On this auspicious day of Ramanavami , Please extend your support for our Temple In Canada , Let us Spread our glorious Sanatana Dharma Everywhere !
This is the biggest (granthas 750) of Jayatittha's independent works. It has been published with eight commentaries including those of Vijayindra tirtha, Raghavendra, Vedesha Satyanatha etc. from Dharwar. It is the standard work on Dvaita Logic and Epistemology, and all questions connected with those branches of metaphysics. It deals with the nature, scope and defnition of Pramanas, their ways of functioning, theories of Truth and Error, the question whether the validity of knowledge is to be viewed as intrinsic to it (svatah) or extrinsic (paratah) etc. It is modelled on the Pramana Lakshana , but reviews, in addition, the epistemological theories in the six systems of Indian thought, both orthodox and heretical. It is divided into three Paricchedas (chapters)
Pratyaksha,Anumana and Shabda (or Agama) - A history of the Dvaita school of Vedānta and its literature: from the ... By B. N. Krishnamurti Sharma
- Transcribed by Shri Phillip Hill
|| pramANapaddhati ||
||pratyakShaparicCedaH ||
praNamya caraNAmBojayugalaM kamalApateH |
pramANapaddhatiM kurmo bAlAnAM bodhasiddhaye ||1||
granthAramBasamarthanam
(2) yadyapi BagavatpAdaireva pramANalakShaNAdikamaBihitam | t
athApi gamBIrayA vAcA vikShipya varNitaM na mandaiH Sakyate suKena boddhumiti tadarthamidaM prakaraNamAraByate ||
lakShaNasvarUpavivaraNam
(3) yo dharmo lakShye vyAptyA vartate na vartate cAnyatra sa dharmo lakShaNamityucyate ||
(4) yathA goH sAsnAdimattvam | taddhi goShu sarvatra asti nAsti cAgoShu | anyathABUtantu alakShaNam ||
(5) tatttrividham | asamBavi yallakShye sarvathA na vartate | yathA gorekaSaPatvam | avyApakaM yallakShyaikadeSe vartamAnamapi tadekadeSAntare na vartate | yathA goH Sabalatvam | ativyApakaM yallakShyAdanyatrApi vartate | yathA viShANitvam | sajAtIyavijAtIyavyAvRuttatayA lakShyAvadhAraNaM lakShaNaj~jAnasya prayojanam | asmin grAme devadattagRuhamiti vArtAM Srutavato hi tadgrAmastheShu sarveShvapi gRuheShu devadattagRuhabuddhiH prasaktA | tato yatra patAkA taddevadattagRuhamiti lakShaNaj~jAne sati idameva nAnyaditi avadhAraNaM jAyate | SabdavyavahAro vA lakShaNaj~jAnasya proyojanam | sAsnAdimAn gauH iti lakShaNaj~jAne sati yaM yaM sAsnAdimantaM piNDaM paSyati taM taM goSabdavAcyaM pratyeti | yAvadanyato vyAvartanIyaM yAvati ca ekaH Sabdo vyutpAdanIyaH taducyate lakShyamiti ||
pramANasAmAnyalakShaNam
(6) tatrAdau tAvat pramANasAmAnyalakShaNamucyate | yathArthaM pramANam | pramANamiti lakShyanirdeSaH | yathArthamiti lakShaNoktiH | evam uttaratrApi j~jAtavyam | atra yathASabdo&natikrame vartate | arthaSabdaSca aryate iti vyutpattyA j~jeyavAcI | j~jeyamanatikramya vartamAnaM yathAvasthitameva j~jeyaM yadviShayIkaroti nAnyathA tat pramANam ityarthaH |
(7) j~jeyaviShayIkAritvaM ca sAkShAdvA sAkShAjj~jeyaviShayIkArisAdhanatvena vA | vivakShitam iti na anupramANeShu avyAptiH | j~jeyaviShayIkAritvenaiva pramAtRuprameyayoH vyavacCedaH | tayoH sAkShAt jyaiyaviShayIkAritvABAvAt | sAkShAt j~jeyaviShayIkArikAraNatve&pi tatsAdhanatvABAvAcca ||
prAsvarUpam saMSayasvarUpam
(8) pramAvAn pramAtA | pramAviShayaH prameyam |yathArthagrahaNena saMSayaviparyayatatsAdhanAnAM nirAsaH | anavadhAraNaM j~jAnaM saMSayaH | anavadhAraNagrahaNaM samyagj~jAnaviparyayavyudAsArtham | GaTAdinivRuttyarthaM j~jAnamiti ||
(9) tasya nirNAyakABAvasahakRutAH sAdhAraNadharmAsAdharaNadharmavipratipattyupalabdhyanupalabdhayaH pa~jcakAraNAni iti kecidAhuH | tadyathA – sthANupuruShayoH sAdhAraNamUrdhvatAlakShaNaM dharmaM purovartini upalaBya sthANupuruShau smRutvA viSeShajij~jAsAyAM sthANutvaniScAyakaM vakrakoTirAdikaM puruShatvaniScAyakaM SiraHpANyAdikaM ca anupalaBamAnasya DolAyamAnaM saMSayaj~jAnamutpadyate kimayaM sthANurvA puruSho vA iti | Sabde ca AkASaviSeShaguNatvamasAdhAraNadharmamupalaBamAnasya nirNAyakamajAnataH saMSayo Bavati kiM Sabdo nityaH anityo vA iti | indriyeShu vaiSeShikasA~gKyayoH BautikatvABautikatvavipratipattiM paSyataH niScAyakam ajAnataH sandeho Bavati kim indriyANi BautikAni uta aBautikAni iti | kUpaKananAnantaraM jalopalabdhau satyAM niScAyakABAve saMSayo ja^^ayate kiM prAk sadeva udakaM kUpaKananena aBivyaktamupalaByate uta asat tena utpannamiti | asmin vaTe piSAcaH astIti vArtAM SrutavataH vaTasamIpaM gatasya tatra piSAcAnupalabdhau satyAM nirNAyakABAve saMSayo Bavati kiM vidyamAnaH eva piSAcaH antardhAnaSaktyA nopalaByate kiM vA avidyamAnaH eva iti | upalabdhyanupalabdhyoH sAdhAraNadharme eva antarBAvAt trINyeva kAraNAni iti apare | upalabdhirhi satAmeva GaTAdInAM pradIpAropaNena dRuShTA | asatAM ca kulAlAdivyApArAnantaramiti | tathA anupalabdhiH satAmISvarAdInAmasatAM ca SaSaviSANAdInAM dRuShTA iti ||
(10) vayantu brUmaH | asAdhAraNadharmavipratipattyorapi sAdhAraNadharme eva antarBAvaH | asAdhAraNo hi dharmaH na svarUpeNa saMSayahetuH | viSeShasmaraNakAraNatvABAvAt | kintu vyAvRuttimuKenaiva | tathA ca nityavyAvRuttatvamanityasya anityavyAvRuttatvaM ca nityasya dharmaH iti sAdhAraNaH eva ||
(11) na ca ekenaiva sAdhAraNadharmeNa BAvyamiti niyamo&sti | tathA tathA pratipannatvaM tasya tasya dharmaH iti vipratipattirapi sAdhAraNI iti | vaparItaniScayaH viparyayaH | viparIteti samya~gniScayavyudAsaH | niScayaH iti saMSayaj~jAnasya | sa ca pratyakShAnumAnAgamABAseByaH jAyate | yathA SuktikAyAmidaM rajatam ityAdi |
prABAkarAdimatanirAsaH
(12) ayathArthaj~jAnameva nAstIti prABAkarAdayaH | tanna | anuBavasiddhatvAt | etAvanta kAlamahaM SuktikAmeva rajatatvena pratipanno&smi uttarakAle parAmarSAcca | pratItaM ca rajataM deSAntare sadeva iti vaiSeShikAdayaH | j~jAnasvarUpameva iti vij~jAnavAdinaH | tatraiva tAtkAlikamutpannaM sat iti BAskaraH | na sat na asat na sadasat kintu anirvacanIyameva iti mAyAvAdinaH | asadeva rajataM pratyaBAt iti uttarakAlInAnuBavAt Suktireva atyantAsadrajatAtmanA pratiBAtItyAcAryAH | anadhyavasAyaH svapnaSca ayathArthaj~jAnAntaramastIti vaiSeShikAH ||
anadhyavasAyasya Uhasya ca saMSaya evAntarBAvaH
(13) kiM saMj~jako&yaM vRukShaH ityanadhyavasAyaH | sa tu koTInAmatibAhulyAt anirdiShTakoTikaH saMSayaH eva | kaTAdivyAvRuttiM paSyato&pi panase yatki~jcitsaMj~jakoyaM vRukShaH iti utpadyate tat j~jAnameva na Bavati | kintu saMj~jAviShayaM jij~jAsAmAtram | svapne&pi gajAdidarSanaM cet yathArthameva | mAnasavAsanAjanyatvAt gajAdInAm | teShu yat bAhyatvaj~jAnaM saH viparyayaH eva | bAhyalIpradeSe puruSheNa anena Bavitavyamiti UhAparanAmakaM samBAvanAj~jAnamapi anyatarakoTiprApakaprAcuryanimittaH anyatarakoTipradhAnaH saMSayaH eva ||
(14) tarkaH anumAnameva iti vakShyAmaH | smRutau ativyApakaM pramANalakShaNamiti cenna | tasyAH api pramANatvena lokavedayoH saMvyavahArAt |
mImAMsakamatanirAsaH
anuBUtiH pramANam | smRutivyatiriktaM j~jAnamanuBUtiH iti prABAkarANAM lakShaNam | saMSayaviparyayavyApakatvAt smRutau vedAdiShu ca yathArthaj~jAnasAdhaneShu avyApakatvAcca ayuktam | j~jAtatAprAkaTyAparaparyAyavAcyasya prameyASritasya prakASaviSeShasya sAdhanaM triyAj~jAnaM pramANamiti BATTAnAM lakShaNamapyayuktam | j~jAnavyatiriktAyAM j~jAtatAyAM pramANABAvena asamBAvitatvAt | atItAdiviShayaj~jAnAnAM ASrayABAvena tajjanakatvAyogAcca | vedAdiShu avyApteSca | anadhigatatathABUtArthaj~jAnaM pramANamiti teShAmeva lakShaNAntaramapi ayuktam | smRutau vedAdiShu ca avyApteH |
naiyyAyikamatanirAsaH
