If you feel it is useful Please
📌09👈 👉11
अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १०॥
अन्वयः-
विद्यया अन्यत् आहुः अविद्यया अन्यत् आहुः इति धीराणाम् शुश्रुम ये नः तत् विचचक्षिरे ॥
अनुवादः-
मराठी हिन्दी English टीका/भाष्यम्
सन्धिपरिचयः अन्यदेवाहुरविद्यया
==========
१. अन्यत् + २. एव + ३. आहुः + ४. अविद्यया
=========================