On this auspicious day of Ramanavami , Please extend your support for our Temple In Canada , Let us Spread our glorious Sanatana Dharma Everywhere !
-Contributed by Jois Vijayendrachara
|| SrI vAsudEvAya namaH||
ShaTpraSnOpaniShadbhAShya
atha prathama praSnaH
upaniShat
||hariH Om||
sukESA ca bhAradvAjaH SaibyaSca satyakAmaH
sauryAyaNI ca gArgyaH kausalyaScA a SvalAyanO
bhArgavO vaidarbhiH kabaMdhI kAtyAyanaH| tE haitE
brahmaparA brahmaniShThAH paraM brahmAnvEShamANAH ESha ha
vai tatsarvaM vaakShyatIti tE ha samitpANayO bhagavaMtaM
pippalAdamupAsannAH ||1||
bhAShya
|| OM ||
namO bhagavatE tasmai prANAdiprabhaviShNavE|
amaMdAnaMda sAMdrAya vAsudEvAya vEdasE||
upaniShat
tAn ha sa RuShiruvAca |
bhUya Eva tapasA brahma caryENa SraddhayA saMvatsaraM saMvatsyatha |
yathAkAmaM praSnAn pRucChata |
yadi vij~jAsyAmaH sarvaM ha vO vakShyAma iti ||2||
yAru sRuShTikarta?
Who is the creator ?
upaniShat
atha kabaMdhI kAtyAyana upEtya papracCha |
bhagavan kitO ha vA imAH prajAH prajAyaMta iti |
tasmai sa hOvAca |
prajAkAmO ha vai prajApatiH |
sa tapO a tapyata ||3||
bhAShya
prajanAM pAlanAdviShNuH prajApatiritIritaH |
muKyaprANa - bhAratiyara sRuShTi :
creation of muKyaprANa-bhArati
upaniShat- sa mithunamutpAdayatE|
rayiM ca prANaH cEti |
Etau mE bahudhA prajAH kariShyata iti |
AdityO ha vai prANO rayirEva caMdramAH ||4||
bhAShya- sa vAyuM sUryanAmAnaM caMdranAmnIM sarasvatIm |
sUryAcaMdragatau dEvaH sasarja puruShOttamaH |
tAvAviSya svayaM viShNuH sarva sRuShTIH karOtyajaH ||
ella dikpAlara aMtaryAmi muKyaprANa :
upaniShat- rayirvA EtatsarvaM yanmUrtaM cAmUrtaM ca |
tasmAnmUrtirEva rayiH | athA a ditya udayan yatprAcIM
diSaM praviSati tEna prAcyAn prANAn raSmiShu sannidattE |
yaddakShiNAM yatpratIcIM yadudIcIM yadadhO
yadUrdhvaM yadaMtarA diSO yatsarvaM prakASayati
tEna sarvAn prANAn raSmiShu sannidattE ||5||
bhAShya- amUrtasthaH sa vAyustu mUrtasaMsthA sarasvatI |
AdityasthaH sa vAyustu prANAnAtmani sannayEt|
prAcyAH prANAstathEMdrAdyA dakShiNASca yamAdayaH | pratIcyA varuNAdyAstu sOmAdyA uttarAH smRutAH |
SEShamitrAvavAcInau vIMdrakAmAvudaktanau |
sabhAryAH kONapaiH sArdhaM catvArO diSi diSyapi |
jagattina sRuShTigAgi muKyaprANa-bhAratiyara udaya :
upaniShat- sa EShaH vaiSvAnarO viSvarUpaH prANO a gnirudayatE |
tadEtadRucA a bhyuktam |
viSvarUpaM kariNaM jAtavEdasaM
parAyaNaM jyOtirEkaM tapaMtam |
sahasraraSmiH SatadhA vartamAnaH
prANaH prajAnAmudayatyESha sUryaH ||6||
kAlaniyAmakaru prANa-bhAratiyaru :
