upAdikaMdana-Moola

upAdhiKaMDanam

nArayaNo&gaNyaguNanityaikanilayAkrutiH |

ashEShadOSharahitaH priyatAM kamalAlayaH || 1 ||

ajatA&Kila saMvEtturGaTatE na kutashcanaH |

upAdhibhEdAddhaTata iti cEtsa swabhAvataH || 2 ||

aj~jAnatO vA dwaitasya satyatA svata Eva cEt |

anavasthitiraj~jAnahetau vA&nyOnyasiddhitA || 3 ||

cakrakApattiratha vA bhEdashcOpAdhitaH kutaH |

vidhyAmAnasya bhEdasya j~jApakO naiva kArakaH || 4 ||

upAdhirddaShTapUrvO hi KE&pi dEshAntarasya saH |

j~jApakO vidhyAmAnasya mUDhabuddhivyapEkShayA || 5 ||

na cEdupAdhisambandha ekadEshE&tha sarvashaH |

ekadEshE&navasthA syAtsarvagashcEnna bhEdakaH || 6 |||

suKaduHKAdibhOgashca svarUpaikyE na bhEdataH |

ddashyO hyupAdhibhEdE&pi hastapAdATigO yathA || 7 ||

nAnAdEhagabhOgAnusandhAnaM yOginO yathA |

na cEdbhOgAnusaMdhAnaM tadicCA yOginaH kutaH || 8 ||

anusaMdhAnarahitadehabAhulyamanyathA |

siddhamEva hi tatpakShE vishEShO yOginaH kutaH || 9 ||

siddhau hi karmabhEdasya syAdupAdhivibhinnatA |

tatsiddhau caiva tatsiddhirityanyOnyavyapAshrayaH || 10 ||

AtmaswabhAvabhEdasya vidOShatwEna cAKilaH |

pratyakShAdivirOdhAcca duShTaH pakShO&yama~jjasA || 11 ||

cEShTAli~gEna sAtmatvE paradEhasya sAdhitE |

anyatvaM svAtmanastasmAtsarvairEvAnubhUyate || 12 ||

aj~jatA cAlpashaktitvaM duHKitvaM svalpakartRutA |

sarvaj~jatvAdIshaguNaviruddhA hyanubhUtigAH || 13 ||

sArvaj~jAdiguNA viShNOH shrutiShu pratipAditAH |

satyaH sO asya mahimEtyAdivAkyAnmRuShA na ca || 14 ||

na ca vEdOkttamithyAtvE mAnaM tanmAnatA&pi na |

atO&j~jAsambhavAdEva nAdhikAryaikyavAdinAm || 15 ||

atO nAj~jAtamiti ca viShayO viShayAntare |

aj~jAbhAvAtphalaM kasya yOgaH shashanRushrRu~ggayOH || 16 ||

durGaTatvaM bhUShaNaM cEtsyAdavidhyAtwamAtmanaH |

andhantamO&pyalaMkArO nityaduHKaM shirOmaNiH || 17 ||

ataH parO mAtrayEti pUrvashrutinidarshitaH |

anyamIshamiti shrutyA bhinnajIvaddashaM gataH || 18 ||

bhinnatvEnAtmasAdRushyadO shrutEH sadA |

mAyAvAdatamOvyAptamiti tattvadRushA jagat || 19 ||

bhAtaM sarvaj~jasUryENa prItayE shrIpatessadA |

namO&mandanijAnandasAndrasundaramUrtaye || 20 ||

iMdirApataye nityAnaMdabhOjanadAyine |

iti shrImadAnaMdatIrthabhagavatpAdAcAryaviracitam upAdhiKaMDanaM saMpUrNam ||