On this auspicious day of Ramanavami , Please extend your support for our Temple In Canada , Let us Spread our glorious Sanatana Dharma Everywhere !
|| shrI ||
atha shrI trivikramapaNDitAchAryasuta shrI nArAyaNapaNDitAcAryavirachitaH
shrI madhva vijayaH prArabhyate
kAMtAya kalyANa-guNaika-dhAmne nava-dyunAtha-pratima-prabhAya |
nArAyaNAyAkhila-kAraNAya shrI-prANa-nAthAya namaskarOmi || || 1 ||
anAkulaM gokulamullalAsa yat-pAlitaM nityamanAvilAtma |
tasmai namO nIrada-nIla-bhAse kRuShNAya kRuShNA-ramaNa-priyAya || || 2 ||
api trilOkyA bahirullasaMtI tamO haraMtI muhurAMtaraM ca |
dishyAd dRushaM nO vishadAM jayaMtI madhvasya kIrtirdina-nAtha-dIptim || 3 ||
tamO-nudA&&naMdamavApa lokaH tatva-pradIpAkRuti-gO-gaNEna |
yadAsya-shItAMshu-bhuvA gurUMstAn trivikramAryAn praNamAmi varyAn ||4||
mukuMda-bhaktyai guru-bhakti-jAyai satAM prasattyai ca niraMtarAyai |
garIyasIM vishva-gurOrvishuddhAM vakShyAmi vAyOravatAra-lIlAm ||5||
tAM maMtra-varNairanu-varNanIyAM sharvEMdra-pUrvairapi vaktu-kAme |
saMkShipnu-vAkyE mayi maMda-buddhau saMtO guNADhyAH karuNAM kriyAsuH || 6 ||
uccAvacA yEna samasta-chEShTAH kiM tatra chitraM charitaM nivEdyaM |
kiMtUttama-shlOka-shikhA-maNInAM manO-vishuddhyai charitAnu-vAdaH ||7||
mAlA-kRutastaccharitAkhya-ratnaiH asUkShma-dRuShTEH sa-kutUhalasya |
pUrvAparIkAramathAparaM vA kShAmyaMtu mE haMta muhurmahAMtaH ||8||
shrI-vallabhAj~jAM sa-surEMdra-yAj~jAM saMbhAvya saMbhAvya-tamAM trilOkyAm |
prANEshvaraH prANi-gaNa-praNEtA guruH satAM kEsariNO gRuhE&bhUt ||9||
yE-yE guNA nAma jagat-prasiddhAH yaM tEShu tEShu sma nidarshayaMti |
sAkShAnmahA-bhAgavata-prabarhaM shrImaMtamEnaM hanumaMtamAhuH ||10||
karmANi kurvan paramAdbhutAni sabhAsu daivIShu sabhAjitAni |
sugrIva-mitraM sa jagat-pavitraM ramA-patiM rAma-tanuM dadarsha ||11||
pAdAraviMda-praNatO harIMdraH tadA mahAbhakti-bharAbhinunnaH |
agrAhi padmOdara-suMdarAbhyAM dOrbhyAM purANEna sa pUruShENa ||12||
adArya-sAlAvali-dAraNEna vyApAditEMdra-prabhavEna tEna |
prAdyOtani-prIti-kRutA nikAmaM madhudviShA saMdidishE sa vIraH ||13||
karNAMtamAnIya guNa-grahItrA rAmENa muktO raNa-kOvidEna |
sphurannasau vairi-bhayaMkarO&bhUt sat-pakShapAtI pradarO yathA&gryaH ||14||
gObhiH samAnaMdita-rUpasItaH sva-vahni-nirdagdha-palAshi-rAshiH |
ahO hanUmannava-vAridO&sau tIrNAMbudhirviShNu-padE nanAma ||15||
apakSha-pAtI puruShastrilOkyAM abhOga-bhOktA patagAdhi-rAjam |
vishvaMbharaM bibhradasau jigAya tvarA-parAkrAMtiShu chitramEtat ||16||
nibaddhya sEtuM raghu-vaMsha-kEtu-bhrU-bhaMga-saMbhrAMta-payOdhi-madhyE |
muShTi-prahAraM dasha-kAya sItA-saMtarjanAgryOttaramEShakO&dAt ||17||
jAjvalyamAnOjjvala-rAghavAgnau chakrE sa sugrIva-su-yAyajUkE |
AdhvaryavaM yuddha-makhE pratipra-sthAtrA sumitrA-tanayEna sAkam ||18||