upaniShat- saMvatsarO vai prajApatiH |tasyAyanE dakshiNaM cOttaraM ca | tadyE ha vai tadiShTA pUrtE kRuta-
mityupAsatE tE cAMdramasamEva lOkamabhijayaMtE |
ta Eva punarAvartaMtE | tasmAdEtE RuShayaH prajAkAmA
fakshiNaM pratipadyatE| ESha vai rayiryaH pitRyANaH ||7||
upaniShat- athOttarENa tapasA brahmacaryENa SraddhayA vidyayA
AtmAnamanviShyA a dityamabhijayaMtE|Etadvai prANA
nAmAyatanamEtadamRutamabhayamEtatparAyaNamEtasmAnya
punarAvartaMta ityESha nirOdhaH ||8||
bhAShya- saMvatsarasthO bhagavAn vAgIrAvayanasthitau|
dEvayAna mattu pitRuyANa :
upaniShat- tadESha SlOkaH|
paMcapAdaM pitaraM dwAdaSAkRutiM diva AhuH parE ardhE
purIShiNaM| athEmE anya u parE vicakShaNaM saptacakrE
ShaLara Ahurarpitamiti ||8||
upniShat- mAsO vai prajApatiH| tasya kRuShNapakSha Eva rayiH|
SuklaH prANastasmAdEtE RuShayaH Sukla iShTiM
kurvaMtItara itarasmin| ahOrAtrE vai prajApatiH|
tasyAharEva prANO rAtrirEva rayiH| prANaM vA EtE
praskaMdaMti yE divA ratyA saMyujyaMtE| brahma
caryamEva tadyadrAtrau ratyA saMyujyaMtE ||9||
bhAShya- mAsasthitaH sa bhagavAn pakShayOrvAkca mArutaH|
ahOrAtrE tu bhagavAn prANO hyahani vA~giSi||
daMpatyOrbhagavAn viShNuH bhAryAsthA tu saraswatI|
bhartRusthaH svayaM vAyuH EvaM jAnan vimucyatE||
iti prajApatisaMhitAyAm|
upaniShat- annaM vai prajApatiH| tatO ha vai tadrEtaH
tasmAdimAH prajAH prajAyaMta iti| tadyE ha vai
tatpajApativrataM caraMti| yE mithunamutpAdayaMtE|
tEShAmEvaiSha brahmalOkO yEShAM tapO
brahmacaryaM yEShu satyaM pratiShThitaM| tEShAmasau
virajO brahmalOkO na yEShu jihmamanRutaM na
mAyA cEti ||10||
||iti prathama praSna prativacanam||
||atha dvitIya praSnaH||
yAru sthitikarta?
upaniShat- atha hainaM bhArgavO vaidarbhiH papracCa| bhagavan
katyEva dEvAH prajA vidhArayaMtE| katara Etat
prakASayaMtE| kaH punarEShAM variShTha iti ||1||
upaniShat- tasmai sa hOvAca| AkASO ha vA ESha dEvO
vAyuragnirApaH pRuthivI vA~gmanaScakShuH SrOtraM ca| tE
prakASyA abhivadaMti| vayamEtadbANamavaShTabhya
vidhArayAma iti ||2||
bhAShya- vAyuragnirityatra bhUtavAyurucyatE|
vAyu jIvOttamatva:
upaniShat- tAn variShThaH prANa uvAca| mA mOhamApa-
dyatAhamEvaitatpaMcadhA a a tmAnaM vibhajya EtadbANamavaShTabhya
vidhArayAmIti| tE a SraddadhAnA babhUvuH| sO a bhimA-
nAdUrdhvamutkramata iva| tasminnutkrAmati athEtarE sarva EvOtkramaMtE| tasmiMSca pratiShthamAnE sarva
Eva pratiShThaMtE ||3||
bhAShya- prANa SabdEna pradhAnavAyuH|
upaniShat- tadyathA madhumakShikA madhukararAjAnamutkrAmaMtaM
sarvA EvOtkramaMtE| tasmiMSca pratiShThamAnE sarvA Eva
