On this auspicious day of Ramanavami , Please extend your support for our Temple In Canada , Let us Spread our glorious Sanatana Dharma Everywhere !
ShODashaH sargaH
sAdhubhyO madhu-mathanAMghri-bhakti-bhAgbhyaH shrautEbhyO vitata-matErmahAnu-bhAvam |
vEdAMtaM svayamiva baMdha-mOkSha-mUlaM vyAcaShTa sphuTamatha kO&pi kOvidO&tra ||16.1||
gOmatyAstaTa-nikaTE&cCha-kIrti-caMdraM vishva-j~jaM kShiti-patiraMtya-varNa-janmA |
vidvEShTA shruti-guNa-sAdhakaM shrutInAM vAcAlO vacanamuvAca vAgmi-varyam ||16.2||
unmatta-pralapitavanna taddhi mAnaM yad vAkyaM vyabhicarati kvacit phalE&tra |
dRuShTAMtO bhavati tadapramANatAyAM sarvEShAM shruti-vacasAM ca sarvathEti ||16.3||
vEdOktaM phalamalamApyatE&dhikArAd ityuktO&tanu-manasA&bhyadhatta dhUrtaH |
yOgyatvE sati na hi dRushyatE&dhikArI nAtaH syAt sa khara-viShANavat sadEti ||16.4||
AkShEpaM tamasahamAna ucca-mAnaH sadyO&sau nija-kara-pallava-dvayEna |
AdAya vyatanuta bIjamOShadhInAM sUktEnAMkura-dala-pushpa-bIja-sRuShTim ||16.5||
vyAkhyAtA nishi sa kadAcana pra-dIpE saM-shAMtE punarapi vAcayAMbabhUva |
shiShyAn svAn puru-karuNAMbudhirnijAMghrEH aMguShTha-sphuTa-nakharAMta-rOciShaiva ||16.6||
tIrthArthaM pRuthu-tara-vapra-pAti-vArAM dhArANAM raya-sahana-kShamAM mahEkShaH |
AnItAM dasha-shata-puMbhiratyashaktyA prEkShyOcE vipula-shilAM kvacit sa muktAm ||16.7||
lOkAnAmupa-kRutayE kutaH shilEyaM ninyE nO iti janatA jagAda tatra |
nEtArO yati-vara mAnavA na hImAM bhImashcEdiha yatatE nayEnna vEti ||16.8||
ninyE tAM girimiva vAnarI-kRutAtmA lIlAvat-kara-kamalEna sO&malEna |
tatrApi nyadhita tayA&sya sUcyatE&laM tat tuMgAM nanu nikaShA&dhunA&pi karma ||16.9||
saMghAtairadhika-ghanairalaMkRutAdhvA shiShyANAM yata-manasAmutEtarEShAm |
yatrAmA vasati tithAvinEna caMdraH- tatrAsau sakala-matiH sasAra siMdhum ||16.10||
ArdrANgAH sapadi nimajjanAtsarasyAMkaN vasya dvijaRushabhasya vallabhAyAm |
tatrA&yan khara-kiraNOparAga-hEtOH grAmINA api sakalAH sa-bAla-vRuddhAH ||16.11||
sarvaj~jaM sa-parijanaM samIkShamANAH phullAkShAH smita-vadanAH shubhA nanaMduH |
daurmukhyaM dadhata utAparE niniMduH - nA&shcaryaM dvayamapi tat svabhAva-taMtram ||16.12||
mA mainaM bhuvana-guruM viniMdatEtthaM nirbhartsyAbhyapatadivOttaraMga-hastaH |
saMkShObhI ghana-ghana-ghOSha-ghOra-vEShaH saMraMbhI khala-damanAya siMdhurAjaH ||16.13||
sammOdAtta taraLa-tarO drutAbhigAmI gaMbhIra-svana-nutimAn su-ghEna-hAsaH |
vIcyaMgairadhika-tarairihAdhivElaM madhvAya praNatimiva vyadhAt samudraH ||16.14||
gO-lIlAsvatishayinAvagAdha-bhAvAt nnOllaMghyau vividha-guNa-prakAsha-ratnau |