rAmArchanE yO nayataH prasUnaM dvAbhyAM karAbhyAmabhavat prayatnaH |
EkEna dOShNA nayato girIMdraM saMjIvanAdyAshrayamasya nAbhUt ||19||
sa dAritAriM paramaM pumAMsaM samanvayAsInnara-dEva-putryA |
vahni-pravEshAdhigatAtma-shuddhyA virAjitaM kAMcana-mAlayEva ||20||
shyAmaM smitAsyaM pRuthu-dIrgha-hastaM sarOjanEtraM gajarAja-yAtram |
vapurjaganmaMgalamESha dRugbhyAM cirAdayOdhyAdhipatEH siShEvE ||21||
rAjyAbhiShEkE&vasitE&tra sItA prEShThAya nastAM bhajatAM dishEti |
rAmasya vANyA maNi maMju-mAlA-vyAjEna dIrghAM karuNAM babaMdha ||22||
hRudOru-sauhArda-bhRutA&dhimauli nyastEna hastEna dayArdra dRuShTyA |
sEvA-prasannO&mRuta-kalpa-vAcA didEsha rAmaH saha-bhOgamasmai ||23||
prEShThO na rAmasya babhUva tasmAt na rAma-rAjyE&sulabhaM ca kiMcit |
tat-pAda-sEvA-ratirESha naicChat tathA&pi bhOgAn nanu sA viraktiH ||24||
namO namO nAtha namO-namaste namO namO rAma namO namaste |
punaH-punastE caraNAraviMdaM namAmi nAthEti naman sa rEmE ||25||
kiM varNayAmaH paramaM prasAdaM sItApatEstatra hari-prabarhE |
muMcan mahIM nitya-niShEvaNArthaM svAtmAnamEvaiSha dadau yadasmai ||26||
svAnaMda-hEtau bhajatAM janAnAM magnaH sadA rAma-kathA-sudhAyAm |
asAvidAnIM ca niShEvamaNO rAmaM patiM kiMpuruShE kilA&stE ||27||
tasyaiva vAyOravatAramEnaM saMto dvitIyaM pravadaMti bhImam |
spRuShTaiva yaM prItimatA&nilEna narEMdra-kAMtA suShuvE&tra kuMtI ||28||
iMdrAyudhaM hIMdra-karAbhinunnaM cicChEda pakShAn kShitidhAriNAM prAk |
bibhEda bhUbhRud-vapuraMga-saMgAt citraM sa pannO jananI-karAgrAt ||29||
purE kumArAnalasAn vihArAt nirIkShya sarvAnapi maMda-lIlaH |
kaishOra-lIlAM hata-siMha-saMghAM vRuttAM vanE prAk smarati sma sUtkaH ||30||
bhuktaM ca jIrNaM paripaMthi-dattaM viShaM viShaNNO viSha-bhRud-gaNO&taH |
pramANa-kOTEH sa hi hELayA&gAt nEdaM jagajjIvana-dE&tra citram ||31||
dagdhvA puraM yOga-balAt sa niryan dharmAniva svAn sahajAn dadhAnaH |
adAri-bhAvEna jagatsu pUjyO yOgIva nArAyaNamAsasAda ||32||
samarpya kRutyAni kRutI kRutAni vyAsAya bhUmnE sukRutAni yAvat |
kariShyamANAni ca tasya pUjAM saMkalpayAmAsa sa shuddha-buddhiH ||33||
viShNOH-pada-shrid baka-sannirAsI kShiptAnya-pakShi-prakaraH su-pakShaH |
sa-sOdarO&thA&dita rAja-haMsaH sa rAja-haMsImiva rAja-kanyAm ||34||
iMdIvara-shrI-jayi-suMdarAbhaM smErAnanEMduM dayitaM mukuMdam |
sva-mAtulEyaM kamalAyatAkShaM samabhyanaMdat su-cirAya bhImaH ||35||
mahA-gadaM caMDa-raNaM pRuthivyAM bArhadrathaM maMkShu nirasya vIraH |
rAjAnamatyujjvala-rAja-sUyaM cakAra goviMda-surEMdrajAbhyAm ||36||
duHshAsanEnA&kulitAn priyAyAH sUkShmAnarALAnasitAMshcha kEshAn |
jighAMsayA vairi-janasya tIkShNaH sa kRuShNa-sarpAniva saM-cikAya ||37||
jAjvalyamAnasya vanE vanE&laM didhakShataH pArthiva-sArthamugram |