(15) samyagnuBavasAdhanaM pramANam iti naiyyAyikAdayaH | tadapi asat | yathArthaj~jAne avyApteH | pramAvyAptaM pramANamiti udayanaH | tadapi sarvasyApi prameyasya ISvarapramAvyAptatvena ativyApakatvAt ayuktam | sAdhanASrayayoH anyataratve sati pramAvyAptatvaM vivakShitamiti cenna | ASrayagrahaNavaiyarthyAt | ISvarasyApi prAmANyasiddyarthaM tat iti cenna | kartari pramANaSabdasya ananuSAsanAt | yathArthaj~jAneShu | tasmAt yAthArthyameva pramANalakShaNam yuktam ||
pramANasya dvaividhyam
(16) dvividhaM pramANam | kevalam anupramANaM ceti | tatra yathArthaj~jAnaM kevalapramANam | yathArthamiti saMSayAdivyudAsaH | j~jAnamiti pratyakShasya | li~ggaj~jAnaM vAkyaj~jAnaM ca | li~ggini vAkyArthe ca anupramANamapi li~gge vAkye ca kevalapramANamiti na ativyAptiH | idaM ca sAkShAjj~jeyaviShayIkAritvAt kevalamityucyate ||
kevalaj~jAnasya cAturvidhyam
(17) tacca caturvidham | ISvaraj~jAnaM lakShmIj~jAnaM yogij~jAnaM ayogij~jAnaM ceti | tatra sarvArthaviShayakamISvaraj~jAnam | niyamena yathArtham | tatsvarUpamanAdinityam | svatantram | niratiSayaspaShTaM ca | ISvare tu asArvatrikamanyatra anAlocane&pi sarvaviShayaM lakShmIj~jAnam | tadapi niyamena yathArtham | tatsvarUpamanAdinityaM ca | ISvaraikAdhInam | tadapekShayA spaShTatve nyUnam | spaShTatvaM ca aparokShatvavat j~jAnagataH eva viSeShaH na viShayaupAdhikaH ||
yogij~jAnapraBedAH
(18) yogapraBAvalabdhAtiSayaM yogij~jAnam | tattrividham | Rujuyogij~jAnaM tAttvikayogij~jAnaM atAttvikayogij~jAnaM ceti | Rujavo nAma brahmatvayogyAH jIvAH | ISvarAdanyatra Alocane sarvaviShayaM tajj~jAnam | ISvare tu asArvatrikameva | tada dvividham | svarUpaM manovRuttirUpaM ceti | tatra svarUpam anAdinityam | yogapraBAvAt AmukteH vyaktyatiSayopetam | muktau ekaprakAram | vRuttij~jAnaM tu pravAhato&nAdi | yogAnugRuhItapratyakShAdijanyam | muktau tu nAstyeva | dvayamapi niyamena yathArtham | ISvare tu anyajIveByo&dhikaviShayam | tadatiriktAH tattvABimAnino devAH tAttvikAH | anAditve sati ISvarAdanyatra Alocane&pi asarvaviShayaM tajj~jAnam | tadapi svarUpaM bAhyaM ceti dvividham | tasya anAditvaM pUrvavat | savarUpaM yathArthameva | bAhyaM kadAcit ayathArthamapi || tadvyatiriktAH devAdayaH yoginaH atAttvikAH | sAditve sati iSvarAdanyatra alpAj~jAnayuktaM tajj~jAnam | tadapi pUrvavat dvividham | tatra svarUpasya sAditvaM vyaktyapekShayA | anyasya pravAhotpattyapekShayA | yAthArthyaniyamAdi pUrvavat ||
ayogij~jAnapraBedAH
(19) tadvyatiriktAHjIvAH ayoginaH | ISvarAdanyatra aj~jAnapracuraM tajj~jAnam | tadapi pUrvavat dvividham | utpattivinASavacca | ayoginaH api trividhAH | muktiyogyAH nityasaMsAriNaH tamoyogyASca iti | tatra muktiyogyAnAM svarUpaj~jAnaM yathArthameva | nityasaMsAriNAM tu miSram | anyeShAm ayathArthameva | bAhyantu trayANAmapi uBayavidham iti ||
vaiSeShikamatanirAsaH
(20) indriyajaM li~ggajaM smRutiH ArShaM ceti caturvidhaM yathArthaj~jAnam iti vaiSeShikAH | tadasat | nityasya Agamajanyasya ca asa~ggrahAt | smRuteH indriyajanyatvena ArShasya yogij~jAnatvena ca pRuthaggrahaNAyogAcca ||
anupramANalakShaNam
(21) yathArthaj~jAnasAdhanam anupramANam | yathArthamityeva ukteH kevale&tivyAptiH | j~jAnamityeva ukte tatra saMSayAdau ca | pratyakShe avyAptiSca | sAdhanamityevokte kuThArAdau ativyAptiH | yathArthaj~jAnamityukte kevale ativyAptiH | pratyakShe avyAptiSca | yathArthasAdhanamityukte pratyakShasAdhane ativyAptiH | j~jAnasAdhanamityukte saMSayAdisAdhane ativyAptiH | yathArthaj~jAnakAraNamityukte pramAtrAdau ativyAptiH iti sarvaM sArthakam | yajjAtIyAnantaraM niyamena kAryotpattiH tadatra sAdhanaM vivakShitam | ataH na yAdRucCikasaMvAdAdiShu ativyAptiH ||
(22) nanu trividhaM pramANam iti vaktavyam | lyuTaH adhikaraNe&pi anuSAsanAt | satyam | tathApi pramANaSabdasya adhikaraNe prayogABAvAt tadasa~ggrahaH | tathApi pramANaSabdaH BAvasAdhanaH karaNasAdhanaSca iti anekArthaH | tatra anugatalakShaNakathanena iti | ucyate | nAyam akShAdiSabdavat atyantaBinnArthaH | kintu dhAtvarthAnugamastu uBayatra samaH iti ekArthatvamASritya anugatalakShaNoktiH ityadoShaH ||
anupramANapraBedAH pratyakShalakShaNam
(23) trividham anupramANam | pratyakSham anumAnam AgamaSceti | tatra nirdoShArthendriyasannikarShaH pratyakSham | arthaSabdena indriyaviShayAH gRuhyante | teShAM doShAH – atidUratvam atisAmIpyaM saukShmyaM vyavadhAnaM samAnadravyABidhAtaH anaBivyaktatvaM sAdRuSyaM ca ityAdayaH | teShu satsu kvacit j~jAnameva na jAyate | kvacit viparItaj~jAnam utpadyate ||
(24) indriyaSabdena j~jAnendriyaM gRuhyate | tad dvividham | pramAtRusvarUpaM prAkRutaM ceti |
sAkShIndriyasya svarUpam viShayAH
tatra svarUpendriyaM sAkShI iti ucyate | tasya viShayAH – AtmasvarUpaM taddharmAH avidyA manaH tadvRuttayaH bAhyendriyaj~jAnasuKAdyAH kAlaH avyAkRutAkASaSca ityAdyAH | sa ca svarUpaj~jAnamaBivyanakti ||
prAkRutendriyAH
(25) prAkRutaM ShaDvidham | GrANarasanacakShustvakSrotramanoBedAt | tatra gandhaH tadviSeShASca GrANasya viShayAH | rasaH tadviSeShASca rasanasya | mahAnti rUpavanti dravyANi kecit guNAH karmANi jAtayaSca cakShustvacoH | vAyusparSo&pi tvaco viShayaH | SabdaH Srotrasya | eteShAM pa~jcAnAM mano&nadhiShThitatvaM | kAcakAmalAdayaSca doShAH manasastu bAhyendriyAdhiShThAnena ete sarve viShayAH | svAtantryeNa smaraNasAdhanaM manaH | tasya doShAH rAgAdayaH |
smRuteH prAmANyam
(26) nanu smRuteH yAthArthyameva nAsti | na hi yadA yAdRuSaH arthaH smaryate tadA asau tAdRuSaH | pUrvAvasthAyAH nivRuttatvAt iti cenna | yataH j~jAnakAle vastunaH tathAtvaM yAthArthyopayuktaM na Bavati | kintu yaddeSakAlasambandhitayA yadvastuM j~jAnena yAdRuSaM garahyate taddeSakAlayoH tasya tathAtvam | smRutiSca tatra tadA asau tAdRuSaH iti gRuhNAti | na ca tatra tadA asau na tAdRuSaH | nanu pUrvAnuBavajanitasaMskAraH smRutikAraNam | sa ca anuBUtaviShayo eva smRutijananasya IShTe | na ca anuBavena nivRuttapUrvAvasthatayA arthaH gRuhItaH | tat katham anuBavasamAnaviShayasaMskArajanyatvaM smRuteH aByupagacCAmaH | na caivam | manojanyA smRutiH | saMskArastu manasaH tadarthasannikarSharupaH eva | yathA yogIndriyANAM yogajaH dharmaH | tataSca saMskArasahakRutaM manaH ananuBUtam api nivRuttapUrvAvasthAM viShayIkurvat smaraNam janayet iti ko doShaH | vartamAnamAtraviShayANyApi indriyANi sahakArisAmarthyAt kAlAntarasambandhitAmapi gocarayanti | yathA saMskArasahakRutAni so&yamiti atItavartamAnatvaviSiShTaviShayapratyaBij~jAsAdhanAni | prAkRutendriyANi manovRuttij~jAnaM janayanti | tatra sannikarShaH pratyakShaM ityukte cakShurAkASasannikarShe ativyAptiH | arthasannikarShaHityukte pUrvavat ativyAptiH | duShTendriyairvA sannikarShaH vyAvartayitum uBayatra nirdoShagrahaNam ||
pratyakShaSabdArthaH
(27) nanu pratyakShaM karaNaviSeShaH | karaNasya ca avAntaravyApAreNa Bavitavyam | yathA CidAkaraNasya paraSoH dArusaMyogaH avAntaravyApAraH | satyam | atrApi indriyaM karaNadharmi | tasya arthasannikarShaH avAntaravyApAraH | tatra avAntaravyApAraprAdhAnyavivakShayA arthendriyasannikarShaH pratyakSham ityucyate | kvacittu dharmiprAdhAnyavivakShayA svasvaviShayasannikRuShTam indriyaM pratyakShamityucyate | svarUpendriyasyApi AtmataddharmaiH viSeShaSaktyA sannikarShaH astyeva |
pratyakShapraBedAH
caturvidhaM pratyakSham | ISvarapratyakShaM lakShmIpratyakShaM yogipratyakShaM ayogipratyakShaM ceti | tatra AdyadvayaM svarUpendriyAtmakameva | uttaradvayantu dvividhendriyAtmakam | viShayastu tattajj~jAnaviShayavadvivektavyaH ||
bAhyendriyatraividhyam
(28) bAhyendriyaM trividham | daivam AsuraM madhyamamiti | tatra yathArthaj~jAnapracuraM daivam | ayathArthaj~jAnapracurmAsuram | samaj~jAnasAdhanantu madhyamam | svarUpendriyamapi uttamAnAM viShayasvarUpe prakAre ca yathArthameva | adhamamadhyamAnAM tu svarUpamAtre yathArthameva | prakAre tu ayathArthaM miSraM ceti |
