On this auspicious day of Ramanavami , Please extend your support for our Temple In Canada , Let us Spread our glorious Sanatana Dharma Everywhere !
yamakabharata - moola
OM ध्यायेत् परमानन्दं यन्माता पतिमयदपरमानन्दम् ।
उज्झितपरमानं दम्पत्याद्याद्याश्रमैः सदैव परमानन्दम् ॥ 1॥
यस्य कराळोळं चक्रं काळः परः स हि कराळोळम् ।
यस्य गदा पवमानः सन् यो व्यासोऽभवत् सदापवमानः ॥ 2॥
यस्य रमा न मनोगं जगृहे विश्वम्भराऽपि न मनोऽगम् ।
यस्य पुमानानन्दं भुङ्क्ते यद् धाम कपतिमानानन्दम् ॥ 3॥
परमेषु यदा तेजः परमेषु चकार वासुदेवोऽजः ।
मानधि बिभ्रत्सु मनो माऽनधिमाऽऽसीन्न वासुदेवो जः ॥ 4॥
सोऽजनि देवक्यन्ते यस्मादनुकम्पनावदेव क्यन्ते ।
अवदन् देवक्यं ते भुवनं हि सुराः सदैवदेऽव क्यन्ते ॥ 5॥
नीतो वसुदेवेन स्वततेन स गोकुळं सुवसुदेऽवे न ।
तत्र यशोदा तनयं मेने कृष्णं स्वकीयमवदातनयम् ॥ 6॥
ववृधे गोकुळमध्याद्यो देवो विश्वमद्भुताकुलमध्यात् ।
तत्र च पूतनिकाया वधमकरोद् यन्निजाः सुपूतनिकायाः ॥ 7॥
अधुनोच्छकटं ळो LI पादाङ्गुष्ठेन वातपेशशकटं ळोळी ।
अतनोद् रक्षामस्य स्वाज्ञानाद् गोपिका सदेरक्षामस्य ॥ 8॥
मुखलाळनलोळा तन्मुखगं जगदचष्ट साळनलोळातत् ।
नाध्यैन्मायामस्य जगत्प्रभोः स्वधिकतततमायामस्य ॥ 9॥
तस्य सुशर्माण्यकरो दरिणो गर्गः सदुक्तिकर्माण्यकरोत् ।
अवदन्नामानमयं जगदादिं वासुदेवनामानमयम् ॥ 10॥
तस्य सखा बलनामा ज्येष्ठो भ्राताऽथ यन्निजाबलना मा ।
यस्य च पर्यङ्कोऽयं पूर्वतनो विष्णुमजसपर्यं कोऽयम् ॥ 11॥
तेन हतो वातरयस्तृणचक्रो नाम दितिसुतोऽवातरयः ।
हरमाणो वालतमं स्वात्मानं कण्ठरोधिनाऽवालतमम् ॥ 12॥
सोऽवनिमध्ये रङ्गन् अरिदरयुग् बालरूपमध्येरं गन् ।
अमुषन्नवनीतमदः स्वगोकुळे गोपिकासु नवनीतमदः ॥ 13॥
तन्माता कोपमिता तमनुससाराऽत्मवादवाकोपमिता ।
जगृहे सा नमनं तं देवं तच्चिन्तयैव सानमनन्तम् ॥ 14॥
अथ साऽन्तरिताऽमानं विष्णुं विश्वोद्भवं तदाऽन्तरितामानम् ।
अनयद् दामोदरतां योऽरमयत् सुन्दरीं निजामोदरताम् ॥ 15॥
चक्रे सोऽर्जुननाशं प्राप्नोति च यत्स्मृतिः सदाऽर्जुनना शम् ।
तौ च गतौ निजमोकस्तेनैव नुतेन यन्निजो निजमोकः ॥ 16॥
अथ वृन्दावनवासं गोपाश्चक्रुर्जगत्क्षिताऽवनवासम् ।
तत्र बकासुरमारः शौरिरभून्नित्यसंश्रितासुरमारः ॥ 17॥
अहनद् वत्सतनूकं योऽपाल्लोकं स्वयत्नवत्सतनूकम् ।
सोऽपाद् वत्सानमरः सहाग्रजो गोपवत्सवत्सानमरः ॥ 18॥
स विभुः श्रीमानहिके ननर्त यस्य श्रमानमा मा न हि के ।