pratiShThaMtE| EvaM vA~gmanaScakShuH SrOtraM cEti| tE
prItAH prANaM stunvaMtyEShO a gnistapatyESha sUrya ESha
parjanyO maghavAnESha vAyurESha pRuthivI rayirdEvaH
sadasaccAmRutaM ca yat ||4||
muKyaprANanu sarvAdhAra:
upaniShat- arA iva rathanAbhau prANE sarvaM pratiShThitaM| RucO
yajUMShi sAmAni yaj~jaH kShatraM ca brahma ca|
prajApatiScarasi garbhE tvamEva pratijAyasE| tubhyaM
prANaprajAstvimA yatprANaiH pratitiShThasi| dEvAnAmasi
vahnitamaH pitRuNAM prathamA svadhA| RuShINAM
caritaM satyaM atharvAMgirasAmapi ||5||
upaniShat- iMdrastvaM prANa tEjasA rudrO a si parirakShitA|
tvamaMtarikShE carasi sUryastvaM jyOtiShAM patiH|
yadA tvamabhivarShasyathEmAH prANa tE prajAH|
AnaMdarUpAstiShThaMti kAmAyAnnaM bhaviShyatIti|
vrAtyastvaM prANaikarShirattA viSvasya satpatiH| vaya-
madyasya dAtAraH pitA tvaM mAtariSva naH ||6||
upaniShat- yAtE tanUrvAci pratiShThitA yA SrOtrE yA ca
cakShuShi| yA manasi saMtatA SivAM tAM kuru
mOtkramIH| prANasyaitadvaSE sarvaM tridivE
yatpratiShTitaM| mAtEva putrAn rakShasva SrISca praj~jAM ca
vidhEhi naH ||7||
||iti dvitIyapraSnaprativacanaM samAptaM||
bEre upaniShattugaLalli hELida tatva dEvategaLa spardhe:
||atha tRutIyapraSnaH||
muKyaprANana prabhutva:
upaniShat- atha hainaM kausalyaScASvalAyanaH papracCa| bhagavan
kuta ESha prANO jAyatE| kathamAyAtyasmiMcCarIrE|
AtmAnaM vA pravibhajya kathaM pratiShThatE| kEnOtkramatE|
kathaM bAhyamabhidhattE kathamadhyAtmamiti ||1||
upaniShat- tasmai sa hOvAca atipraSnAn pRucCasi brahmiShThOsIti|
tasmAttEhaM bravImi| Atmata ESha prANO jAyatE|
yathaiShA puruShE CAyA EtasminnEtadAtataM ||2||
bhAShya- AtmataH paramAtmataH|
upaniShat- manOkRutEnAyAtyasmiMcCarIrE| yathA samrADE
vAdikRutAn viniyuMkta EtAn grAmAnadhitiShTha svaitAn
grAmAnadhitiShThasvEtyamEvaiSha prANa itarAn prANAn
pRutak pRutagEva sannidattE ||3||
bhAShya- viShNOrvAyuH samutpannO vAyOH sarvASca dEvatAH|
prANAdyAstAnnayan prANa Aj~jApayati rAjavat|
svayaM ca paMcarUpaH san dadyAnmOkShAdikaM prabhuH||
iti prabhaMjanE|
upaniShat- pAyupasthE a pAnaM cakShuHSrOtrE muKanAsi
kAbhyAM prANaH svayaM pratiShThatE| madhyE tu samAnaH|
ESha hyEtaddhutamannaM samaM nayati tasmAdEtAH|
saptArciShO bhavaMti| hRudi hyESha AtmA ||4||
upaniShat- atraitadEkaSataM nADInAM| tAsAM SatamEkaikasyAM
dwAsaptatiM pratiSAKAnADIsahasrANi bhavaMtyAsu vyAnaScarati
athaikayOrdhva udAnaH puNyEna puNyaM lOkaM
nayati pApEna pApamubhAbhyAmEva manuShya lOkaM ||5||
upaniShat- AdityO ha vai bAhyaH prANa udayatyESha hyEnaM
