If you feel it is useful Please
तदेजति तन्नैजति तद्दूरे तद्वन्तिके ।
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ ५॥
अन्वयः-
तत् एजति तत् न एजति तत् दूरे तत् उ अन्तिके तत् अस्य सर्वस्य अन्तः तत् अस्य सर्वस्य उ बाह्यतः ॥
अनुवादः-
मराठी हिन्दी English टीका/भाष्यम्
वह चल है और चल नहीं भी | वह दूर है और समीप भी है | वह सबके अंतर्गत है और इस सबके बाहर भी है |