naiyyAyikABimataShaDvidhasannikarShanirAsaH
indriyArthayostusannikarShaH aparokShaj~jAnahetuH ShoDhA Bidyate ityeke | tadyathA saMyogaH saMyuktasamavAyaH saMyuktasamavetasamavAyaH samavAyaH samavetasamavAyaH viSeShaNaviSeShyaBAvaSceti | tatra cakShuHsparSanayoH GaTAdidravyaiH manasaSca AtmanA saMyogaH | teShAM svaviShayagataguNakarmasAmAnyaiH saMyuktasamavAyaH | tathA GrANarasanayoH gandharasAByAm | eteShAM svaviShayaguNakarmagatasAmAnyaiH saMyuktasamavetasamavAyaH | Srotrasya Sabdena samavAyaH | tadgatasAmAnyaiH samavetasamavAyaH | eteShAmetatpa~jcavidhasambandhasambaddhArtasya aBAvasamavAyAByAM pa~jcavidhaH viSeShaNaviSeShyaBAvaH iti | tadasat | guNAdInAM guNyAdiBiH aBedena samavAyABAvAt | AtmanaH taddharmANAM ca sAkShiviShayatvena manoviShayatvABAvAt | varNAtmasya Sabdasya dravyatvena AkASaviSeShaguNatvABAvAt | ataH sarvendriyANAM svasvaviShayapratiyogitAkABAvena ca sAkShAdeva raSmidvArA sannikarShaH ||
nirvikalpakasavikalpakasvarUpavicAraH
(29) rvikalpakasavikalpakaBedena ca dvividhaM pratyakSham ityAcakShate | tatra vastusvarUpamAtrAvaBAsakaM nirvikalpakam | viSiShTAkAragocaraM savikalpakam | tadaShTavidham | tatra dravyavikalpo yathA daNDIti | guNavikalpo yathA SuklaH iti | kriyAvikalpo yathA gacCatIti | jAtivikalpo yathA gauriti | viSeShavikalpo yathA viSiShTaH paramANuH iti | samavAyavikalpo yathA paTasamavAyavantaH tantavaH iti | nAmavikalpo yathA devadattaH iti aBAvavikalpo yathA GaTABAvavadBUtalamiti | etadapyasat | viSeShasamavAyayoH aprAmANikatvAt | nAmnaH paScAtsmaraNena aBAvasya ca pratiyogismaraNAdhInaj~jAnatvena tadvikalpasya prathamAkShisannikarShAnantarameva utpattyaBAve&pi dravyAdivikalpAnAM prathamameva utpattau bAdhakABAvena nirvikalpakAnupapatteH ||
pratyakShasya Palam
(30) hAnopAdAnopekShAbuddhayaH pratyakShasya Palamiti kecit AhuH | tadapyasat | tAsAm anumAnaPalatvAt | tathA hi | kaNTakAdisvarUpamAtraM pradarSya pratyakShaM nivartate | atha idAnIM pUrvAnuBUtasya kaNTakAdeH aniShTasAdhanatvam anuBUtaM smRutvA asya ca kaNTakAditvena tadanumimAnasya hAnabuddhiH upajAyate | evaM kadalIPalAdau iShTasAdhanatvAnumAnAnantaraM upAdAnabuddhiH utpadyate | tRuNAdau ca audAsInyaM anumAya upekShAbuddhiH pratipadyate | ataH viSiShTaviShayasAkShAtkAraH eva pratyakShasya Palamiti ||
iti SrImajjayatIrthapUjyacaraNaviracita pramANapaddhatau pratyakShaparicCedaH samAptaH ||1||
||anumAnaparicCedaH ||
anumAnalakSham
(1) nirdoShopapattiranumAnam | upapattirvyApyaM yuktirli~ggamiti paryAyaH | avinABAvo vyAptiH | sAhacaryaniyama iti yAvat | vyApteH karma vyApyam | tasyAH kartRu vyApakam | yathA dhUmasyagninA vyAptiravyaBicaritaH sambandhaH | yatra dhUmastatrAgniriti niyamAt tatra dhUmo vyApyaH | agnirvyApakaH |
dharmANAM vyApyavyApakaBAvavyavasthA
(2) catuShTayo Kalu dharmANAM gatiH | kecitsamavRuttayo yathA niShiddhatvapApasAdhanatve | yatra niShiddhatvaM tatra pApasAdhanatvaM yatra pApasAdhanatvaM tatra niShiddhatvamiti niyamAt | tatra dvayorapyanyonyaM vyApyavyApakaBAvaH | kecinnyUnAdhikavRuttayaH vyApakameva | kecitparasparaparihAreNaiva vartante | yathA gotvASvatve | yato yatra gotvaM na tatra sarvathA&Svatvam | yatra cASvatvaM na tatra sarvathA gotvam | teShAM nAnyonyaM vyApyavyApakaBAvaH | sambandhasyaivABAvAt | kecitkvacit samAviShTA api kvacitparasparaparihAreNaiva vartante | yathA pAcakatvapuruShatve | tayoH puruShaviSeShe samAveSe&pi pAcakatvaM puruShatvaparihAreNa strIShu vartate | puruShatvamapi pAcakatvaparihAreNApacati puruShe vartate | te&pi nAnyonyaM vyApyavyApakaBAvavantaH | satyapi sambandhe parasparavyaBicAritvAt | tatra vyApyo dharmo vyApakapramitisAdhanaM BavannanumAnamityucyate | vyApakaScAnumeya iti ||
vyAptij~jAnatatsmaraNasahitaM li~ggasya samyagj~jAnamanumAnam
(3) nanu parvate vartamAno dhUmo garahAntarvartinaH puruShasya kimityagnipramAM na janayati | ucyate | na pratyakShavadanumAnamaj~jAtakaraNam | kintu samyagj~jAtameva | tathApi nArikeladvIpavAsino deSAntaraM gatasya dhUmapramitAvapi kasmAnnAgnipramodayaH | ucyate | tasya dhUmosvarUpaj~jAne&pyagnivyAptatayA tajj~jAnABAvAt | j~jAtavyAptikasyApi kutaH kadAcidagnipramA&nutpattiH | vyAptismaraNABAvAt | vyAptismaraNavataH parvate dhUmaM dRuShTavato&pi kathaM parvatAdanyatrAgnipramAnudBavaH | vyAptiprakAramapekShya li~ggaj~jAnasya li~ggij~jAnajanakatvaniyamAt | tathAhi | kayoScitasamAnadeSakAlayorvyAptiH | yathA rasasya rUpeNa | kayoScidasamAnadeSatve&pi BinnakAlayoH | yathA dhUmasyAgninA | kayoScitsamAnakAlatve&pi BinnadeSayoH | yathA kRuttikodayasya rohiNyudayAsattyA | kayoScidaBinnadeSa kAlayoH | yathA&dhodeSe nadIpUrasyordhvadeSavRuShTyA | kasyacit kAdAcitkasya samAnadeSatve&pi sArvakAlInena | yathA patanasya gurutvena | kasyacitsamAnadeSatvepi sArvakAlikasya kAdAcitkena | yathA SarIratvasya vinASena | kasyacit pradeSavartino vyApyavartinA | yathA saMyogasya dravyatvena | kasyacidvyapyAvartinaH pradeSavartinA | yathA rUpasya saMyogena | kayoScidekAvayavavartinorapyavayavaBedena | yathA tulonnamanAvanamanayorityAdi | tathA ca vyAptiprakArAnusAreNa samucitadeSAdau li~ggipramAM janayadanumAnamityuktaM Bavati | ata eva li~ggisvarUpasya j~jAtatve&pi deSaviSeShAdisaMsRuShTatayA j~jApakatvAnnAnumAnasya vaiyarthyam | tataScAnumAnasya dvayaM sAmarthyam | vyAptiH samucitadeSAdau siddhiSceti | na tu pakShadharmatAniyamaH |
pratyakShAnumAnAgamaiH vyAptij~jAnam
(4) nanu vyAptij~jAnaM kena pramANena jAyate | yathAyathaM pratyakShAnumAnAgamairiti brUmaH | tatra tAvaddhUmasyAgninA vyAptiH pratyakShagamyA | tathA hi | mahAnasAdau dhUmAgnyoH sAhacaryaM paSyataH puruShasyaiva vimarSo jAyate | kimatraivaitau dhUmAgnI sahacaritAvanyatra deSAntare kAlAntare caitajjAtIyau parasparaparihAreNa vartate utAnyatara evAnyataraparihAreNa kiMvA sakaladeSakAlayoH sahacaritAveveti tato BUyoBUyo dhUmaM paSyannagniM paSyati | agnyaBAve ca dhUmABAvam | tathA dhUmABAve&pi kvacidagnisadBAvam | tataH punareSha vicAro Bavati | yathA bahuShu sthaleShu dhUmena sahacaritopyagniH kvacittaM parityajya vartate | tathA dhUmo matparicitasthaleShvagninA saha vartamAno&pi kvacit taM parityajya vartate | kiMvA sarvatra tatsahacarita eveti | tataH punareShA buddhirutpadyate | agnerdhUmasambandhe&styArdrendhanasaMyogaH upAdhiH | sa ca dhUmavyApakaH | svayaM vyAvartamAnastaM vyAvartitavAn | na punaragnim | tadavyApakatvAt | tathA dhUmasyAgnisambandhe yadi kaScidupAdhiH syAttadA so&pyagniM vyaBicariShyati | na cennirnimittasya sambandhasya dhUmasvaBAvatvena na kvApi tadaBAvo BaviShyatItyevaM niScitya mahAnasAdAvupAdhigaveShaNe pravartate ||
(5) tatra keciddharmA uBayavyApakAH | yathA prameyatvam | naitatsambandhaM viGaTayitumISate | keciduBayAvyApakAH | yathA mahAnasatvam | te&pi naitatsambandhaviGaTanAya samarthAH | keciddhUmavyApakA agnyavyApakAH | yathA&&rdrendhanasaMyogaH | te&pyagnerdhUmaviyojane SaktA api na dhUmasyAgniviyajane | yastvagnervyApako dhUmasya tvavyApakaH sa svayaM vyAvartamAnaH SakShyatyetatsambandhaM viGaTayitum | sa tu nAstyeva | anupalaMBAt | atIndriyo&pi pramANAntaravedyaH syAt | na ca tatpramANamupalaByate | na cAprAmANikaH Sa~gkAmapyadhirohati | ato nAtropAdhirastIti nirNItavato&vinABAvapramitirutpadyate |