cAkShuShaM prANamanugRuhNAnaH pRutivyAM yA dEvatA
saiShA puruShasyApAnamavaShTabhyAMtarA yadAkASaH sa
samAnO vAyurvyAnaH tEjO ha vA udAnaH|
tasmAdupaSAMtatEjAH punarbhavamiMdriyairmanasi saMpadya
mAnaiH ||6||
upaniShat- yaccittastEnaiSha prANamAyAti| prANastEjasA
yuktaH sahAtmanA yathAsaMkalpitaM lOkaM nayati| ya
EvaM vidwAn prANaM vEda na hAsya prajA
hIyatE a mRutO bhavati| tadESha SlOkaH|
utpattimAyatiM sthAnaM vibhutvaM caiva paMcadhA|
adhyAtmaM caiva prANaSya vij~jAyAmRutamaSnutE||
vij~jAyAmRuta maSnuta iti ||7||
|| it tRutIyapraSna prativacanaM||
atha caturthaH praSna :
svapna- suShuptigaLu paramAtmaniMda:
upaniShat- atha hainaM sauryAyaNI gArgyaH papracCa|
bhagavannEtasmin puruShE kAni svapaMti| kAnyasmin
jAgrati| katara ESha dEvaH svapnAn paSyati| kasmai
tatsuKaM bhavati| kasmin sarvE saMpratiShThitA bhavaMtIti
||1||
upaniShat- tasmai sa hOvAca| yathA gArgya marIcayO a rka
syAstaM gacCataH sarvA Etasmin tEjOmaMDala EkI
bhavaMti tAH punarudayataH pracaraMtyEvaM ha vai
tatsarvaM parE dEvE manasyEkIbhavati| tEna tarhyESha
puruShO na SRuNOti na paSyati na jiGrati rasayatE na
spRu SatE nAbhivadatE nAdattE nAnaMdayatE na visRujatE
nEyAyatE svapitItyAcakShatE ||2||
tattvadEvategaLige ASraya-paramAtma:
bhAShya- raSmInAmaviSEShE a pi hyanyadRuShTivyapEkShayA|
sUryasya maMDalaM yAMtItyucyatE tadadarSanAt|
EvaM viShNOstu sAmIpyAddEvAnAM suptigasya tu|
vyavahArAkaratvAcca EkIbhAva itIryatE|
prANAgni vidye:
upaniShat- prANAgnaya Evaitasmin purE jAgrati| gArhapatyO
ha vA EShO a pAnO vyAnO a nvAhAryapacanO
yadgArhapatyAtpraNIyatE| praNayanAdAhavanIyaH
prANaH| yaducCvAsaniHSvAsAvEtAvAhutI samaM
nayati sa samAnO manO ha vAva yajamAnaH
iShTaM phalamEvOdAnaH| sa EnaM yajamAnamaharaha
brahma gamayati ||3||
swapnaprapaMcada vistAra - suShuptisuKada AviShkAra:
upaniShat- atraiSha dEvaH svapnE mahimAnamanubhavati| yaddRuShTaM
dRuShTamanupaSyati SrutaM SrutamEvArthamanuSRuNOti
dESadigaMtarE ca pratyanubhUtaM punaH punaH pratyanu
bhavati| dRuShTaM cAdRuShTaM ca SrutaM cASrutaM ca anu
bhUtaM cAnanubhUtaM ca saccAsacca sarvaM paSyati sarvaH
paSyati| sa yadA tEjasAbhibhUtO bhavatyatraiSha dEvaHsvapnAn
na paSyati| atha yadEtasmin SarIrE suKaM bhavati ||4||
SarIra Sabdada arthaprapaMca:
bhAShya- bhagavataH SarIravatsAdRuSyayuktE jIvE suKaM bhavati|
kasyaitatsuKaM bhavatIti pRuShTatvAt| nahyacEtanasya SarIrasya
suKaM bhavati| 'yasyAtmA SarIraM' iti ca SrutiH|
sAdRuSyAddEhavajjIvO viShNOstasya suKaM bhavEt|
suptau tasya suKArthaM hi bhagavAn suptimAnayEditi ca|
