If you feel it is useful Please
==========
=========================
धातुः : रम्[ आसँ उपवेशने]
गणः : १ [भ्वादि]
पदम् : आत्मनेपदम्
प्रकारः : क्त-प्रत्ययान्तम्
प्रयोगः : कर्तरि
जातिः : विशेषणम्
लिङ्गम् : पुंल्लिङ्गम्
विभक्तिः : प्रथमा
वचनम् : बहुवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
रत a.
आसक्त, रमलेला
==================
रत भू* क* कृ* [रम् +क्त]
प्रसन्न या खुश, अनुरक्त, तुला हुआ, व्यस्त
===================
रत mfn.
pleased, amused, gratified, delighting in.
====================
टीका/भाष्यम्
[शाङ्करभाष्यम्]
रताः अभिरताः |
=====================