tatwavivEkaH-moola

tatwavivEkaH

swataMtra parataMtraM ca pramEyaM dwividhaM matam |

swataMtrO bhagavAn viShNuH nirdOShAKilasadguNaH ||

dwividhaM parataMtraM ca bhAvO&bhAva itIritaH |

pUrvAparasadAtwEna trividhO&bhAva iShyatE ||

bhAvAbhAvaswarUpatwAt nAnyOnyAbhAvatA pRuthak |

cEtanO&cEtanashcEti bhAvashca dwividhaH smRutaH |

nityamuktashcasRutiyuk parataMtrO&pi cEtanaH ||

dwidhaiva shrIrnityamuktA sRutiyuk ca dwidhA mataH |

muktO&mukta iti hyatra brahmAMtA uttarOttaram |

muktAH shataguNAH prOktAH ramA tEbhyO&KilairguNaiH |

nityaM bahuguNOdriktA tatO&naMtaguNO hariH ||

amuktAstrividhAstatra nIcamadhyOccabhEdataH |

muktiyOgyAstatra cOccAH nityAvartAstu madhyamAH ||

nIcA nityatamOyOgyAH ..............|

.............dwidhaivAcEtanaM matam |

nityAnityatwabhEdEna dEsaH kAlaH shrutistathA |

bhUtEMdriya prANa guNa sUkShmarUpaM ca nityakam |

EShAM vikArO&nityaH syAt nityA Eva hi cEtanAH ||

guNa kriyA jAtipUrvA dharmAH sarvE&pi vastunaH |

rUpamEva dwidhaM tacca yAvadwastu ca KaMDitam |

KaMDitE bhEda aikyaM ca yAvadwastu na bhEdavat |

KaMDitaM rUpamEvAtra vikArO&pi vikAriNaH |

kAryakAraNayOshcaiva tathaiv guNatadwatOH |

kriyAkriyAvatOstadwat tathA jAtivishEShayOH |

vishiShTashuddhayOshcaiva tathaivAMshAMshinOrapi ||

ya Etat parataMtraM tu sarvamEva harEH sadA |

vashamityEva jAnAti saMsArAnmucyatE hi saH ||

|| iti shrImadAnaMdatIrthabhagavatpAdAcAryaviracitaM tatwavivEka prakaraNaM saMpUrNam ||