yatipraNavakalpa - moola

yatipraNavakalpaH

samiccavArjyakAnhutwa samyakpuruShasUktataH |

sarveShAmabhayaM datwA viraktaH pravrajeddharim || 1 ||

shrutvA bhAgavataM shuddhamAcAryaM sharaNaM vrajet |

adhIhi bhagavo brahmetyasmai brUyAdguruH param || 2 ||

uccArayaMstrishastAraM dakShiNe shravaNe tathA |

RuShicCandodaivatAni brUyAtasya kramAtsudhIH || 3 ||

antaryAmIti gAyatrI paramAtmetyanukramAt |

vishvashca taijasaH prAj~jasturyashcAkSharadevatAH || 4 ||

kRUShNo rAmo nRusiMhashca varAho viShNureva ca |

para~jjyotiH paraMbrahma vAsudeva iti kramAt || 5 ||

akArAdestathA shAntAtishAntAntasya devatAH |

evamuttavA tu taddhacyAnaM brUyAcCiShyAya sadguruH || 6 ||

aShTapatre tu hratpadmahadhye sUryenduvahnigam |

pIThaM tanmadhyapadmasthaM nArAyaNamanAmayam || 7 ||

udyadAdityasa~gkAshaM tejasA&nupamaM sadA |

sahasreNApi sUryAnAM sa~jj~jAnAnandarUpiNam || 8 ||

atiraktatalaM bhAsvannaKarAjivirAjitam |

vRuttaja~g GaM vRuttajAnuM hastihastorumIshvaram || 9 ||

mahAkaTitaTAbaddhakA~jcIpItAmbarojjwalam |

nimnanAbhiM sutrivaliM suvRuttodarabandhanam || 10 ||

vishAlavakShasaM bhrajatkaustubhAmuktakandharam |

vanamAlAdharaM hAravaijayaMtyAdibhiryutam || 11 ||

pRuthudIrGacaturbAhuM sha~gKacakragadAmbujaiH |

yuktamunnidrapadmAkShaM sphuranmakarakuNDalam || 12 ||

pUrNacandrAyutodriktakAntimanmuKapa~gkajam |

suBruvaM sulalATAntaM kirITAbaddhamUrdhajam || 13 ||

niHsheShaduHKashamanaM nityAnandashucismitam |

vishvAdIMshcaiva kRuShNAdInevaMbhUtAnsanAtanAn || 14 ||

abhinnAneva satataM tasmAdviShNoH parAtmanaH |

varAbhayodyatakarAnnityAnandaikarUpiNaH || 15 ||

evamuttavA gururdhyAnaM shapathaM kArayettataH |

na viShNuM vaiShNavAMshcaivApyutsRujeyamiti trishaH || 16 ||

na cAnyadevatAsAmyaM tadaikyamathavA hareH |

cintayeyaM mRuto vA&pi na cApyekatvavAdibhiH || 17 ||

samatvavAdibhirvA&haM sa~ggacCeyaM katha~jcana |

tannindakaishca tadbhaktanindakairvA mahAmune || 18 ||

evaM kRute tu shapathe mastake hastapa~gkajam |

nidhAyottIrya saMsArAtsuKI bhava hareH priyaH || 19 ||

sarvaduHKAdibhirmukto nityAnanadaikarUpiNaH |

samprApya viShNusAmIpyaM tatrApi haribhaktimAn || 20 ||

bhaktimAMshcAnyadeveShu tAratamyaM ca sarvadA |

sarvotkarShaM smaranviShNorbhUyAshcaiva sadA sukhI || 21 ||

na muktau viShNunaikyaM vA muktAnAM sAmyameva vA |

smarethA iti cottavA tu smayAnanushikShayet || 22 ||

nityashashca hareH pUjA japadhyAnasamarpaNam |

kartavyaM tu tvayA vatsa japashca trisahastrakaH || 23 ||

madhyamaH praNavasyokto yo&varaH sa sahastrakaH |

trisahastrAtparo yastu sa uttamajapaH smRutaH || 24 ||

AtmAnaM pratibimbatve dhyAyanbimabaM janArdanam |

dhyAyaMshca satataM vatsa saparyAM nityashaH kuru || 25 ||

mAnasairvAtha puShpairvA praNavena samAhitaH |

anyAMshca vaiShNavAnmantra~jjapethA bhaktipUrvakam || 26 ||

shruNuShva vaiShNavaM shAstraM sadA vedArthatatparaH |

vedAnmantrAnupaniShatshitAnsarvadA shruNu || 27 ||

itihAsapurANe ca pa~jcarAtraM tathaiva ca |

tadarthAnbrahmasUtraishca samya~g nirNIya tattvataH |

viShNoH sarvottamatvaM tu sarvadA pratipAdaya || 28 ||

|| iti shrImadAndatIrthabhagavatpAdAcAryaviracitaH yatipraNavakalpaH ||

Copyright © 2006 Dvaita Resources

The information on this page may not be republished on another webpage or website. Please LINK TO US instead