On this auspicious day of Ramanavami , Please extend your support for our Temple In Canada , Let us Spread our glorious Sanatana Dharma Everywhere !
talavakArOpanishadbhAShyam
anaMtaguNapUrNAtvAdagamyAya surairapi |
sarvEShTadAtrE dEvAnAM namO nArAyaNAya tE ||
upaniShat
kEnEShitaM patati prEShitaM manaH kEna prANaH prathamaH praiti yuktaH |
kEnEShitAM vAcamimAM vadaMti cakShuH shrOtraM ka u dEvO yunakti || 1 ||
bhAShyaM
vaijayaMtE samAsInamEkAMtE caturAnanam |
viShNOrvividiShustattvaM paryapRuCcatsadAshivaH ||
yadidaM puruShAvashyaM tatra tatra patEnmanaH |
kEna tatprEritaM yAti prANaH sarvOttamastathA ||
cakShuH shrOtraM tathA vAcaM kO dEvO viniyOjayEt |
iti pRuShTastadA brahmA prAha dEvamumApatim ||
dhYAtvA nArAyaNaM dEvaM sarvAdhAramanUpamam |
sarvaj~jaM sarvashaktiH ca sarvadOShavivarjitam ||
upaniShat
shrOtrasya shrOtraM manasO manO yadvAcO ha vAcaM sa u prANasya prANaH |
cakShuShashcakShuratimucya dhIrAH prEtyAsmAllOkAdamRutA bhavaMti || 2 ||
bhAShyam
yaH prANasya praNOtA ca cakShurAdEshca sarvashaH |
agamyassarvadEvaishca paripUrNatvahEtutaH ||
prANAdInAM praNEtA ca sarvavEttA ca sarvashaH |
sarvOttamashca sarvatra sa viShNuriti dhAryatAm ||
upaniShat
na tatra cakShurgacCati na vAg gacCati nO manaH |
na vidhyA na vijAnImO yathaitadanushiShyAt || 3 ||
bhAShyam
yaM samya~g naiva jAnAti kashcinniravashEShataH |
atha dwitIyakhaMDa
upaniShat
yasyAmataM tasya mataM mataM yasya na vEda saH |
avij~jAtaM vijAnatAM vij~jAtamavijAnatAm || 3 ||
bhAShyam
yaM samya~g naiva jAnAti kashcinniravashEShataH |
sarvAtmanA vijAnAmIti tu yasya mataM bhavEt ||
tasyAj~jAtassa bhagavAn yO naivaM manyatE sadA |
j~jAtastasya tathA&syaiva nishshEShamananaM kRutam ||
iti yO manyatE nAsya matassa puruShOttamaH |
nAtivEdhyO na cAvEdyastasmAtsa paramEShwaraH ||
upaniShat
iha cEdavEdIdatha satyamasti nacEdihAvEdInmahatI viniShTaH |
bhUtEShu bhUtEShu vicintya dhIrAH prEtyAsmAllOkAdamRutA bhavaMti || 5 ||
bhAShyam
nEdaM jIvaswarUpaM tad brahma viShNvAKyamavyayam |
kiMtu yattE samIpasthamAsa tE viniyAmakam ||
tadEva brahma viddhi tvaM viShNvAKyaM paramavyayam |
niyAmakaM taddEvAnAM martyAnAM kimutOttamam ||
tatprasAdaM vinA jIvE mantavyA na pravRuttayaH |
kimu jIvasya tadbhAvO na mantavya itIryatE ||
atha tRutIyaKaMDaH
upaniShat
brahma ha dEvEbhyO vijigyE | tasya ha brahmaNO vijayE dEvA amahIyanta | ta EkShanta asmAkamEvAyaM vijayO&smAkamEvAyaM mahimEti || 1 ||
taddhaiShAM vijaj~jau || tEbhyO ha prAdurbabhUva |
tanna vyajAnata | kimidaM yakShamiti || 2 ||
bhAShyam
ityatrAKyAyikAM vAcmi shRuNu tAM tvaM mahEshwara |
sthitvA dEvEShu tad brahma vyajayaddaityadAnavAn ||
dEvEbhyO&rthAya vijayaM tE dEvA mEnirE svakam |
AviShTA asuraistEShAM prabOdhAya janArdanaH ||
yakSharUpaH prAdurbhUdumAshivasamanvitaH |