अकरोन्नद्युदकान्तं कान्तं नीत्वोरगं स नाऽऽद्युदकान्तम् ॥ 19॥
हत्वा धेनुकमूढं बलात् प्रलम्बं च खेट् सधेनुकमूढम् ।
व्रजमावीदमृताशः पीत्वा वह्निं चरस्थिरादमृताशः ॥ 20॥
गिरिणा रक्षाऽपि कृता व्रजस्य तेन स्वरक्षरक्षाऽपि कृता ।
शक्राय व्यञ्जयता स्वां शक्तिं विश्वमात्मनाऽव्यं जयता ॥ 21॥
रेमे गोपीष्वरिहा स मन्मथाक्रान्तसुन्दरीपीष्वरिहा ।
पूर्णाऽनन्दैकतनुः स विश्वरुक्पावनोऽयप्यनन्दैकतनुः ॥ 22॥
अथ हतयोर्गळिकेश्योः श्वफल्कजप्रापितः पुरीं गळिकेश्योः ।
भङ्क्त्वा धनुराजवरं जघान तेनैव च स्वयं राजवरम् ॥ 23॥
मृद्गन् गजमुग्रबलं सबलो रङ्गं विवेश सृतिमुग्रबलम् ।
हत्वा मल्लौ बलिनौ कंसं च विमोक्षितौ ततौ लौ बलिनौ ॥ 24॥
प्रादात् सान्दीपनये मृतपुत्रं ज्ञानदीपसन्दीपनये ।
गुर्वर्थेऽज्ञानतमः प्रभेदिता नित्यसम्भृताज्ञानतमः ॥ 25॥
जित्वा मागधराजं तोषितमकरोत् सदाऽऽत्मयोगधराजम् ।
अनु कुर्वन् निजसदनम् चक्रे रम्यां पुरं सुबोधनुजसदनम् ॥ 26॥
प्रसभं सगजबलस्य क्षत्रस्योच्चैः समबधराजबलस्य ।
मानं शिशुपालवरं हत्वा भैष्मीमवाप शिशुपालवरम् ॥ 27॥
हंसो डिभकश्चपलावमुना संसूदितौ यवनकश्च पला ।
कीर्तिर्विमला विरता प्रतता विश्वधिपावनीलाविरता ॥ 28॥
सत्याजाम्बवतीर्या भार्या विन्दाद्या भानुसाम्बवतीर्याः ।
प्रद्युम्नं मोदरतः प्राप ज्येष्ठं हरिः सुतं मोदरतः ॥ 29॥
यत्परिवारतयेशा जाता देवा नृपात्मना रतयेशाः ।
यद्भरितं विषसर्पप्रभृति ध्वान्तं न मारुतिं विषसर्प ॥ 30॥
येन हिडिम्बबकाद्या रक्षोधीशा निपातिता बबकाद्याः ।
भीमे प्रीतिममेयां व्यञ्जयता तेन शेषपाति ममे याम् ॥ 31॥
अथ कृष्णावरणे तान् प्राप्तान् राज्ञोऽशृणोत् सदावरणेतान् ।
द्रष्टुं यातः सबलस्तां चानैषीत् पृथासुतांस्ततः सबलः ॥ 32॥
तानिन्द्रस्थळवासांश्चक्रे कृष्णः परो निजस्थळवासान् ।
स्वबलोद्रेचितमानैर्जुगोप धर्मं च तैः पराचितमानैः ॥ 33॥
वालिवधानुनयाय प्रणयी सख्यं सुसन्दधे नु नयाय ।
वासवजेन विशेषात् तेनैव पुनर्नृजन्मजेन विशेषात् ॥ 34॥
मातुः परिभवहान्यै राज्ञा द्युसदामितश्च परिभवहाऽन्यैः ।
अभवन्नरकमुरारिर्योऽवासीदत् समस्तनरकमुरारिः ॥ 35॥
नीतो दिवि देववरै रेमे सत्यासमन्वितोऽदेववरैः ।
सर्वर्तुवने शशिना निशि सत्यां वासरे वनेऽशशिना ॥ 36॥
सुरतरुमापाऽळिमतात् प्रकाशयच्छक्तिमात्मनः पाळिमतात् ।
सुरवरवीरेषु दरी प्रधानजीवेश्वरः परेषुदरी ॥ 37॥
पुरमभियायारिदरी दत्वा भद्रां पृथासुतायारिदरी ।
शक्रपुरीमभियातः प्रादाद् वह्नेर्वनं सतामभियाऽतः ॥ 38॥
