If you feel it is useful Please
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतꣳ समाः ।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ २॥
अन्वयः-
इह कर्माणि कुर्वन् एव शतं समाः जिजीविषेत् एवम् कर्म त्वयि नरे न लिप्यते इतः अन्यथा न अस्ति ॥
अनुवादः-
मराठी हिन्दी English टीका/भाष्यम्
येथे (मनुष्यलोकात) कर्मे करीत शंभर वर्षे जगण्याची इच्छा करावी. अशा प्रकारे तुझ्यासारख्या माणसाला कर्माचा लेप लागणार नाही. याशिवाय दुसरा मार्ग नाही.