If you feel it is useful Please
==========
=========================
प्रातिपदिकम् : अन्यथा
जातिः : अव्ययम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
अन्यथा ind.
नाहीतर, निराळ्या रीतीने, अन्यप्रकारे.
=================================
अन्यथा अव्य* [अन्य+ थाल्]
वरना, दूसरी रीति से, भिन्न तरीके से यदभावि न तद्भावि भावि चेन्न तदन्यथा-(हि* १)
========================
अन्य-था a ind.
otherwise, in a different manner.
=======================
टीका/भाष्यम्
[शाङ्करभाष्यम्]
अन्यथा प्रकारान्तरम् ।
=====================