If you feel it is useful Please
📌01👈 👉03
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतꣳ समाः ।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ २॥
अन्वयः-
इह कर्माणि कुर्वन् एव शतं समाः जिजीविषेत् एवम् कर्म त्वयि नरे न लिप्यते इतः अन्यथा न अस्ति ॥
अनुवादः-
मराठी हिन्दी English टीका/भाष्यम्
सन्धिपरिचयः नान्यथेतोऽस्ति
==========
१. न + २. अन्यथा + ३. इतः + ४. अस्ति
=========================