(6) nanvevaM sati na pratyakShaM vyAptigrAhakam | maivam | yataH sAhacaryagrAhiNaH pratyakShasya BUyodarSanavyaBicArAdarSanopAdhyaBAvaniScayAH sahakAriNaH | na ca sahakAriBede&pi pratyaBij~jAyAmiva pramANAntaratvam | vartamAnasannikRuShTamAtragrAhipratyakShaM kathamatotAdyaspadAnAM vyAptiM gRuhNIyAditi cenna | sahakArisAmarthyena karaNAnAM SaktyantarAvirBAvasya bahulamupalamBAt |
(7) ki~jca pratItasya dhUmasyAgnisambandhe svABAvikatayA niScite yadyanyatrApi dhUmaH syAttarhi tasyApyevamityevaM vyAptigraho BavatItyataH | etena prameyatavABidheyatvayorvyAptiM gRuhNataH sArvaj~japrasa~gga ityapi parAstam | kuta etatsarvaM kalpyata iti cet | kAryadarSanAdeva | asti tAvaddhUmadarSanAnantaramagnij~jAnam | na ca tadayathArtham | saMvAditvAt | na cAnyadarSanenAnyaj~jAnaM nirnimittaM Bavitumarhati | atiprasa~ggAt | na ca vyAptipramAM samucitadeSatvapramAM cApahAya nimittAntaramastIti kAryamevaitatkalpayati | yathA Kalu SilASakalAdAvanupalabdhAmapi kShitisalilAdisahakArisamudBUtAM bIjasya Saktima~gkuradarSanaM kalpayatIti | anumAnagamyAM tu vyAptimuttaratrodAhariShyAmaH | na ca tasyApyanumAnasya vyAptyapekShAyAmanavasthA | antataH pratyakShAgamamUlatvAt | brAhmaNo na hantavyo gaurna padA spaShTavyetyAgamagamyA vyAptiH | na cAtra kvaScitkShudropadravo nApi dRuShTAntApekSheti |
(8) anumAnaprakArAH
(8) trividhamanumAnam | kAryAnumAnaM kAraNAnumAnamakAryakAraNAnumAnaM ceti | tatrAdyaM yathA dhUmo&gneH | dvitIyaM yathA viSiShTameGonnatirvRuShTeH | iyAMstu viSeShaH | kAryaM kAraNamAtramanumApayati | kAraNaM tu samagrameva kAryamiti | tRutIyaM yathA raso rUpasyeti | punardvividham | dRuShTaM sAmAnyato dRuShTaM ceti tatra pratyakShayogyArthAnumApakaM dRuShTam | yathA dhUmo&gneH | pratyakShAyogyArthAnumApakaM sAmAnyato dRuShTam | yathA rUpAdij~jAnaM cakShurAdeH | athavA yathA BUtayorvyAptigrahaNaM tathA BUtayoreva li~ggali~ggiBAve dRuShTam | yathA dhUmAgnyoH | vyApyavyApakayoranyAdRuShatvepi tatsAmAnyAkArAnugamena li~ggali~ggiBAve sAmAnyato dRuShTam | yathA kRuShIvalasya karShaNAdipravRutterdhAnyAdiPalavattvadarSanena yaj~jAdeH svargAdiPalAnumAnam | prekShAvatpravRuttitvaPalavattvasAmAnyAnugamAt
(9) punardvividham | sAdhanAnumAnaM dUShaNAnumAnaM ceti | tatrAdyaM ceti | tatrAdyaM yathA | dhUmapramityAgnipramitisAdhanam | dUShaNAnumAnapi dvedhA | duShTapramitisAdhanaM tarkaSceti | tatrAdyaM yathA | nedaM sva sAdhanasamartham | pramANabAdhitatvAdityAdi | kasyaciddharmasyA~ggIkAre&rthAntarasyAnupAdanaM tarkaH |
tarkasya pa~jcA~ggAni
(10) tasya pa~jcA~ggAni | ApAdakasyApAdyena vyAptiH | pratitarkeNApratiGAta ApAdyasyAniShTatvam | taddvividham | prAmANikahAnamaprAmANikakalpanaM ceti | tatrAdyaM tredhA | dRuShTAnanumitaSrutahAnaBedAt | dvitIyamapyadRuShTAnanumitASrutakalpanABedAttrividham | etadeva kalpyAnekatve kalpanAgauravamityucyate | ApAdyasya viparyaye paryavasAnaM parasyAnanukUlatvaM ceti | ApAdyamaniShTaM punaH pa~jcadhA Bidyate | AtmASrayatvamanyonyASrayatvaM cakrakASrayatvamanavasthA kevalAniShTaM ceti | tadBedAt tadApAdanarUpastarko&pi pa~jcavidhaH | tatra tasyaivotpattij~japtyartham tadutpattij~japtyapekShA~ggIkAre svApekShayA pUrvaBAvitvarUpamAtmASrayatvamApAdyate | yadi GaTo&yamasyaiva GaTasyotpAdakaH syAttarhi svato&pi pUrvaBAvI syAt | yadyasya kAraNaM tattato&pi pUrvaBAvi dRuShTam | yathA paTakAraNaM tantavastadapekShayA pUrvaBAvinaH | na cAtra pratikUlastarko&sti | yadi GaTasya GaTa eva kAraNaM na syAttarhIdamApadyata iti | aniShTaM cedam | svApekShayA pUrvaBAvitvasyAprAmANikatvAt | vyAhatatvenA~ggIkartumanucitatvAcca | pUrvaBAvitvaM hi tadaBAvavati kAle BAvaH | na ca svABAvavati kAle svayaM BavatIti na vyAhatam | na cetpUrvaBAvitvama~ggIkriyate tadA na svasya svayaM kAraNam | na caivamevApAdakaM pratyApAdayituM Sakyata iti pa~jcA~ggAni | evaM j~japtAvapi tajj~jAnasya tajj~jAnaM prati pUrvaBAvitvamApAdyam dvayoritaretarakAraNatvA~ggIkAre tvanyonyApekShayA pUrvaBAvirUpamanyonyASrayatvamApAdyam | bahUnAM cakravatkAryakAraNaBAvAByupagame pUrvaBAvitvalakShaNaM cakrakASrayatvam | anavasthitAsiddhakAraNApekShAyAM mUlakShayAparanAmakapratItakAryavilopalakShaNAnavasthA |
(11) kevalAniShTApAdanamapi tredhA | dRuShTAnumitaSrutahAnApAdanaBedAt | adRuShTAnanumitASrutakalpanApAdanaBedAcca | etadeva kalpyAnekatve kalpanAgauravamityucyate | dRuShTahAnaM yathA yadi parvato niragnikastarhi nirdhUmaH syAditi | evamanyasyApyudAharaNaM SAstre draShTavyam | anumAnatve&pi tarkasyApAdakAsiddhiradUShaNam | parAByupagamamAtrasya tatra siddhipadArthatvAt |
(12) evamApAdyasya pramANavirodho&pasiddhAntaSca na dUShaNam | nirdhUmo BavatItyasAdhanAt | yathA sAdhanAnumAne na vyAptimAtraM nApi pakShadharmatAmAtraM sAdhyapramitisAdhanaM kintu militameva | evamaniShTApAdanaM viparyaye paryavasAnaM coBayaM militamevAnumitisAdhanaM BavatIti tarkasya prAmANyamupapadyate | so&yaM kvacidviparItaSa~gkAnirasanadvAreNa pramANAnAmanugrAhako&pi BavatIti |
vyatirekavyApteH aprayojakatA
(13) kevalAnvayikevalavyatirekyanvayavyatirekiBedAttrividhamanumAnamityeke | sAdhyadharmaviSiShTo dharmI pakShaH | tatra vyAptyA vartamAnam | niScitasAdhyasamAnadharmAdharmI sapakShaH | tatra sarvasminnekadeSe vartamAnam | sAdhyatatsAdhanadharmarahito dharmI vipakShaH | tadrahitaM kevalAnvayi | taddvividham | sarvasapakShatadekadeSavRuttiBedAt | Sabdo&BidheyaH prameyatvAditi sapakShavyApakam | sarvasminnaBidheyatayA sampratipanne prameyatvasya vRutteH | guNatvAditi sapakShaikadeSavRutti | rUpAdau vRutterGaTAdAvRutteH |
(14) dvividhA kila vyAptiH | anvayato vtatirekataSceti | sAdhanasya sAdhyena vyAptiranvayaH | sAdhyABAvasya sAdhanABAvena vyAptirvyatirekaH | tatrAsya kevalamanvaya evAsti | yatprameyaM tadaBidheyaM yathA GaTa iti | na tatra vyatirekaH | yadaBidheyaM na Bavati tatprameyaM na BavatIti nidarSanABAvAt | sarvasyApyaBidheyatvenAnaBidheyAsamBavAt | tenaitatkevalAnvayItyucyate |
(15) pakShavyApakamavidyAmAnasapakShaM sarvasmAdvipakShAdvyAvRuttaM kevalavyatireki | yathA jIvacCarIrajAtaM sAtmakaM prANAdimattvAditi | asya hi yatsAtmakaM na Bavati tatpramANAdimanna Bavati yathA GaTa iti vyatireka evAsti | na tu yatprAmANAdimattatsAtmakamityanvayaH | sarvasyApi jIvacCarIrasya pakShatvAt | anyasya sarvasya nirAtmakatvAt | tenaitatkevalavyatirekItyucyate |
(16) pakShavyApakaM sapakShavRutti sarvavipakShavyAvRuttamanvayavyatirekIti | tadapi dvividham | sarvasapakShatadekadeSavRuttiBedAt | Sabdo&nityaH kRutakatvAditi sapakShavyApakam | sarvasminnanitye kRutakatvasya vRutteH | parvato&gnimAndhUmavattvAditi sapakShaikadeSavRutti | agnimityapi kvacidvRutteH | kvaciccAvRutteH | idaM hi yaddhUmavattadagnimadyathA mahAnasaH | yadagnimanna Bavati taddhUmavanna Bavati yathA hrada iti vyAptidvayasadBAvAdanvayavyatirekItyucyate |
(17) tadidamasat | vyatirekavyApteH prakRutasAdhyasiddhAvanupayogAt | na hi BAvena BAvasAdhane&BAvasyABAvena vyAptirupayujyate | vyAptipakShadharmatayorvaiyyadhikaraNyaM caiva sati syAt | kathaM tarhi kevalavyatirekiNaH SAstre saMvyavahAraH | ittham | tatrApi yatprANAdimattatsAtmakamityeva vyAptiH | kintu vyAptigrahaNasthAnasyaiva vipratipattiviShayatvaprAptyA sA darSayitumaSaktyABUt | tato&numAnena tAM sAdhayituM vyatirekavyAptirupanyasyate |prANAdimattvAditi prayukte kathamasya vyAptirityAkA~gkShAyAM prANAdimattvaM sAtmakatvena vyAptam | tadaBAvavyApakABAvapratiyogitvAt | yadyadaBAvavyApakABAvapratiyogi tattena vyAptam | yathA dhUmavattvamagnimattvenetyasyArthasya vivakShitatvAt | anvayavyatirekiNi tu vyatirekavyAptaranupayuktaiva | vivakShitavyApteH pratyakShAdinaiva siddhatvAt | vyaBicArABAvadarSanamuKena katha~jcidupayujyate veti |
parArthAnumAne pa~jcAvayavaniyamo nAsti