sattvAni puMsAM bhayadAni nAshaM vRukOdarAgnErguru-tEjasA&&puH |38||
bhOgAdhikAbhOga-vatO&ruNAkShAn itastataH saMvalato dharEMdrE |
bahUn dvijihvAn maNimat-purOgAn asau kaTUn krOdha-vashAn jaghAna ||39||
athaiSha vEShAMtara-bhasma-lInaH kramENa vAyu-prabhavaH su-tEjAH |
ruddhAkhilAshaM mukharaM pracaMDaM bhasmI-cakArAkhila-kIcakaugham ||40||
sa kRuShNa-vartmA vijayEna yuktO muhurmahA-hEti-dharO&pradhRuShyaH |
bhIShma-dvijAdyairati-bhIShaNAbhaM vipakSha-kakShaM kShapayan virEjE ||41||
tarasvinaH prOccalitAnadhIrAn nirdagdha-pakShAnatitIkShNa-kOpAn |
sa dhArtarAShTrAn bahu-hEti-lIlO vinAshya vishvAn parayA shriyA&bhAt ||42||
kRuShNAMghri-paMkEruha-bhRuMga-rAjaH kRuShNA-mukhAMbhOruha-haMsa-rAjaH |
prajA-sarOjAvali-rashmi-rAjaH sa-sOdarO&rAjata vIra-rAjaH ||43||
pautrE pavitrAhvaya-jAmi-pautrE dharAM nidhAyAsura-dhIShu tApam |
kIrtiM trilOkyAM hRudayaM mukuMdE bhEjE padaM svaM sahajaiH sa bhImaH ||44||
viShNOH padAMtaM bhajatA&nilEna ghOra-praghAtairiti nAshitAste |
rasOjjhitAshchaMcala-vRuttayO&laM shObhAM na bhEjuH sura-vairi-mEghAH ||45||
etat-pratIpaM kila kartukAmAH naShTaujasaH saMkaTamEvamApya |
mukuMda-vaiguNya-kathAM sva-yOgyAM kAlE kalAvAkalayaMta tE&lam ||46||
yO bhUri-vairo maNimAn mRutaH prAg vAgmI bubhUShuH paritOShitEshaH |
sa saMkarAkhyO&Mghri taLEShu jaj~jE spRudhA parE&pyAsurihAsurEMdrAH ||47||
sAnnAyyamavyakta-hRudAkhu-bhug vA shvA vA purODAshamasAra-kAmaH |
maNisrajaM vA plavagO&vyavasthO jagrAha vEdAdikamESha pApaH || 48 ||
janO namEnnAparathEti mattvA shaThashchaturthAshramamESha bhEjE |
padmAkaraM vA kaluShI-cikIrShuH su-durdamO duShTa-gajO vishuddham ||49||
avaidikaM mAdhyamikaM nirastaM nirIkShya tat-pakSha-supakSha-pAtI |
tamEva pakShaM prati-pAdukO&sau nyarUrupanmArgamihAnurUpam || 50 ||
asat-padE&san sadasad-viviktaM mAyAkhyayA saMvRutimabhyadhatta |
brahmApyakhaMDaM bata shUnya-siddhyai pra-cChanna-bauddhO&yamataH pra-siddhaH || 51 ||
yad brahmasUtrOtkara-bhAskaraM ca prakAshayaMtaM sakalaM sva-gObhiH |
acUcurad vEda-samUha-vAhaM tatO mahA-taskaramEnamAhuH || 52 ||
sva-sUtra-jAtasya viruddha-bhAShI tad-bhAShya-kArO&hamiti bruvan yaH |
taM tat-kShaNAd yO na didhakShati sma sa vyAsa-rUpO bhagavAn kShamAbdhiH || 53 ||
nigama-sanmaNi-dIpa-gaNO&bhavat taduru-vAg-gaNa-paMka-nigUDha-bhAH |
aviduShAmiti saMkaratA-karaH sa kila saMkara ityabhi-shushravE || 54 ||
vishvaM mithyA vibhuraguNavAnAtmanAM nAsti bhEdO |
daityA itthaM vyadadhata girAM dikShu bhUyaH prasiddhim ||
AnaMdAdyairguru-guNa-gaNaiH pUritO vAsudEvO |
maMdaM-maMdaM manasi ca satAM haMta nUnaM tirO&bhUt ||55||
iti shrImatkavi-kula-tilaka-trivikrama-paMDitAchArya-suta-shrI-nArAyaNa-paMDitAchArya-viracitE shrI-madh-vavijayE mahA-kAvyE AnaMdAMkitE prathamaH sargaH