If you feel it is useful Please
==========
=========================
धातुः : लिप् [लिपँ उपदेहे]
गणः : ६ [तुदादि]
पदम् : उभयपदम्-आत्मनेपदम्
जातिः : क्रियापदम्
प्रकारः : तिङन्तम्
प्रयोगः : कर्मणि
लकारः : लट्
पुरुषः : प्रथमः
वचनम् : एकवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
लिप् vt. 6 U.
लावणे, लेप देणे, लिंपणे.
=================================
लिप् तुदा*उभ.(लिम्पति-ते)
लीपना, आलेप करना, लेपना.
===================
लिप् (cf. √रिप्) cl. 6. 1.Ā. P.
to smear, besmear, anoint with (instr.),
Pass. लिप्यते (ep. also °ति; aor. अलेपि),
to be smeared.
====================
टीका/भाष्यम्
[शाङ्करभाष्यम्]
लिप्यते लिप्यसे |
=====================