(18) punaranumAnaM dvividham | svArthaM parArthaM ceti | tatra paropadeSamanapekShya yatsvayameva vyAptij~jAnatatsmaraNasahitaM li~ggaj~jAnamutpadyate tatsvArthAnumAnam | yattu paropadeSApekShamutpadyate tatparArthAnumAnam | tajjanakatvAtparopadeSo&pi parArthAnumAnamiti kvacidupacaryate | paropadeSastu pa~jcAvayavavAkyAnIti naiyyAyikAdayaH pratij~jAhetUdAharaNopanayanigamanAnyavayavAH | eta eva vaiSeShikaiH pratij~jopadeSanidarSanAnusandhAnapratyAmnAyA ityucyante | tatra pakShavacanaM pratij~jA | yathA parvato&gnimAniti | tatra dharmiNamuddiSya paScAddharmo vidhAtavyaH | sAdhanatvaKyApakaviBaktyantaM li~ggavacanaM hetuH | yathA dhUmavattvAditi | vyAptigrahaNasthalaM dRuShTAntaH | sa dvividhaH | sAdharmyadRuShTAnto vaidharmyadRuShTAntaSceti | tatrAnvayavyAptigrahaNasthalaM sAdharmyadRuShTAntaH | yathA dhUmAnumAne mahAnasaH | vyatirekavyAptigrahaNasthalavaidharmyadRuShTAntaH | yathA tatraiva mahAhradaM iti | samyagvyAptipradarSanapUrvakaM dRuShTAntABidhAnamudAharaNam | tad dvividham | sAdharmyodAharaNam vaidharmyodAharaNaM ceti | anvayavyAptipradarSanapUrvakaM sAdharmyadRuShTAntABidhAnaM sAdharmyodAharaNam | yathA yo yo dhUmavAnsa so&gnimAnyathA mahAnasa iti | vyatekavyAptipradarSanapUrvakaM vaidharmyadRuShTAntABidhAnaM vaidharmyodAharaNam | yathA yo&gnimAnna Bavati sa dhUmavAnna Bavati | yathA mahAhrada iti | dRuShTAnte prasiddhAvinABAvasya li~ggasya pakShe vyAptiravyApakaM vacanamupanayaH | so&pi dRuShTAntAnusAreNa dvividhaH | tatra mahAnasa iva parvato dhUmavAniti sAdharmyopanayaH | na ca hrada ivAyaM nirdhUmaH parvata iti vaidharmyopanayaH | punaH sahetukaM pakShavacanaM nigamanam | yathA tasmAtparvato&gnimAniti |
(19) pratij~jAhetUdAharaNopanayanigamanAni vA traya evAvayavA iti BATTAH | udAharaNopanayau dvAveveti bauddhAH | tadetadasat | vyAptidvaividhyanirAkaraNenodAharaNanopanayadvaividhyasyApi nirAkRutatvAt | niyamAnupatteSca | na hIdaM vAkyamAgamatayA vyAptyAdibodhakam | yenAkA~gkShAdyanusAreNa pa~jcAvayavAdiniyamaH syAt | parasya parasminnAptyaniScayAt | niScaye vA pratij~jAmAtreNa pUrterhetvAdyaBidhAnavaiyarthyarthyAt | kintu gRuhItavyAptyAdeH puruShasya tatsmArakatvAdinA&gRuhItavyAptyAdestu tajjij~jAsAjanakatvenopayujyate | vyAptismaraNAdikaM caitaiScaturBirapi prakArairBavadanuBUyate | tatkimanena niyamena |
(20) samBavanti cAnyo&pi prakArAH | parvato&gnimAndhUmavattvAnmahAnasavaditi vA | dhUmavAnparvato&gnimAniti hetugarBaM pakShavacanaM vA | vivAdenaiva pratij~jAsiddhaM kutaH parvato&gnimAniti praSne dhUmavattvAditi hetumAtraM vA | parvatasyAgnimattve kiM pramANamiti pRuShTe dhUmavattvamiti li~ggoktimAtraM vA | dhUmavanmahAnasavatparvato&gnimAniti sapratij~jaM hetugarBaM dRuShTAntavacanaM vA | agniravyApyo dhUmo&tra parvate&stItyupanayo vA | vyAptyAdimaddhUmavattvAtparvato&gnimAniti nigamanaM veti | sAMvyAvahArikaiScaite prakArAH sarveShu SAstreShvityevaMprakAramanumAnamiti |
upapattidoShAH
(21) atha nirdoShopapattiranumAnamityuktam | ke tatropapattidoShAH | yatsadBAve li~ggABimataM j~jAnameva na janayati saMSayaviparyayau vA karoti te doShAH | te dvividhAH | arthavacanadoShaBedAt | tatra sAkShAdupapattereva doShau virodhAsa~ggatI | taddvArA vacanasyApi | vacanadoShau nyUnAdhikye | vacanadvAreNArthasyApi | tatra yogyatABAvo virodhaH | AkA~gkShAvaraho&sa~ggatiH | avaSyavaktavyasyaikadeSamAtravacanaM nyUnam | sannidhyaBAvaviSeShaH | AkA~gkShitasyaivAnyena karatakAryasya vacanamAdhikyam |
virodhaprakArAH
(22) ete ca virodhAdayo dvividhAH | samayabandhapraSnasvapakShasAdhanaparapakShanirAkaraNAtmakakathArUpasAdhAraNa anumAnaniShThASca | tatrAnumAnaniShThAstAvaducyante | trividho&numAnavirodhaH | pratij~jAhetudRuShTAntavirodhaBedena | tatra pramANavirodhaH svavacanavirodha iti dvividhaH pratij~jAvirodhaH | pramANavirodho&pi dvedhA | prabalapramANavirodhaH samabalapramANavirodhaSceti | hInabalasyAnenaiva bAdhitasyAki~jcitkaratvAt | prAbalyaM ca dvividham | bahutvena svaBAvena ca svaBAScopajIvyatvaM niravakASatvamityAdirUpaH | pratyakShAdivirodhaBedena dvAvapi pratyekaM trividhau | samabalAnumAnavirodho&pi dvedhA | tenaivAnumAnenAnumAnAnAntareNa ceti | svavacanavirodho&pi dvividhaH | apasiddhAnto jAtiriti | tatra pUrvAcAyairyatprAmANikatayAByupagataM tadviruddhA~ggIkAro&pasiddhAntaH | pUrvAcAryavacanasyApi svayama~ggIkRutatvena svavacanatvAt |
(23) svavacana eva vyAhatirjAtiH | sA trividhA | ekakartRuke vAkye padayoravAntaravAkyayorvA mitho vyAGAtaH svakriyAvirodhaH svanyAyavirodhaSceti | hetuvirodho&pi dvividhaH | asiddhAntavyAptaSceti samucitasthale | avyAptistrividhA | li~ggasya sAdhyena tadaBAvena ca sambandhaH sAdhyasambandhABAve sati tadaBAvenaiva sambandha uBayasambandhABAvaSceti | dRuShTAntavirodho&pi dvividhaH | sAdhyavaikalyaM sAdhanavaikalyaM ceti | hetvAdau svavacanavirodho&siddhyAdinaiva sa~ggRuhIta iti noktaH |
evamasa~ggatinyUnAdhikyAnyapi pratij~jAhetudRuShTAntasambandhaBedena pratyekaM trividhAni | eteShAmudAharaNAni kathArUpasAdhAraNAnvirodhAdIMSca parodIritanigrahasthAnAnAmeteShvevAntarBAvaM vadanto darSayiShyAmaH | na kevalamupapattidoShANAM virodhAdiBiH sa~ggrahaH | kiM nAma | naiyyAyikanirUpitASeShanigrahasthAnAnAM vaktRudoShAByAM yuteShvevAntarBAvaH | tataSca virodhAsa~ggatI nyUnAdhike saMvAdAnuktI iti ShaDeva nigrahasthAnAni | vipratipannaprameyA~ggIkAraH saMvAdaH | parabodhanArthasyAvaSyaM vaktavyasyAvacanamanuktiH | kathAyAmaKaNDitAha~gkAreNa pareNa parasyAha~gkAraKaNDanaM parAjayo nigraha iti cocyate | tannimittaM nigrahasthAnam | aha~gkAraKaNDanaM ca svapakShasAdhanaparapakShadUShaNasa~gkalpaBraMSaH | ata eva kathAbAhyAni kathAyAmapyapasmAronmAdAdidaSApannAni JaTiti saMvaraNena tirohitodBAvanAvasarANi purassPUrtikAnadhikRutodBAvitAni ca vyavacCinnAni paroktasvavaktavyayoraj~jAnaM viparItaj~jAnaM vA nigrahaH | talli~ggaM nigrahasthAnamiti vA |
nigrahasthAnAni
(24) tAni ca ||1|| pratij~jAhAniH ||2|| pratij~jAntaram ||3|| pratij~jAvirodhaH ||4|| pratij~jAsannyAsaH ||5|| hetvantaram ||6|| arthAntaram ||7|| nirthakam ||8||avij~jAtArtham ||9|| apArthakam ||10|| aprAptakAlam ||11||nyUnam ||12|| adhikam ||13|| punaruktam ||14|| ananuBAShaNam ||15|| aj~jAnam ||16|| apratiBA ||17|| vikShepaH ||18|| matAnuj~jA ||19|| paryanujyopekShaNam ||20|| niranujyAnuyogaH ||21|| apasiddhAntaH ||22|| hetvABAsaSceti dvAviMSatiH |
(25) ||1|| pratij~jAhAniH || tatra yena yadyathA sAdhyatvAdinA nirdiShTaM tena tasya tathA parityAgaH pratij~jAhAniH | yathA parvato&gnimAnprameyatvAdityukte&naikAntikatvena ca pratyuktara mA BUttarhi parvatognimAniti | ayantu saMvAda eva |
(26) ||2|| pratij~jAntaram || prathamamaviSiShTatayokte sAdhyaBAge punarviSeShaNaprakShepaH pratij~jAntaram | pratij~jodAharaNe prayojyaBAgo nigamanaM ceti sAdhyaBAgaH | yathA Sabdo&nitya iti pratij~jAte dhvaniBiH siddhasAdhanatvodBAvane varNAtmakaH Sabdo&nityaH ityAdi | atra vaktavyam | kiM pUrvaiva kathA&nuvartate&tha kathAntaram | nAdyaH | ekasya sAdhanasya dUShaNasya vA sthitau Ba~gge vA kathAyAH parisamAptatvAt | sAdhanAntaropanyAsasya vyarthatvAt (syAvasarABAvAt) | na cedaM pUrvoktameva | tathAtve pUrvadUShaNenaiva duShTatvaprasa~ggAt | na dvitIyaH | tathA sati prathamameva viSiShTasyopAttatvena pratij~jAntarABAvAt | vAde tu kathaikye&pi na nigrahasthAnam | Sa~gkAnivRuttiparyantaM prativaktavyatvAt | satyam | nivRuttayorapi jalpavitaNDayoH punarviSeShaNaM prakShipataH ko doSha iti cet | asa~ggatyAdikamiti brUmaH | tadapi kathAbAhyatvAnna nigrahasthAnam |