madhvAbdhI parama-matEH priyaM janAnAM lAvaNyaM na tu jaladhErayaM vishEShaH ||16.15||
aMbhOdhEstvarita-tarOrmi-pANi-mRuShTE svacChE&sau vikaTa-taTAsanE niShaNNaH |
vyAcakhyAvati-ciramaitarEya-shAkhA- sUktAni prabhurati-suMdara-prakAram ||16.16||
gAMbhIryAt svanamadharIkarOti siMdhOH shrAvyatvaM vahati tathA&pyahO svanO&sya |
pUrNEMdu-prabha-vadanaH ka ESha dhanyO matvEtthaM jana-jaladhistamAshu paryait ||16.17||
vEdAnAM samucita-bhAva-vAda-dakShaM yE vEda-dviShamimamUcirE mahErShyAH |
dhig-dhik tAniti janatA jagAda tatra svAshcaryAt kila kalitAMjalirnamaMtI ||16.18||
sannAmaM vipula-hRudE vidhAya bhaktyA bibhrANAshcaraNa-rajaH surEMdra-sEvyam |
tat-snAnAdadhika-shucau nadAdhi-rAjE sasnustE dvija-nikarAH prashasta-kAlE ||16.19||
kallOlaiH kari-nikarairivAnivAryaiH ullOlairjana nikarAn nipAtayadbhiH |
A-krAMtAH prabala-taraishca lOThyamAnA hAsyatvaM pra-yayurudanvatIha naikE ||16.20||
majjaMtaM pRuthu-laharI-nigUDha-mUrtiM saMpUrNa-pramatimasajjanO jahAsa |
yO lOka-traya-vijayI guruH prasiddhaH sO&yaM hI patati laghUrmi-lIlayEti ||16.21||
nIcAnAmavaca vacAMsyajIgaNannO dabhrANAM kShubhita-karANyadabhra-bhOdhaH |
krOShTUnAM shva-kala-kala-pradaM virAvaM paMcAsyO na hi gaNayEdudAra-vIryaH ||16.22||
janma-sthityavasiti-dAyinaM kaTAkShaM lOkAnAmaghaTayadaMbudhau bRuhad-dhIH |
AkrAMtO&dhika-guruNA sa tEna tAvat muMcan saM-calanamabhUt-taTAka-dEshyaH ||16.23||
ityAdyairapi caritairananya-sAdhyaiH na sthEShThAM bahu-matimApa durjanO&smin |
vi-dvEShaM vyadhita punarnirasta-bhAgyE tasmin durmanasi tadEva shObhanaM syAt ||16.24||
saM-prAptaM saha saha-jEna gaMDa-vATaM svOjassaM-prakaTana Adishad-vi-shaMkam |
shushrUShAmayamucitO vidhAtumIShat lOkAnAmiti vacasA parIkShakANAm ||16.25||
shrIkAMtEshvara-sadanE&nayat kilaikO yastriMshannara-vara-nIta-kEtu-yaShTim |
AhatyA guru-gadayaiva nALikErAd yO lEbhE taraLa-tarAt phalAni kAmam ||16.26||
EtAdRug-bala-vibhavaH sa tasya kaMThaM tajjyEShThO&pyabhita ubhau samaM gRuhItvA |
niShpEShTuM paramamavApatuH prayatnaM saMgharShAt krama-parivardhamAna-taikShNyam ||16.27||
AsvinnAvalasa-tarau gurOrniyOgAt ChatrAgryanila-mahitau ca tAvubhAbhyAm |
muktvA&yaH-kaThina-tara-tvacaM shirOdhiM paryAya-sphuTa-vacanAM ni-pEtatuH kau ||16.28||
Ashvastau shuci-hRudimAvanUna-mAnau uddhartuM samagadadaMguliM dharA-sthAm |
saMgRuhya prasabha-rasAdapi prayattau sAmarthyaM yayaturimau na kaMpanE&syAH ||16.29||
niryatnaM vaTumadhi-ruhya maMda-hAsI sa prAyAdiha paritO nRusiMha-gEham |
aishvaryairiti laghimAdikairupEtO madhvO&bhUt tribhuvana-citra-ratna-rAjaH ||16.30||
