If you feel it is useful Please
==========
=========================
धातुः : अस् [असँ भुवि]
गणः : २ [अदादि]
पदम् : परस्मैपदम्
जातिः : क्रियापदम्
प्रकारः : तिङन्तम्
प्रयोगः : कर्तरि
लकारः : लट्
पुरुषः : प्रथमः
वचनम् : एकवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
अस् vt. 2. P.
असणे.
=================================
अस् अदा*पर* अस्ति आसीत् अस्तु, स्यात्-आर्धधातुक लकारों में सदोष रूपरचना-अर्थात् भू धातु से
होना, रहना, विद्यमान होना
===================
अस् cl. 2. P.
to be, live, exist, be present.
====================