upaniShat- sa yathA sOmya vayAMsi vAsO vRukShaM saM-
pratiShThaMtE| EvaM ha vaitatsarvaM parE Atmani saMpratitiShThatE
pRutivI ca pRutivImAtrA ca ApaSca apOmAtrA ca
tEjaSca tEjOmAtrA ca vAyuSca vAyumAtrA ca
AkASaScAkASamAtrA ca chakShuSca draShTavyaM ca SrOtraM ca
SrOtavyaM ca ghrANaM ca ghrAtavyaM ca rasanaM ca rasayitavyaM
ca tvak ca sparSayitavyaM ca vAk ca vaktavyaM ca hastau
ca dAtavyaM ca pAdau ca gaMtavyaM ca pAyuSca visarjayita-
vyaM ca upasthaScAnaMdayitavyaM ca manaSca maMtavyaM ca
buddhiSca bOddhavyaM ca ahaMkAraSca ahaMkartavyaM ca cittaM
ca cEtayitavyaM ca tEjaSca vidyOtayitavyaM ca prANa
Sca vidhArayitavyaM ca|| ||5||
upaniShat- ESha hi draShTA spraShTA SrOtA ghrAtA rasayitA maMtA
bOddhA kartA vij~jAnAtmA puruShaH sa yO ha vai
tadacCAyamaSarIramalOhitaM SubhramakSharaM vEdayatE|
yastu sOmya sa sarvaj~jaH sarvaM bhavati| tadESha SlOkaH|
vij~jAnAtmA saha dEvaiSca sarvaiH prANA bhUtAni saMpra-
tiShTaMti yatra| tadakSharaM vEdayatE yastu sOmya sa
sarvaj~jaH sarvamEvA a vivESEti ||6||
||iti caturthapraSnaprativacanaM||
|| atha paMcamapraSnaH||
praNavOpAsane mattu adara phala:
upaniShat- atha hainaM SaibyaH satyakAmaH papracCa| sa yO ha vai
tadbhagavan manuShyEShu prAyaNAMtamOMkAramabhi-
dhyAyIta| katamaM vAva sa tEna lOkaM jayatIti|
tasmaisa hOvAca| Etadvai satyakAma paraM cAparaM
ca brahma yadOMkAraH| tasmAdvidvAnEtEnaivAyanEnai
kataramannvEti ||1||
upanishat- sa yadyEkamAtramabhidhyAyIta sa tEnaiva saMvEdita
stUrNamEva jagatyAmabhisaMpadyatE| tamRucO manuShya
lOkamupanayaMtE| sa tatra tapasA brahmacaryENa SraddhayA
saMpannO mahimAnamanubhavati| atha yadi dvitIya
mAtrENa manasi saMpadyatE sO a MtarikShaM yajurbhirunnI
yatE sOmalOkaM| sa sOmalOkE vibhUtimanu
bhUya punarAvartatE| yaH punarEtaM trimAtrENOmityEtE
naivAkSharENa paraM puruShamabhidhyAyIta sa tEjasi sUryE
saMpannO yathA pAdOdara stvacA vimucyatE EvaM ha
vai sa pApmanA vinirmuktaH sa sAmabhirunnIyatE brahma
lOkaM| sa EtasmAjjIvaghanAtparAtparaM puriSayaM puruSha
mIkShatE ||2||
bhAShya- praNavEna hariM dhyAyan brahmalOkaM samEtya ca|
j~jAnaM caturmuKAtprApya mucyatE nAtra saMSayaH||
upaniShat- tadEtau SlOkau bhavataH| tisrO mAtrA mRutyumatyaH
prayuktA anyOnyasaktA anaviprayuktAH| kriyAsu
bAhyAbhyaMtara madhyamAsu samyakprayuktAsu na kaMpatE
j~jaH| RugbhirEtaM yajurbhiraMtarikShaM sAmabhiryattat
kavayO vEdayaMtE| tamOMkArENaivAyanEnAnvEti
vidwAn yattacCAMtamajaramamRutamabhayaM parAtparaM cEti
||3||
|| iti paMcama praSnaprativacanaM||
