If you feel it is useful Please
==========
=========================
प्रातिपदिकम् : अन्तिके
जातिः : अव्ययम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
अन्तिके ind.
जवळ
====================
अन्तिके अव्य*
निकट
===================
अन्तिके ind.
(with gen. or ifc.) near, close by, in the proximity or presence of.
====================
टीका/भाष्यम्
[शाङ्करभाष्यम्]
अन्तिके समीपे अत्यन्तमेव विदुषाम्, आत्मत्वात् न
केवलं दूरे, अन्तिके च ।
=====================