brahmaNA cApi sahita EtEbhyO&pi parO hvayam ||
EtE&pi mE bhRutyabhUtAH parivArya vyavasthitAH |
iti j~jApayituM viShNuH saha tairapyupAgataH |
yUyamEtAnapi j~jAtumashaktAH kimu mAmiti |
tE&gnimabruvan | jAtavEda Etad vijAnIhi kimEtad yakShamiti | tathEti || 3 ||
tadabhyadravat | tamabhyavadat kO&sIti |
agnirva ahamasmItyabravIjjAtavEdA vA ahamasmIti || 4 ||
tasmiMstvayi kiM vIryamityapi | idaM sarvaM dahEyaM yadidaM pRuthivyAmiti || 5 ||
tasmai tRuNaM nidadhAvEtad dahEti | tadupaprEyAya sarvajavEna | tanna shashaka dagdhum | sa tata Eva nivavRutE | naitadashakaM vij~jAtuM yadEtad yakShamiti || 6 ||
atha vAyumabruvan | vAyavEtad vijAnAhi kimEtad yakShamiti | tathEti || 7 ||
tadabhyadravat | tamabhyavadat kO&sIti | vAyurvA ahamasmItyabravInmAtarishva vA ahamasmItI || 8 ||
tasmiMstvayi kiM vIryamityapi | idaM sarvamAdadIyaM yadidaM pRuthivyAmiti || 9 ||
tasmai tRuNaM nidadhAvEtadAdatsvEti | tadupaprEyAya sarvajavEna | tanna shashAkA&dAtum | sa tata Eva nivavRutE | naitadashakaM vij~jAtuM yadEtad yakShamiti || 10 ||
athEMdramabruvanmaGavannEtadwijAnIhi kimEtadhyakShamiti | tathEti tadabhyadravat | tasmAt tirOdadhE || 11 ||
sa tasminnEvA&kAshE striyamAjagAma bahushObhamAnAmumAM haimavatIM | tAM hOvAca kimEtad yakShamiti || 12 ||
bhAShyam
tajj~jAnArthaM hutAshashca nAsikyO vAyurEva ca |
iMdrashca kramashO jagmustaM j~jAtuM naiva cAshakan ||
tatrEndrO&dhikabuddhitvAtpRucaCatIti janArdanaH |
mattaH shivAd brahmaNashca shrOtuM naivApi shaktimAn ||
iti j~jApayituM tatra nAdRusyata sa kEshavaH |
eShaiva j~jAnadAnE tE yOgyOmEti vyadarshayat ||
atha caturthaKaMDaH
upanishat
brahmEti hOvAca | brahmaNO vA etad vijayE&mahIyadhvamiti |
tatO haiva vidAc~jakAra brahmEti || 1 ||
tasmAd vA etE dEvA atitarAmivAnyAn dEvAn yadagnirvAyuriMdrastE hyEnannEShThaM paspRushuH |
tE hyEnat prathamO vidAc~jakAra brahmEti || 2 ||
tasmAd vA iMdrO&titarAmivAnyAn dEvAn | sa hyEnannEdiShThaM pasparsha |
sa hyEnat prathamO vidAc~jakAra brahmEti || 3 ||
BAShyaM
umA sA samyagAcaShTa tasmai viShNuM paraM padam |
yasmAd brahmA ca vAyyuShca shEShavIndrau shivastathA ||
sabhArya garviNO nA&san surEbhayastE&dhikAstataH |
iMdrastu prathamaM brahma vyajAnAttEna tUttamaH ||
dakShAdibhyastathA kAmastajj~jAtuM pUrvamuktavAn |
dakShO bRuhaspatishcaiva manuH kAmAtmajastathA ||
sUryachaMdramasau darmO varuNashcOcurOmiti |
nAsikyavAyuragnishca prathamaM tadapashyatAm ||
sarvadEvAdhikAstasmAd EtE dEvAH prakIrtitAH |
EtEbhyashcEMdrakAmau tu tAbhyAM brahmAdhyAH pUrvamIritAH ||
agniH pashcAdhyajAnAttadiMdravAkyAttatO&vamaH |
tasmAdwiShNvabhisaMbandhAt pArAvaryaM surEShvidam ||
upaniShad
tasyaiSha AdEsho yadEtad vidhyutO&bhivyadhyutadA iti |
nyamImiShadA ityadhidaivatam || 5 ||
athAdhyAtmam |
yadEtad gaCcatIva ca manO&nEna vai tadupasmaratyabhIkShaNaM sa~gkalpaH || 6 ||