शिवभक्तप्रवराद्यं पुमान् न सेहे गिरीश विप्रवराद्यम् ।
तं स्वात्मेन्द्रवरेण व्यधुनोद् भीमेन धूतरुद्रवरेण ॥ 39॥
यस्याऽज्ञाबलसारैः पार्थैर्दिग्भ्यो हृतं धनं बलसारैः ।
जित्वा क्ष्मामविशेषां प्रसह्य भूपान् समस्तकामविशेषाम् ॥ 40॥
अथ पार्थान् क्रतुराजं प्रापयदमरेट् सरुद्रशक्रतुराजम् ।
पूजा तेनावापि च्छिन्नश्चैद्यः सृतिं गते नावाऽपि ॥ 41॥
निहतौ सौभकरूशौ शीतो भातश्च येन तौ भकरूशौ ।
अजयद् रुद्रं च रणे बाणार्थेऽवनतिपतितकचन्द्रं चरणे ॥ 42॥
असृजज्ज्वरमुग्रतमः क्षयप्रदो लीलयाऽधिवरमुग्रतमः ।
क्रीडामात्रं विश्वं प्रकाशयन्नात्मनः स विहरकमात्रं विश्वम् ॥ 43॥
यस्याऽवेशोरुबलान्न्यहनत् पार्थोऽसुरान् प्रजेशोरुबलात् ।
वरदानादस्यैव जगत्प्रभोरीरणात् समनुगतनादस्यैव ॥ 44॥
यस्याऽवेशात् स बलः प्रचकर्ष पुरं प्रसह्य वेशात् सबलः ।
कुरुपतिनाम नु यमुना कृष्णा येनाऽहुरर्ह्यमतनु यमुना ॥ 45|||
यद्बलवान् क्रोधवशान्निनाय नाशं वृकोदरः क्रोधवशान् ।
लेभेऽचान्या गम्यं स्थानं पुष्पाणि धाम चान्यागम्यम् ॥ 46॥
यद्बलभारवहत्वान्नाचलदुरगादिभिः सुभारवहत्वात् ।
धर्मादरिहाऽपि पदं भीमो येनैव साहसं लिहाऽऽपि पदम् ॥ 47॥
न हि नहुषोऽलं नहितुं धर्मो द्रौणिस्तथेतरेऽलं नहितुम् ।
नो राट्कर्णौ ब्रह्मवरी येन ध्वस्तोऽस्त्रमग्रहीत् सुब्रह्म वरी ॥ 48॥
क्षात्रं धर्मं स्ववता गुरुवृत्त्यै केशवाज्ञया च मं स्ववता ।
सर्वं सेहे मनसा भीमेनेशैकमानिना हेमनसा ॥ 49॥
यद्भक्तप्रवरेण प्रोतः स्वस्मिन् स कीचकः प्रवरेण ।
पतितास्तस्य सहायाः कृष्णार्थे मानिनः समस्य सहायाः ॥ 50॥
यद्भक्त्याऽनुगृहीतौ पार्थो भीमश्च गोनृपौ नु गृहीतौ ।
ऋणमुक्त्यै सुव्यत्यस्त्यै क्रमशो वीरावमुञ्चतां सुव्यत्यस्त्यै ॥ 51॥
यद्भक्त्याऽमितयाऽलं कृष्णा कार्ये विवेश कृष्णाकार्ये ।
यामीरार्द्धतनुत्वान्नाऽपाऽद् भीमादृतेऽपि नाऽपाद् भीमात् ॥ 52॥
यां स्प्रष्टुमिच्छन्तमजातशत्रुं न्यवारयत् स्वस्थमजातशत्रुम् ।
शंरूपाने नित्यरतेरियं श्रीरिति स्म देवेड्यदितेरियं श्रीः ॥ 53॥
मनसामनसाऽमनसा मनसा यमनन्तमजस्रवेदनुया ।
विलयं विलयं विलयं विलयन्निखिलं त्वशुभं प्रचकार च यः ॥ 54॥
सोऽगाद् दूतमुखेन प्रभुणेदं वर्तते यदूतमुखेन ।
पार्थार्थे बहुतनुतां यत्र प्राकाशयत् स्वयं सवहुतनुताम् ॥ 55॥
गुरुकर्णनदीजादीनवधीच्चक्षुर्बलेन जनदीजादी ।
शक्त्या निजया परवान् स्वजनानुद्रेचयन्ननन्तयाऽपरवान् ॥ 56॥
यस्य सुनीत सहायान्न रिपून् मेनेऽर्जुनः समेतसहा यान् ।
अकरोच्चाऽसु परासुप्रततिं सेनासु धावनासुपरासु ॥ 57॥
