अन्तः
जातिः : अव्ययम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
अन्तर् ind.
आत, आतील.
===================
अन्तर् अव्य* [अम्+अरम् तुडागमश्च ]
के अन्दर, संबंध बोधक अव्यय समझा जाता है
===================
अन्तर् ind.
within, between.
====================
टीका/भाष्यम्
[शाङ्करभाष्यम्]
अन्तः अभ्यन्तरे |
=====================