paMcAshannara-pa-narOpanIta-mAtrAM yO vArkShIM gRuhamadhi-rOhiNIM ninAya |
sa vyAkhyA-svara-damanAya pUrva-vATO nirdEshAd vyadhita gurOrgaLa prapESham ||16.31||
svinnE&sminnapi yatamAna AgrahOgrE prAcyAt tat-pravacana-nisvanO&ti-rEjE |
uddhartuM vipula-hRudaMgulIM ca nAlaM sO&bhUdityajani kutUhalaM janAnAm ||16.32||
paryaikShi prabhuritaraiH shivAgni-pUrvaiH nOpaikShi prabala-taraistathA prayatnaiH |
nAvaikShi kvacidapi shaktyapUrtirasmin ut-praikShi svayamapi bhIma ityavashyam ||16.33||
lEkhinyAM muhurapi-nahya kRuShyamANaM nApyEkaM tanu-ruhamasya tUdapATa |
nAsAgrE mRuduni kRutaishca muShTi-ghAtaiH nAsyEMdOrati-balibhiH prasannatA&&si ||16.34||
paMcAsyaH shvabhiriva hI vihIna-sAraiH aMbhOdhirnaga saritAM jalairivAlpaiH |
hadyOtairiva taraNirviDaMbayan nRUn pratyarthi-sva-sama-narairvyavAharat saH ||16.35||
pAraMtI-sura-sadanaM vishAla-saMvit saM-prAptaH khalu su-cirAnnivEdya-hInam |
grAmyAgrya-kShiti-patibhirdinArdha-mAtrAt tad-bhUtIrvyadhita sa-bhUta balyanalpAH ||16.36||
bhImatvE saha sahajaiH pratiShThitaH prAk paMcAtmA mura-ripuraMcitO yadatra |
pAMcAlyA bali-salilaM samaM dadatyA sO&smArShIt tamimamatha prapUjya-pUjyaH ||16.37||
AyAsyan kila saridaMtarAkhya-dEshaM grIShmE nirjalamiha shushruvAMstaTAkam |
tat-kAlE paramabhi-varShayan ghanaughaM tat-pUrtyai vyadhita kutUhalaM janAnAm ||16.38||
durmaMtraiH khala-paTalaiH pra-cOdyamAnO grAmEshO vRushaLa-patiH pra-hartumEnam |
saM-prAptastata uta yAMtamIkShamANaH prOdyaMtaM ravimiva vismitO nanAma |16.39||
kShEtrAgryaM tribhuvana-vaidya-nAtha-nAthaM prasthAya pracura-tarAMtaraH prabhAvI |
shrI-kRuShNAmRuta-paramArNavAbhidhAnAM cakrE sadvacana-tatiM sva-bhakta-bhUtyai ||16.40||
sa grAmaM paramapi yAta ucca-bhUtiM vidvAMsaH kva kuhara-kUpa-dardurAbhAH |
ityUcE madamatimAninO&khilaj~jam manyasya kShapayitumEva tajjanasya ||16.41||
sarva j~jO&pyayamadhikaM na yaj~ja-bhaMgIM saM-vittE yatiriti baddha-nishcayO&sau |
A-bhAMtaM pariShadi matsarAdapRucChat karmArtha-shruti-gahanArtha-khaMDa-bhAvam ||16.42||
ChaMdobhyashcyuta-rasa-saMgraha-pravINAn ShaShThE&hni prati-vihitAn prajAdhipEna |
nArAshaMsyacarama-cAru-maMtra-bhEdAn UcE&sau tamabhi-dadhad vi-saMshayAMshaH ||16.43||
pAMDityaM paramamavEtya tasya tAdRuk saMgharShat kShubhita-manA vipakSha-saMghaH |
nArthaH syAdayamiti varNayannatha tvaM taM brUhItyurumatinEritO&dravad drAk ||16.44||
sO&pRucChat tamatha mahAhvayOpasargA yatrOktA manu-caraNOpasRujya-rUpAH |
tasyArthaM vacana-cayasya taM bruvANaH sthairyArthaM sapadi sa lEkhayAM babhUva ||16.45||
saMpUrNaM shashinamivOditaM kRushaH ShvA
