If you feel it is useful Please
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६॥
अन्वयः-
तु यः सर्वाणि भूतानि आत्मनि एव अनुपश्यति च सर्वभूतेषु आत्मानम् अनुपश्यति ततः न विजुगुप्सते ॥
अनुवादः-
==========
=========================
प्रातिपदिकम् : च
जातिः : अव्ययम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
१. च अव्य.
आणि, व
=================================
1. च अव्य*
1. और, भी, तथा, इसके अतिरिक्त, मनो निष्ठाशून्यं भ्रमति च किमप्यालिखति च।(मा* १।३१; तौ गुरुर्गुरुपत्नी च)(रघु* १।५७)(मनु* १।६४)३।५, कुलेन कान्त्या वयसा नवेन गुणैश्च तैस्तैर्विनयप्रधानैः(रघ* ६/७९)(मनु* १/१०५)३/११६,निम्नांकित अर्थों को बतलाने वाला अव्यय,संयोजन
2. शब्द या उक्तियों को जोङ्ने के लिए प्रयुक्त किया जाता है;, इस अर्थ में यह उस प्रत्येक शब्द या उक्ति के साथ प्रयुक्त होता है जिसे मिलाता है या इस प्रकार मिले हुए अन्तिम शब्द या उक्ति के पश्चात् रक्खा जाता है, परन्तु यह वाक्य के आरम्भ मे प्रयुक्त नहीं किया जाता है
===================
च ind.
and, both, also, moreover, as well as
For the meaning of च after an interrogative See - किं-च, moreover, further.
====================