If you feel it is useful Please
==========
=========================
धातुः : तॄ [ तॄ प्लवनतरणयोः]
गणः : १ [भ्वादि]
पदम् : परस्मैपदम्
प्रकारः : क्त्वा-प्रत्ययान्तम्
जातिः : अव्ययम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
तॄ vt.1.P.
तरणे, पलीकडे जाणे, पार करणे
===============
तॄ भ्वा*पर.तरति
तैरना, पार करना
===================
तॄ cl. 1. P.
to pass across or over, cross over.
====================
टीका/भाष्यम्
शाङ्करभाष्यम्
तीर्त्वा अतिक्रम्य |
=====================