(27) ||3|| pratij~jAvirodhaH || ekavaktRuke vAkye padAnAmavAntaravAkyAnAM vA mitho vyAGAtaH pratij~jAvirodhaH | yathA me mAtA vandhyeti | dravyaM guNavyatiriktatvAditi | ayaM ca prathamajAtitvAt | svavacanavirodha eva |
(28) ||4|| pratij~jAsanyAsaH || svoktApalApaH pratij~jAsanyAsaH | yathA&gniranuShNa ityukte pratyakShavirodhe cABihite bravIti na mayA&gniranuShNa ityaBihita iti | so&pi pramANavirodha eva ukteH pramitatvAt |
(29) ||5|| hetvantaram || prathamamaviSiShTatayokte sAdhakAMSe punaradhikaprakShepo hetvantaram | heturudAharaNe prayojakAMSa upanayo dUShaNaM ceti sAdhakAMSaH | yathA Sabdo nitya aindriyakatvAdityakte sAmAnyenAnaikAntye&Bihite sAmAnyavattve satItyAdi | etatpratij~jAntaranirAsenaiva nirastam | pratij~jAgrahaNasyoktopalakShaNatvena pRutha~g na vaktavyaM ca | anupalakShaNatve tUdAharaNAntarAdikamapi pRuthagvAcyaM syAt | pratij~jApadena sAdhyAMSa evopalakShyata iti cenna | vaiyyarthyAt | anyathA pratij~jAhAnyAdAvapi kiM viBAgo na kriyata iti |
(30) ||6|| arthAntaram || prakRutAnupayuktAnvitoktirarthAntaram | yathA Sabdo nityaH prameyatvAdityatra prameyatvaM hetuH | hetuSabdaSca hinoterdhAtostunpratyaye kRute sati kRudantaM padamityAdi | idamanAkA~gkShitatvAdasa~ggatireveti |
(31) ||7|| nirarthakam || avAcakapadaprayogo nirarthakam | yathA Sabdo nityaH kacaTatapAnAM jabagaDadatvAdityAdi | idaM tvanuktereva |
(32) ||8|| avij~jAtArtham || trivAramukte&pi pariShatprativAdiByAmavij~jAtArthavAcakapadamavij~jAtArtham | yathA kaSyapatanayAdhRutiheturayaM trinayanatanayAsanasamAnanAmadheyayukta ityAdi | taddhvajavattvAdityAdi | idamapyanuktireva |
(33) ||9|| apArthakam || ananvitavAcakapadAdiprayogo&pArthakam | yathA kuNDamajAjinaM daSadADimAni ShaDapUpA ityAdi | idaM ca sPuTamasa~ggatam |
(34) ||10|| aprAptakAlam || kramaviparyAso&prAptakAlam | yathA kRutakatvAdanityaH Sabda ityAdi | idaM ki~jcinna nigrahasthAnam | pravRuttisAmarthyAdarthavatpramANamityAdisaMvyavahArAt | nigrahasthAnaM tvasa~ggatireva |
(35) ||11|| nyUnam || avaSyopAdeyAnAmanyatamAnupAdanaM nyUnam | yathA parvato&gnimAnmahAnasavadityAdi | etannyUnameva |
(36) ||12|| adhikama || anvitopayuktApunaruktakRutakAryaprayogo&dhikam | yathA parvato&gnimAndhUmavattvAtprakASaviSeShavattvAccetyAdi | etadadhikameva |
(37) ||13|| punaruktam || pratItArthasya punaH svavacanena prayojanaM vinA&BidhAnaM punaruktam | yathA parvato&gnimAntyAdi | etadadhikameva
(38) ||14|| ananuBAShaNam || vAdinoktasya prASnikairvij~jAtArthasya vAdinA pariShadA vA punaranUdya dattasyoccAraNayogyasya svAj~jAnamanAviShkurvatA kathAmavicCindatA yadapratyuccAraNaM tadananuBAShaNam | tatpa~jcavidham | yattadityAdyanuvAdo dUShyaikadeSAnuvAdaH kevalaM dUShaNoktiranyathAnuvAdastUShNIMBAvaSceti | tatrAdyatrayaM nyUnam | caturthamasa~ggatam | pa~jcamamanuktiH |
(39) ||15|| aj~jAnam || vAdinA trivAramaBihitasya pariShadA vij~jAtArthasya vAkyasyArthApratipattiraj~jAnam |
(40) ||16|| apratiBA || vAdinoktasya pratyuttarApratipattirapratiBA |
(41) ||17|| vikShepaH || kenacidvyAjena kathAvicCedo vikShepaH | yathA kathAmAraByAha adya me mahatprayojanamasti tasminnavasite vakShyAmIti | etattrayamanuktireva |
(42) ||18|| matAnuj~jA || iShTApAdanaM matAnuj~jA | yathA kenacitsvasya coratvamaByupetya tvaM coraH puruShatvAdityukte tarhi tavapi coratvaM prasajyeteti | iyamasa~ggatireva |
(43) paryanuyojyopekShaNam || avaSyodBAvyatayA prAptanigrahasthAnAnudBAvanaM paryanuyojyopekShaNam | idamapyanuktAntargatam |
(44) ||20|| niranuyojyAnuyogaH || atannigrahaprAptau tannigrahodBAvanaM niranuyojyAnuyogaH | sa caturvidhaH | [1] Calam
[2] jAtiH [3] hAnyAdyABAsaH [4] aprAptakAle grahaNaM ceti | [1] tatra paroktasya tadaBipretArthAntaraM parikalpya taddUShaNena paroktaBa~ggaH Calam | yathA gRuShTivivakShayA gAmAnayatyukte pRuthivIvivakShayA gavAnayanamaSaktyamiti | etadasa~ggatam | vivakShitadUShaNasyaivAkA~gkShitatvAt | CalavAkyasyApyarthAntaraM parikalpya gavAnayanamityananvitamiti dUShaNasamBavena svanyAyavirodhe&pyantarBavati Calam |
jAtayaH
(45) ||20|| [2] jAtiH | siddhamapi dUShaNAsamarthamuttaraM jAtiH | asAmarthyaM ca dvividham | sAdhAraNamasAdhAraNaM ca | tatra sAdhAraNaM svavyAhatiH | asAdharaNaM tu yuktA~ggahInatvamayuktA~ggAdhikatvamaviShayavRuttitvaM ceti | sA ca sAdharmyavaidharmyotkarShApakarShavarNyAvarNyavikalpasAdhyaprAptyaprAptiprasa~ggapratidRuShTAntAnutpattisaMSayaprakaraNAhetvarthApattyaviSeShopapattyupalabdhyanupalabdhinityAnityakAryasamaBedAccaturaviMSAtidhA | tatra vAdinA sthApanAya hetau prayukte&naByupetayuktA~ggena pratipakShodBAvanaM pratidharmasamA jAtiH | sA ca pratyakShABAsAdiBedena bahuvidhA |
(46) ||20|| [2] 1. sAdharmyasamaH || tatra vyAptihInenAnumAnena yatpratipakShacodanaM taddvividham | sAdharmyeNa vaidharmyeNa ca | tatra sAdharmyeNa pratyavasthAnaM sAdharmyasamaH pratiShedhaH | yathA yadi mahAnasasAdharmyAddhUmavattvAdagnimAnparvata iShyate tarhi hradasAdharmyAd dravyatvAdanagnirapi kiM neShyata iti |
hradavaidharmyAddhUmavattvAtparvato&gnimAniShyate tarhi mahAnasavaidharmyAtparvatatvAdanagniH kiM neShyata iti | atra vyAptilakShaNayuktA~ggarAhityameva prathamamudBAvyam | na tu jAtitvam | paracittavartino vyAptya
(47)||20|| [2] 2. vaidharmyasamaH || vaidharmyeNa pratyavasthAnaM vaidharmyasamaH pratiShedhaH | yathA yadi naByupagamasyAdyapi j~jAtumaSaktyatvAt | yadA tu paro brUyAtsAdharmyavaidharmyamAtraM prayojakaM kiM vyAptyeti | tadA vaktavyam evaM sati nedaM sAdhakaM satpratipakShitatvAditi | tvadanumAnasyApi vyAptihInena sAdharmyeNa vaidharmyeNa vA pratipakShasamBavAdvyAGAta iti | tathA ca pratiShedhadhe svanyAyavirodhAtmakatRutIyajAtAvantarBAvaH |
(48)||20|| [2] 3. utkarShasamaH || vAdisAdhanasAmarthyena sAdhanasyeva vyAptiM vinA kasyacidaniShTadharmasya dRuShTAntAtpakSha utkarSha utkarShasamaH | yadi dhUmavattvAnmahAnasavadagnimAnparvatastarhi tata eva tadvadeva sthAlyAdimAnapi syAditi | atrApi vyAptivaikalyAttarkABAso&yamityuttaraM vaktavyam | sAhacaryamAtreNa tarkasya pravRutteH kiM vyAptyeti vadataH svanyAyavirodhena vyAGAta iti |
(49)||20|| [2] 4. apakarShasamaH || pakShAdiShTadharmApakarShaNamapakarShasama ityeke | yathA Sabdo&nityaH kRutakatvAdityukte tata eva tadvadeva SabdaH SrAvaNo&pi BUditi | atra vaktavyam | kimidaM sAdhanamutApAdanamiti | nAdyaH | arthAntaratvena niranujyAnuyogatvABAvAt | dvitIye tUtkarShasama evAyam | na hi BAvotkarSho&BAvotkarSha ityetAvatA BedaH samBavati | udayanastu dRuShTAnte sAdhyena sAdhanena vA sahacaritasya kasyaciddharmasya nivRuttyA pakShe tayoranyatarABavasAdhanamapakarShasama ityAha | yathA mahAnase&gnimattvena dhUmavattvena vA sahadRuShTasya sthAlyAdimattvasya parvate&BAvAttayorapyaBAvaH | tatra sAdhyABAvasAdhane satpratipakShatvaM bAdho vA&&ropyaH | sAdhanABAvasAdhane tvasiddhiriti | idamapyasat | sAdhyABAvasAdhane sAdharmyasamaprakaraNasamAByAM BedABAvaprasa~ggAt | tasmAdvyAptyanapekShayA pakShe sAdhanABAvasAdhanamevApakarShasamaH | tatra vyAptyaBAvaH sAdhanagrAhakapramANavirodhaScetyuttaraM vAcyam | sAhacaryameva prayojakaM kiM vyAptyAdineti bruvANaM prati svanyAyavirodha iti |
(50)||20|| [2] 5. varNyasamaH || pakShavad dRuShTAntasyApi sAdhyatvacodanaM varNyasama ityeke | tadasat | dRuShTAnte sAdhyasAdhanavipratipattyA codane saduttaratvAt | evameva codanasya nirbIjatayA&samBavaduktikatvAt | evaM tenaiva hetunA sAdhyatvacodanamapi nirabIjam | pakShe hetuH sAdhyena sahacarita upalabdho dRuShTAntasyApi tadApAdayatItyevaM codanAyAmutkarShasama eva | pakShe dRuShTAnte cotkarShaNamityetAvatA Bede&tiprasa~ggaH | sAdhyasamAcca BedABAvaH | tasmAtpakShamAtravivakShitAsiddhArthatvAdirUpavaddhetumattvatadaBAvayordRuShTAntasya sAdhyatvApAdanaM varNyasama ityudayanaH | yathA&siddhArthaM dhUmavattvaM parvata iva mahAnase&sti cetso&pi sAdhyavattayA sAdhyaH syAt | na cetsAdhanavattayA sAdhyaH syAditi | atrApi hatusvarUpasya sadBa^^avamAtreNa dRuShTAntatvopapattau rUpaviSeShacintAvyartheti vAcyam | tadAvaSyakatvAByupagame tu svanyAyavirodha iti |