cakShObhAshubha-nikarO nirIkShya madhvam |
pratyarthI svayamiti dUravO&bhidhAvan
kiM tEna kShatamamRutAkarasya tasya ||16.46||
nissvAnAM katipaya-bhukti-yukta-bhaktaM
bhaktAnAM vyadhita caturguNaM dayAluH |
bhuMktE sma tri-dasha-narOpa-bhOgyamannaM
saM-prItyai sa dhana-vatAM bRuhat-prabOdhaH ||16.47||
vRuShTyAdEH sa ni-yamanAdi cakra etat
citraM kiM bhuvana-niyAmakE samIrE |
apyEvaM bhuvana-gurOH kRutAnuvAdaH
kRutyEShu pravara itIha varNayAmaH ||16.48||
ityUcE dharaNi-surENa kEvalaM nO
mAdhvIyaM vividha-kathA kathAsu mAnyA |
sAkShAdapyamara-varairudIryamANA
gaMdharvairdyu-sadasi tanmudE jagE&sau ||16.49||
tAM padya-praNi-gaditAM tu mUrChayitvA
tAnAnAmucita-tayA&&tta-paMcamAdyAH |
gAMdhAraM dyu-viShayamujjvalaM sRujaMtO grAmaM tE pra-jagurakAki-kamra-kaMThAH ||16.50||
AnamraiH su-mukuTa-maulibhiH karAgraiH
AtAmraiH prati-kalitaiH smitairmukhAbjaiH |
AshrAvi sthiratara-bhaktibhiH surEMdraiH
tad-gItA dasha-dhiShaNArya-varya-caryA ||16.51||
gIrvANairvijaya-mahOtsavasya pUjAM
kurvANairaviraLa-saMvidastadAnIm |
vi-smErairmuni-nikarOpa-dEva-yuktaiH
su-smErairatha tamavEkShituM pra-jagmE ||16.52||
AdarshaM guNa-gaNa-darshanE murArEH
sacChAstraM racitamanEna varNayaMtaH |
pradyOtairuDu-padavIM pra-kAshayaMtaH
praikShaMta pracura-manO-vilAsamEtE ||16.53||
nAkIMdrAstamavani-bhAgamA-vasaMtaM
su-shlOkairapi bhuvanAni bhUShayaMtam |
nEmuH khAdupa-niShadaM tadaitarEyIM
vyAkhyAMtaM vividha-viShiShTa-shiShya-madhyE ||16.54||
shrImaMtaM shashi-vadanaM kushEshayAkShaM
gaMbhIra-svaramati-divya-lakShaNADhyam |
pashyaMtaH sva-gurumathArcican kRutArthA
vANyA taM hari-rati-pUrNa-kAmamEtE ||16.55||
aharO durAgama-tamaH sva-gO-gaNaiH
akarOrmukuMda-guNa-vRuMda-darshanam |
ajayashcaturdasha jagaMti sad-guNaiH
sharaNaM gurO karuNayA&pi nO bhavEH ||16.56||
namastE prANEsha praNata-vibhavAyAvanimagA
namaH svAmin rAma-priyatama hanUman guru-guNa |
namastubhyaM bhIma prabala-tama kRuShNEShTa bhagavan
namaH shrIman madhva pradisha sudRushaM nO jaya jaya ||16.57||
iti ni-gaditavaMtastatra vRuMdArakEMdrA
guru-vijaya-mahaM taM lALayaMtO mahAMtam |
vavRuShurakhila-dRushyaM puShpa-vAraM su-gaMdhaM
hari-dayita-variShThE shrImadAnaMda-tIrthe ||16.58||
iti shrImatkavi-kula-tilaka trivikrama-paMDitAcArya-suta shrI-nArAyaNa-paMDitAcArya-viracitE shrI-madhva-vijayE mahA-kAvyE AnaMdAMkitE ShODashaH sargaH
samAptOyaM graMthaH BAratIramaNa mukhyaprANaMtargata shrI kRuShNArpaNamastu
Copyright © 2006 Dvaita Resources
The information on this page may not be republished on another webpage or website. Please LINK TO US instead