येन जयद्रथमारः पार्थः शत्रूनवापतद्रथमारः ।
यद्विरहादपि देहे स रथः शश्वत् स्थितेः सदादपि देहे ॥ 58॥
यद्भरितो भरताभः प्रभुरम्भाभावितोऽभिभरताभः ।
भीमो रभसाऽभिभवी प्रसभं भा भाभिभूर्भसा भिभवी ॥ 59॥
यदनुग्रहि पूर्णत्वाद् भीमः सर्वानरीननहिपूर्णत्वाऽऽत् ।
अदहद् बाहुबलेन क्रोधाग्नावाहितान् निजाहुबलेन ॥ 60॥
कृष्णाभीमाप्ततमः शीर्णं येन स्वकीयहृदयमाप्ततमः ।
धृतराष्ट्रसुतानवधीद् भीमेन स्थापितो मनसि सुसुतानवधीत् ॥ 61॥
भीमविपाटित देहानदर्शयत् स्वानरीन् विपाटितदेहान् ।
कृष्णाया हितकारी सम्यग्धीरप्रियः सदाऽहितकारी ॥ 62॥
अथ हरिणा पीतबलं द्रौणेरस्त्रं महारिणाऽपीतबलम् ।
दधता वासोमरणं नीतं चक्रेऽभिमन्युजं सोमरणम् ॥ 63॥
तस्य च रक्षा सुकृता जनार्दनेनेशशेषकेक्षासुकृता ।
पार्थेषु प्रेमवता नित्यं भर्त्राऽसुतासुविप्रेमवता ॥ 64॥
ज्ञानं परमं प्रादाद् भीष्मगतः सृतिविमोक्षचरमं प्रादात् ।
पाण्डुसुतानामधिकं चक्रे वेदं गुणोत्तरं स्वनामधिकम् ॥ 65॥
तेनावापि सुजातैर्हरिमेधस्तुरगवर्तनेऽपि सुजातैः ।
पाण्डुसुतैः सवसूकैराप्तैर्व्यासाऽत्मना च सुसवसूकैः ॥ 66॥
tadanu sa pANDutanUjai reme xmAM pAlayan.h supANDutanujaiH |
अनुपमसुखरूपोऽजः परमः श्रीवल्लभः सति खरूपो जः ॥ 67॥
सुगतिं चरमामददान्निजयोग्यां ज्ञानिसुतति परमामददात् ।
पार्थानां सददूनां स पितृप्रेष्यादिनामिनां सयदूनाम् ॥ 68॥
रेमे तत्राऽपिसुखी परमोऽनन्तो ननन्द तत्राऽपि सुखी ।
प्राणेनेन्दिरया च प्रयुतो नित्यं महागुणेन्दिरया च ॥ 69॥
एवं सर्वाणि हरे रूपाणि श्रीपतेः सुपर्वाणिहरेः ।
पूर्णसुखानि सुभान्ति प्रततानि निरन्तराणि निसुभान्ति ॥ 70॥
राम राम महाबाहो माया ते सुदुरासदा ।
वाद सादद को लोके पादावेव तवाऽसजेत् ॥ 71॥
जेत्सवातव वेदापाके लोकोदद सादवा ।
दासरादुसुतेयामाहोवाहा मम राम रा ॥ 72 ॥
देवानां पतयो नित्यं नो मतं यस्य जानते ।
तस्मै देव नमस्येऽहं भवतेऽसुरमारये ॥ 73॥
समस्तदेवजनकवासुदेवपरामृत ।
वासुदेव परामृत ज्ञानमूर्ते नमोऽस्तु ते ॥ 74॥
देवादे देवलोकप पूर्णानन्दमहोदधे ।
सर्वज्ञेश रमानाथ देवाऽदेऽदेऽव लोकप ॥ 75॥
यो निर्ममेऽशेषपुराणविद्याम् यो निर्ममेशे षपुराणविद्याम् ॥
योनिर्ममेशेषपुराऽणविद् याम् योऽनिर्ममेऽशेषपुराणविद् याम् ॥ 76॥
अनन्तपारामितविक्रमेश प्रभो रमापारमनन्तपार ।
महागुणाढ्यापरिमेयसत्त्व रमालयाशेषमहाऽगुणाढ्य ॥ 77॥
भा भा भा भा भा भा भा भा
भा भा भा भा भा भा भा भा
भा भा भा भा भा भा भा भा
भा भा भा भा भा भा भा भा ॥ 77॥