(51)||20|| [2] 6. avarNyasamaH || dRuShTAntavatpakShasyApyasAdhyatvacodanamavarNyasama ityeke | atrApi siddhatvABimAnena codane saduttaram | anyathA nirbIjatvaM | sAdhanasAhacaryabalenApAdane tUtkarShasama eva | tasmAddRuShTAntamAtravivakShitasiddhArthatvAdirUpavaddhetumattvatadaBAvayoH pakShasyAsAdhyatvacodanamavarNyasama ityudayanaH | yathA siddhArthaM dhUmavattvaM mahAnasa iva parvate vartate cetsAdhyasya siddhatvAdasAdhyatvam | na cedupAyABAvAsAdhyatvamiti | asyApi pUrvavadantarBAvo vAcya iti |
(52)||20|| [2] 7. vikalpasamaH || dharmANAM dharmAntaravyaBicAradarSanena sAdhanasyApi sAdhyavyaBicAracodanaM vikalpasamaH | yathA kRutakatvAdiviSeShe&pi ki~jcinmUrtaM dRuShTaM GaTAdi ki~jcidamUrtaM rupAdi yathA kRutakamapi ki~jcinnityaM kiM na syAditi | atra Sa~gkAmAtraM cetsaduttarameva | upAdhyaBAvAdinA samAdheyaM dharmAntaravyaBicAreNAsyApi vyaBicArasAdhanaM ceddharmAntaravyaBicAro heturvA syAd dRuShTAnta vA | Adye vyAvtyaBAvo vaktavyaH | dvitIye hetvaBAvAnnyUnam | hetorana~ggatvAdihetuva~ggIkAre pratidRuShTAntasamasA~gkaryam | dharmatvAdihetvana~ggIkAre vyAptyaBAva eva | tada~ggIkAre tu svanyAyavirodha iti
(53)||20|| [2] 8. sAdhyasamaH || sAdhyavad dRuShTAntasyApi sAdhyatvacodanaM sAdhyasama ityeke | tadasat | vipratipattyA codane saduttaratvAt | evameva codane&samBavaduktikatvAt | tenaiva hetunA sAdhyatvApAdane&pyevameva | varNyasamavadbIjopapAdane tu tadaBedaH | tasmAtkrIDikRutadharmyAdiviShayasya li~ggasya dharmyAdAvaprayojakatve sAdhye&pi tathAtvaprasa~ggAttenaiva hetunA dharmyAderapi sAdhyattvApAdanaM sAdhyasama ityudayanaH | vyAptipakShadharmavattayaiva prayojakatvopapattestatsiddhatAmAtreNa sAdhanA~ggatvasamBavAttenaiva hetunA sAdhanamityuttaraM vAcyam | tada~ggIkAre tu svanyAyavirodha iti |
(54)||20|| [2] 9 - 10. prAptisamaH || aprAptisamaH || sAdhanasya sAdhyaprAptipakShanirAsena tasya sAdhanatvaBa~ggaH prAptisamaH | aprAptipakShanirAsena tadBa~ggo&prAptisamaH | kRutij~japtisAdhAraNamidaM jAtidvayam | yathA dhUmaj~jAnamagnij~jAnaM prApya janayati cetsataiva prAptiriti tasya prAk siddhatvAnnotpAdakam | tathA dhumaj~jAnamagniM prApya j~jApayati cettarhyanyasyAH prApterasamBavAdviShayaviShayiBAve vaktavye dhUmaj~jAna evAgneH sPuraNAnna tajj~jApakatvamiti prAptisamaH | aprApyotpAdakatvaM j~jApakatvaM cettanna | kvapyadarSanAt | na hyaprApyAgniH kAShThaM dahati | nApi prakASyamaprApya pradIpaH prakASayati | atiprasa~ggaScAnyathetyaprAptisamaH | atra kRutau sAmarthyalakShaNaprAptisadBAvenAtiprasa~ggABAvAtsavarUpapraptiranapekShitaiva | j~japtAvapi tadvyAptali~ggaviShayatvarUpaprAptisadBAvenAtiprasa~ggABAvAdviShayaviShayiBAvo&napekShita evetyuttaraM vAcyam | etadana~ggIkRutya svarUpaprAptyAdikamapekShamANasya svanyAyena vyAGAta iti |
(55)||20|| [2] 11. prasa~ggasamaH || anavasthABAsaprasa~ggasamaH | yathA parvatasyotpAdakaM vAcyam | tasyApItyanavasthA | evaM parvatasya j~jApakaM vAcyaM tasyApItyanavastheti atra siddhaviShayatvenAvasthAnasamBavena mUlakShayABAvAdoShatvamiti vAcyam | tadana~ggIkAre tu svanyAyavirodha iti |
(56)||20|| [2] 12. pratidRuShTAntasamaH || pratidRuShTAntena pratyavasthAnaM pratidRuShTAntasama ityeke | tadasat | sAdharmyasamAdAvapi tadBAvAt | yathA Sabdo&nitya aindriyakatvAdityukte vadati | yadi GaTadRuShTAntenaindriyakatvAdanityastarhi sAmAnyadRuShTAntena nityaH kiM na syAditi | vyaBicAracodanABiprAyeNa pravRutterna sAdharmyasamAdisA~gkaryamiti cenna | asya saduttaratvAt | tasmAddhetunirapekSheNa pratidRuShTAntamAtreNa bAdhapratirodhayoranyatarodBAvanaM pratidRuShTAntasama ityudayanaH | yathA yadi mahAnasadRuShTAntenAgnimAniShyate tarhi hradadRuShTAntenAnagniko&stvityAdi | atra nyUnatvaM vAcyam | hetorana~ggatvABimAne tu svanyAyavirodha iti |
(57)||20|| [2] 13. anutpattisamaH || pakShAdInAM prAgutpatterhetuvRuttyaBAvenAsiddhyudBAvanamanutpattisamaH | yathA parvatasyotpatteH prAk tatra dhUmavattvaM na vRuttamiti BAgAsiddhamityAdi | atrAnutpannasya parvatatvABAvenApakShatvAttatra vRuttyaBAvo na doShAyeti vAcyam | na cedevaM tadA svanyAyavirodha iti |
(58)||20|| [2] 14. saMSayasamaH || satyapi nirNayakAraNe sAdhAraNadharmAdimAtreNa saMSayApAdanaM saMSayasamaH | yathA yadi dhUmavattvAdagnimattvaniScayastarhi hradamahAnasasAdhAraNena dravyatvena tatsaMSayaH kiM na syAditi | tatra nirNAyakABAvasahakRutasyaiva samAnadharmAdeH saMSayakAraNatvAdatra nirNAyakasadBAvAdasaMSaya iti vAcyam | nirNAyakaM na saMSayapratibandhakamiti vadataH svanyAyavirodha iti |
(59)||20|| [2] 15. prakaraNasamaH || pratyanumAnena pratyavasthAnaM prakaraNasama ityeke | yathA Sabdo&nityaH kRutakatvAdityukte nityaH SabdaH SrAvaNatvAcCabdatvavaditi | atra pratyanumAnasyA~ggasAkalyABimAne saduttarameva | anyathA sAdharmyasamAdyantarBAvaH | tasmAda~ggIkRutAnadhikabalena bAdhacodanaM prakaraNasama ityudayanaH | etadapyayuktam | yathA pratidRuShTAntasamAdAvanyataracodanenaikajAtitvaM tathA sAdharmyasamAdinA&pyekajAtitvasamBavena pRuthkaraNAnupapattiH | taduddhArastu tadvadeva |
(60)||20|| [2] 16. ahetusamaH || hetoH sAdhyApekShayA pUrvAparasaha BAvanirAsenAhetutvacodanamahetusamaH | yathA na tAvatsarvasAdhanaM sAdhyapUrvam | sAdhyABAve tannirUpya sAdhanatvAyogAt | nApi sAdhanaM paScAdBAvi | sAdhanABAve sAdhyAyogAt | nApi dvayoryaugapadyam | aviSeSheNa sAdhyasAdhanaBAvAyogAditi | atra kRutau pUrvaBAvinaH sAdhanatvam | sAdhanaSakteH paranapekShyatvAt tadvyavahArasya buddhisthenaiva sAdhyenopapatteH | j~japtau tu yathAyathaM pakShatrayamapi | j~jAtatvAj~jAtatvAByAM viSeSha ityuttaraM vAcyam | tadana~ggIkAre tu svanyAyavirodha iti |
(61)||20|| [2] 17.arthApattisamaha || arthApattyABAsena pratyavasthAmarthApattisamaH | yathA parvato&gnimAnityukte&rthAdApadyate&nyadanagnimaditItyAdi | tathA ca sAdhyavikalo dRuShTAnta iti atrAnupapadyamAnadarSanAdupapAdake buddhirarthApattiH | na cAtrAnupapadyamAnaM ki~jcidasti | ato nAyaM prasa~gga iti vAcyam | uktaviparItAkShepamAtramarthApattiritya~ggIkAre tu svanyAyavirodha iti | upapattisamavadbIjABAvAnnedaM jAtyuttaram |
(62)||20|| [2] 18. aviSeShasamaH || sAdhanapratibandyA taditaradharmeNa tadvatAM sarvapadArthAnAmaviSeShApAdanamaviSeShasamaH | yathA yadi dhUmavattvAtparvatamahAnasayoragnimattvAviSeShaH | tadA sarvaBAvAnAM sattvAdanityatvAviSeShaprasa~gga iti | atra vyAptyAdisadasadBAvAByAM viSeShAnna pratibandIgrahaNamityuttaraM vAcyam | tadana~ggIkAreNa pravRuttasya svanyAyavirodha iti |
(63)||20|| [2] 19. upapattisamaH || uBayahetUpapattyA pratyavasthAnamupapattisamaH ityeke | yathA yadi SabdasyAnityatvopapAdakaM kRutakatvastItyanityatvamiShyate tarhi nityatvopapAdakamasparSatvamastIti nityatvamapi kiM neShyata iti | etadasat | sAdharmyasamAdyaBedAt | tasmAnmatpakShe&pi kimapi sAdhanaM BaviShyatIti sAmAnyataH pratyavasthAnamupapattisama ityudayanaH | idamapyasat | kevalAyA evamukternirbIjatvAt | pramANopapAdane tUpapAdakasya sAdhutve saduttaratvAt | asAdhutve tasyaivodBAvyatvenAjAtitvAt |