|| atha ShaShThaH praSnaH||
SarIrada ShODaSa kalegaLu:
upaniShat- atha hainaM sukESA bhAradvAjaH papracCa| bhagavan
hiraNyanAbhaH kausalyO rAjaputrO mAmupEtainaM
praSnamapRucCata| ShODaSakalaM bhAradwAja puruSha vEttha|
taM mahyaM bravIhIti| tamahaM kumAramabruvaM
nAhamimaM vEda yadyahamimamavEdayiShyaM kathaM tE
nAvakShyamiti| samUlO vA ESha pariSuShyati yO a nRuta
mabhivadati| tasmAnnArhAmyanRutaM vaktuM| sa tUShNIM
rathamAruhya pravavrAja| taM tvA pRucCAmi kvAsau
puruSha iti ||1||
upaniShat- tasmai sa hOvAca| ihaivAMtaHSarIrE sOmya sa
puruShO yasminnEtAH ShODaSakalAH prabhavaMtIti| sa
IkShAMcakrE| kasminnvahamutkrAMta utkrAMtO
bhaviShyAmi| kasminvA pratiShThitE pratiShThAsyAmIti| sa
prANamasRujata| prANAt SraddhAM KaM vAyurjyOtirApaH
pRuthivIMdriyaM manO a nnamannAdvIryaM tapO maMtrAH
karma lOkA lOkEShu nAma ca ||2||
ShODaSakalAbhimAnigaLu:
bhAShya- karmEti puShkaraH prOkta uShA nAmAbhimAninI|
lOkAbhimAnI parjanyaH svAhA vai maMtradEvatA|
tapObhimAnI vahniSca varuNO vIryadEvatA|
annasya dEvatA sOmaH manOnAmAniruddhakaH|
iMdriyESASca sUryAdyAH cakShurAdyAbhimAninaH|
rudrO vIMdraH SEShakAmau manasastvEva dEvatAH|
SraddEti vAyOH patnI syAt sarvEShAM prabhavApyayA|
tasyASca kAraNaM prANaH sarvEShAmuttamOttamaH|
tasyApISaH kAraNaM ca vAsudEvaH parO a vyayaH|
na tasya sadRuSaH kaScit kuta EvOttamO bhavEt|
taM j~jAtvA mucyatE jaMturviditvaivaM parAtparaM|
iti tatvavivEkE|
kalegaLa utpatti krama:
bhAShya- EtasmAjjAyatE prANO manaH sarvEMdriyANi ca|
KaM vAyurjOtirApaH pRuthivI viSvasya dhAriNI|
iti maMtrOkta Eva kramaH| na hIMdriyEbhyO
manaH paScAt| `tat prAk SrutESca' iti bhagavadvacanaM|
viShNOH prANastataH SraddhA tasyA rudrO manO a bhidhaH|
tasmAdiMdrastviMdriyAtmA tasya sOmO a nnadEvatA|
tataSca varuNaH sRuShtastasmAdagnistatO a varaH|
AkASadEvatA vighnastatO vAyOH sutO marut|
tasmAdagniH pAvakAKyaH prathamO a gnEH sutastataH|
tata parjanya udbhUtaH svAhA a tO maMtradEvatA|
udakAtmakO budhastasyA uShAnAmAtmikA tataH|
tataH SaniH pRutivyAtmA karmAtmA puShkarastataH|
kramAt pratyavarA hyEtE muktA sarvaguNairapi|
nityamuktastatO viShNuH prANAdapyuttamOttamaH| iti ca|
muktiyalli kalegaLu:
upaniShat- yathEmA nadyaH syaMdamAnAH samudrAyaNAH
samudraM prApyAstaM gacCaMti bhidyEtE tAsAM nAmarUpE
samudra ityEvaM prOcyatE| EvamEvAsya paridraShTu
rimAH ShODaSakalAH puruShAyaNAH puruShaM prApyAstaM
gacCaMti| bhidyEtE cAsAM nAmarUpE puruSha ityEvaM
prOcyatE| sa EShOa kalO a mRutO bhavati ||3||
nAmarUpagaLu nASavAguvave?
