If you feel it is useful Please
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६॥
अन्वयः-
तु यः सर्वाणि भूतानि आत्मनि एव अनुपश्यति च सर्वभूतेषु आत्मानम् अनुपश्यति ततः न विजुगुप्सते ॥
अनुवादः-
==========
=========================
प्रातिपदिकम् : एव
जातिः : अव्ययम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
१. एव ind.
-च, तसेच.
=================================
1. एव एव अव्य* [इ+वन्]
ठीक, बिल्कुल, सही तौर पर, किसी शब्द द्वारा कहे गये विचार पर बल देने के लिए बहुधा इस अव्यय का प्रयोग होता है एवमेव एवमेव अव्य*
केवल, अकेला, मात्र, केवल मात्र सचाई, सचाई के अतिरिक्त और कुछ नहींसा तथ्यमेवाभिहिता भवेन(कु* ३/६३बहिष्करण की भावना रखते हुए)
===================
एव ind.
must be variously rendered by such adverbs as) just, exactly, very, same, only, even, alone, merely, immediately on, still, already,
====================