If you feel it is useful Please
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६॥
अन्वयः-
तु यः सर्वाणि भूतानि आत्मनि एव अनुपश्यति च सर्वभूतेषु आत्मानम् अनुपश्यति ततः न विजुगुप्सते ॥
अनुवादः-
==========
=========================
प्रातिपदिकम् : ततस्
जातिः : अव्ययम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
ततस् ind.
त्यानंतर, तेव्हापासून, तेव्हा
=====================
ततस् अव्य* [तद्+तसिल्]
से, वहाँ से, वहाँ, उधर, तब,
===================
ततस् ind.
there upon, then, after that
====================