bhAShya- samudrE ityEvaM prOcyatE| puruShE ityEvaM prOcyatE|
bhidyEtE tAsAM nAmarUpE| bhidyEtE cAsAM nAmarUpE
ityuktatvAt| aj~jairanavagatAnyapi samudrE sthitAnAM
nadInAM viShNau sthitAnAM muktAnAM ca bhinnAnyEva nAma
rUpANi saMtyEvEtyarthaH||
bhAShya- na ca bhEdaSabdO nASE prayujyamAnaH kvApi dRuShTaH|
ghaTAdAvapi bahubhAvE Eva bhEdaSabdaH prayujyatE|
nASastvarthata EvAvagamyatE| na cAtrArthatO a pi nASO a va
gamyatE| nahi nAmAni rUpANi ca kapAlavadbahudhA bhUtAni
tiShThaMti| atO bhidyEtE iti pRuthak tvamEva ucyatE|
`arA iva rathanAbhau kalA yasmin pratiShThitAH' iti vAkya
SEShAcca| ataH puruShE bhinnAni nAmarUpANi pratiShThitA-
nItyEvArthaH|
nAmarUpagaLu nitya:
bhAShya- astagamanaM tvAdityavadaj~jAnAmavij~jEyatvamEva|
prANAdayaH kalA yasmin muktA nityaM pratiShThitAH|
pRutak pRutha~gnAmarUpairnamastasmai parAya tE|
iti sattatvE|
nAmarUpAdvimukta ityanEnApinAmarUpAmuktatvamucyatE|
vipriya ityAdivat| nAmarUpE avihAya iti ca
pUrvatra|
anaMtaM vai nAmAnaMtA vai viSvEdEvA||
iti nAmarUpayOranaMtatvaM ca SRutirvakti|
`yatra pUrvE sAdhyAH saMti dEvAH'|
`sa tatra paryEti jakShan krIDan ramamANaH|'
`so a SnutE sarvAn kAmAn saha brahmaNA vipaScitA|'
`RucAM tvaH pOShamAstE pupuShvAn gAyatraM tvO
gAyati SakvarIShu||'
ityAdESca| ataH sarvamuktEbhyOpyuttamOttamaH pari
pUrNO nArAyaNa iti siddhaM ||3||
upaniShat- tadESha SlOkaH|
arA iva rathanAbhau kalA yasmin pratiShThitAH|
taM vEdyaM puruShaM vEdayathA mA vO mRutyuH parivyathAH
iti||
parabrahmanannu EShTu tiLidarU kaDimeye:
upaniShat- tAn hOvAca EtAvadEvAhamEtatparaM brahma
vEda nAtaH paramastIti| tE hi tamarcayaMtaH tvaM hi naH
pitA yO a smAkamavidyAyAH paraM pAraM tArayasIti||
namaH paramaRuShibhyO namaH paramaRuShibhyaH ||4||
iti ShaShTha praSnaprativacanaM
||iti ShaTpraSnOpaniShat samAptA||
bhAShya- namO namO a stu harayE prEShThaprEShThatamAya tE|
paramAnaMdasaMdOhasAMdrAnaMdavapuShmatE||
|| iti ShaTpraSnOpaniShat bhAShyaM samAptaM||