If you feel it is useful Please
==========
=========================
प्रातिपदिकम् : भूयस्
जातिः : अव्ययम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
भूयस् ind.
अत्यंत,वारंवार, पुनः
==================
भूयस् वि* भूयस् बहु+ईयसुन्, ईलोपे भ्वादेशः
अधिकतर, अपेक्षाकृत संख्या में अधिक या बहुत,
अधिक बड़ा
===================
भूयस् ind. (g. स्वर्-आदि)
more, most, very much, exceedingly, RV.
====================
टीका/भाष्यम्
[शाङ्करभाष्यम्]
भूय बहुतरमेव |
=====================