bhAShyam
vyadhyOtayAdwidhyudAdIn kapilAKyastu yO hariH |
akShNOrnimEShaNaM kRutvA yaH shEtE kShIrasAgarE ||
sa EvaikaH paraM brahmEtyEva tasyOpadEshanam |
adhidaivE tathA&dhyAtmE yaM manO gaCcatIva caa ||
samya~g na gaCcati kApi manO yEna smaratyapi ||
sO&niruddvAKya IshEshaH paraM brahmEti kIrtyatE ||
upaniShat
taddva taddvanaM nAma taddvanamityupAsitavyam |
sa ya EtadEvaM vEdAbhi hainaM sarvANi bhUtAni saMvAC~janti || 6 ||
bhAShyam
sa viShNustadvanaM nAma tatatvAdvananIyataH |
EvamEnaM tu yO vEda bhavEtsarvairapEkShitaH ||
upaniShat
upaniShadaM bhO brUhIti |
uktA ta upaniShat | brAhmIM vAva ta upaniShadamabrUmEti |
tasyai tapO damaH karmEti pratIShThA |
vEdAH sarvA~ggAni satyamAyatanam |
yO vA EtAmEvaM vEdApahatya pApmAnamanantE svargE lOkE jyEyE pratitiShThati pratitiShThati || 8 ||
iti caturthaH KaNDaH
iti talavaakArOpaniShat
Etat shRutwA harO)pRuCcad brahmANAMpunarEva tu |
vidhyAkAraM mama brUhItyuktO brahmA&&ha taM punaH ||
vidhyAvEdhyaM tava prOktamAsthAnaM tE vadAmyaham |
tapOdamasvadharmEShu yE sthitAstEShu tiShThati ||
vidhyA sthAnAni tasyAstu vEdA a~ggAni nirNayaH |
vEdaitAmEvamaKilAM yO viShNau pratitiShThati | ityAdi brahmasArE ||
vidhyutaH sUryAdiprakAshAn | A samaMtAdhyadhyutatprAkAshayat |
yadAdityagataM tEjO jagadbhAsayatE&Kilam |
yaccaMdramAsi yaccAgnau tattEjO viddhi mAmakam iti vacanAt ||
tamEva bhAntamanu bhAti sarvaM tasya bhAsA sarvamidaM vibhAti | iti ca |
nyamImiShadA A samaMtAnnimIlitAkShamabhavat |
sa vai kilAyaM puruShaH purAtanO ya Eka AsIdavishESha Atmani |
agrE guNEbhyO jagadAtmanIShvarE nimIlitAtmA nishi suptashaktiShu
iti vacanAt | pUrNatvAcca AH | AbhIkShNaM saM~gkalpa iti manasO vishEShaNam |saM~gkalpakamityarthaH | sa pratiShThAM sAyatanAmupaniShadaM brUhItyuktE samyagEva mayOpaniShatsvarUpamuktam | sa pratiShThAM sAyatanAmupaniShadaM brUhItyuktE samyagEva mayOpaniShatsvarUpamuktam | tatra vaktavyaM nAsti| tapO damaH karma ca vidhyAyAH pratiShThA | tadwastu vidhyA pratitiShThatItyarthaH | satyamiti mImAMsA -
nirNIyatE yataH samyagidaM satyamiti sphuTam |
shRutismRutyuditaM sarvaM vyastaM mImAMsayaitayA |
satyamityucyatE tasmAnmImAmAMsA brahmanishcayaH iti shabdanirNayE ||
RugyajussAmAtharvAKyAH paMcarAtraM ca bhAratam |
mUlarAmAyaNaM caiva purANaM bhagavatparam ||
vEdA ityucyatE sadbhiH shikShAdhyAH smRutayastathA |
a~ggAni satyaM mImAMsA tad vidhyAtanaM trayam ' iti vidhyAnirNayE ||
yashcidAnaMdasaCcaktisaMpUrNO bhagavAn paraH |
namO&stu viShNavE tasmai prEyasE mE parAtmanE ||
|| iti shrImadAnaMdatIrthabhagavatpAdAcAryaviracitaM
talavakArOpaniShdbhAShyaM saMpUrNam ||
Copyright © 2006 Dvaita Resources
The information on this page may not be republished on another webpage or website. Please LINK TO US instead