(64)||20|| [2] 20. upalabdhisamaH || nirdiShTahetvaBAve&pi sAdhyopalabdhyA hetoraprayojakatvABidhAnamupalabdhisama ityeke | yathA kvaciddhUmavatvABAve&pyagnimatvopalabdheraprayojakaM dhUmavattvamiti | utthAnabIjABAvAnnedaM jAtyuttaram | kintu hAnyAdyABAsa eva | tasmAdvAdivAkyasyAvadhAraNe tAtparyamAropyAvadhAraNaM vikalpya dUShaNamupalabdhisama ityudayanaH | yathA parvato&gnimAnityukte kiM parvata evAgnimAneveti | nAdyaH | mahAnasAderapyagnimattvAt | na dvitIyaH | kadAcidanagnimattvAdityAdi | idamapyasat | tAtparyAntarAropeNa sAmAnyaCalatvAt | vikalpenotthAnAnneti cenna | avadhAraNasyaiva vikalpenAvadhAraNatAtparyAropAparihArAt | vyavacCedavAkyArtharucInAmavadhAraNaM sthitameveti cenna | teShAmapyatadvyAvRuttya~ggIkAreNaivaMvidhAvadhAraNasyAniShTatvAt |
(65)||21|| [2] 21. anupalabdhisamaH || upalabdhyAdiviShayidharmANAM svAtmani vRuttyavRuttyA tattvavyAGAtApAdanamanupalabdhisamaH | yathopalabdhiH svAtmani vartate cedupalabdhatvAd GaTAdivadanupalabdhiH | na vartate cettathA&pi tadvadevetyAdi | atra viShayApekShayopalabdhitvasya svAtmani vRuttyavRuttiByAM na nivRuttiriti vaktavyam | tadana~ggIkAre svanyAyavirodhaH svakriyAvirodho veti |
(66)||20|| [2] 22. nityasamaH || viSeShaNadharmasya tadatadrUpatAvikalpena dharmiNastadviSiShTatvaBa~ggo nityasamaH | yathA Sabdo&nitya ityukte&nityatvaM nityamanityaM vA | Adye dharmiNo nityatvApAtaH | dvitIye tannASe punaH Sabdasya nityatvApattirityAdi | atra svapakShe nirvAhAntaravivakShayA parapakShe daurGaTyApAdane tAtparyaM cetsaduttarameva | viSiShTasvarUpanirAkaraNaM cettadAdau nirvAhovAcyaH | tadanaByupagamena pravRuttasya svanyAyasvakriyAvirodhAviti |
(67)||20|| [2] 23. anityasamaH || vAdisAdhanapratibandyA dharmAntareNa tadvatAM sAdhyadharmavattvApAdanamanityasamaH | yathA yadi kRutakatvAcCabda&nityaH syAttarhi sattvAtsarvamanityaM syAditi | iyamapyaviSeShasamalakShaNenaiva sa~ggRuhItatvAnna pRuthagvAcyaiva |
(68)||20|| [2] 24. kAryasamaH || hetoH sandigdhAsiddhyA pratyavasthAnaM kAryasama iti kit | yathA Sabdo nityaH prayatnAnantarIyakatvAdityukte prayatnAnantarIyakatvamutpAdyatvena vya~ggyatvena veti sandihyata iti | idamapyanthAsiddhyudBAvanatvAtsaduttarameva | tasmAtpakShAdInAmanyatamasyAsiddhamudBAvya tatsAdhakatvena svayamutprekShitasya dUShaNena vAdisAdhanaBa~ggaH kAryasama ityudayanaH | yathA Sabdo nityaH kAryatvAdityukte kAryatvamasiddham | tatsAdhakaM ca prayatnAnantarIyakatvaM vAcyam | taccanyathAsiddhamiti | idamapyanaBipretatAtparyAropAcCalameveti |
(69)||20|| [3] hAnyAdyABAsaH || pratij~jAhAnyAdyaprAptAvapi BrAntyAdinA tadudBAvanaM hAnyAdyABAsaH | sa pramANavirodha eva | hAnyAdyABAsasya prASnikAdiBiH pramitatvAt |
(70)||20|| [4] aprAptakAle grahaNam || udBAvanakAlamaprApyAtikramya vA nigrahasthAnodBAvanamaprAptakAle grahaNam | tadasa~ggatameveti |
(71)||21|| apasiddhAntaH || apasiddhAntastu svavacanavirodha eva | yathA prABAkarasyeSvarAByupagamaH |
hetvABAsAH
(72) ||22|| hetvABAsaH || pakShadharmatvaM sapakShe sattvaM vipakShAdvyAvRuttirabAdhitaviShayatvamasatpratipakShatvaM ceti hetoH pa~jca rUpANi | tatrAnvayavyatirekiNaH pa~jcApi vivakShatAni | itarayostu catvAri | kevalAnvayino vipakShABAvena tato vyAvRuttyaBAvAt | kevalavyatirekiNaH sapakShABAvena tatra sattvAnupatteH | tatra vivakShitarUpeShu katipayasahitAH katipayarahitA hetvABAsAH | te cAsiddhaviruddhAnekAntikAnadhyavasitakAlAtyayApadiShTasatpratipakShaprakaraNasamAH | tatra vyAptasya pakShadharmatvapramitiH siddhiH | tadaBAvo&siddhiH | tadvAnasiddhaH | sa caturvidhaH | vyApyatvAsiddha ASrayAsiddhaH pakShadharmatvAsiddha etatpramityasiddhaSceti | tatra vyApyatvAsiddho dvividhaH | sAdhyasambandharahitaH sopAdhikasambandhaSceti | Adyo yathA | sarvaM kShaNikaM sattvAditi | ayamuBayasambandhABAvAdavyAptAvantarBUtaH | dvitIyo yathA | vaidhI hiMsA&dharmasAdhanam | hiMsAtvAdbrahmahiMsAvaditi | hiMsAtvapApasAdhanayoH sambandhe niShiddhatvasyopAdheH sattvAt |
(73) ||22|| sAdhyavyApakatve sati sAdhanAvyApaka upAdhiH | niShiddhatvaM ca sAdhyamadharmasAdhanamatvaM vyApnoti | yatrAdharmasAdhanatvaM tatra niShiddhatvamiti niyamAt | na vyApnoti ca sAdhanatvABipretaM hiMsAtvam | pakShe hiMsAtvasadBAve&pi niShiddhatvasyABAvAt | ayaM tu vipratipatteH prAgavyAptyunnAyakaH | vaidhahiMsAyAH sAdhanAvyApakatvAnnivartamAnaM niShiddhatvaM sAdhyavyApakatvAnnivartayaddhiMsAtvasya sAdhyABAvasambandhamApAdayatIti | vipratipattyuttarakAlastu pratipakShonnAyako Bavati | sAdhanAvyApakatvAtpakShAdvyAvartamAna upAdhiH sAdhyavyApakatvAttadvyAvartayati | tataScopAdhyaBAvaH sAdhyABAvasAdhane heturBavati | vaidhahiMsA&dharmasAdhanaM na Bavati | aniShiddhatvAt Bojanavaditi | tathA ca sopAdhikasyAvyAptau pratij~jAyAH samabalavirodhe cAntarBAvaH |
(74) ||22|| ASrayAsiddho&pi dvividhaH | asadASrayaH siddhasAdhanaSceti | Adyo yathA | SaSaviShANAM tIkShNam | viShANatvAditi | pramANavirodhAdyasa~gkIrNodAharaNABAvAyaM hetvABAsa eva na Bavati | dvitIyo yathA | ISvaravAdinaM prati kShityAdikaM sakartRukaM kAryatvAditi | ayamasa~ggatAvantarBavati | anAkA~gkShitasAdhanAya pravRuttatvAt |
(75) ||22|| pakShadharmatvAsiddho&nekavidhaH | yathA Sabdo nityaScAkShuShatvAdityAdi | tatra vyadhikaraNAsiddho na dUShaNamityuktameva | vyarthaviSeShaNAsiddho vyarthaviSeShyAsiddhaScAdhikye&ntarBavataH | BUriyaM SaSaviShANolliKitA BUtvAdityaprasiddhaviSeShaNAsiddhistu doShAntarAsa~gkIrNodAharaNABAvAnna hetvABAsaH | itaraH pakShadharmatvAsiddho&siddhAvantarBavati | etatpramityasiddho yathA | dhUmabAShpAviveke dhUmavattvAditi | asyApyasiddhireva | pakShavipakShayoreva vartamAno heturviruddhaH | yathA Sabdo nityaH kRutakatvAditi | ayamapi sAdhyasambandhABAve sati tadaBAvasambandhitvAdavyAptaH |
(76) ||22|| pakShasapakShavipakShavRuttiranaikAntikaH | yathA Sabdo nityaH prameyatvAditi | ayamapi sAdhyatadaBAvasambandhitvAdavyApta eva | sAdhyasAdhakaH pakSha eva vartamAno heturanadhyavasinaH | sa trividhaH | tatra sapakShavipakSharahito yathA | sarvamanityaM sattvAditi | uBayavAnyathA | BUrnityA gandhavattvAditi | sapakShavAnvipakSharahito yathA | Sabdo&BidheyaH SabdatvAditi | ayaM vyApyatvAsiddhatvAnna pRuthagGetvABAsa ityeke | anye tu sapakShavipakSharahito vyApyatvAsiddhaH | sati sapakShe pakShamAtravRuttiH sapakShavAnvipakSharahitaSca dvAvanaikAntike&ntarBavata ityAhuH | tathA hi | savyaBicAro&naikAntikaH | vyaBicAro&nvayato vyatirekataSca | tatrAnvayasya BUmiH pakShaH sapakShaSca | tadatirekeNa vipakShe&pi vartamAnaH sAdhAraNAnaikAntikaH | vyatirekasya BUmirvipakShaH sapakShaikeSo&pi | tatra sarvasminnapi sapakShe&vartamAno&sAdhAraNAnaikAntika iti | sarvathA&vyAptAvantarBavati | uBayasambandhAbAvAt | vyatirekavyAptisamBavAdayaM na hetvABAsa ityeke | apare tu satyapi sapakShe tatrAvartamAnasya kiM vyAptireva nAstyuta kevalavyatirekivadastIti sandehAvaskandanAddhetvABAsatvamityAhuH |
(77) ||22|| pramANabAdhito pakShe vartamAno hetuH kAlAtyayApadiShTaH | yathA sarvaM tejo&nuShNaM dravyatvAditi | atra dharmigrAhakeNa sAdhyapratiyogigrAhakeNa copajIvyena pratyakSheNa pakSho bAdhitaH | cakShU rUpagrAhakaM na Bavati | indriyatvAditi dharmigrAhakAnumAnena (bAdhitaH) | brAhmaNena surA peya | dravaddravyatvAdityAgamabAdhitaH | ayaM pratij~jAyAH prabalapramANavirodha eva | samabalapramANaviruddhaH satpratipakShaH | yathA vAyuH pratyakShaH pratyakShasparSavattvAditi | vAyurna pratyakShaH rUparahitadravyatvAdityanena pratiruddhatvAt | ayaM pratij~jAyAH samabalapramANavirodha eva |
(78) ||22|| svaparapakShasiddhAvapi trirUpo hetuH prakaraNasamaH | yathA vimataM mithyA dRuSyatvAditi | satyatve&pyasya vaktuM SakyatvAt | ayaM tvasamBavatIti kecidAhuH | tadasat | satpratipakShavadaBimAnataH samBavAt | ayamapi pratij~jAyAH samabalavirodha eveti | pakShABAsahetvABAsAntarBUtatvAnna pRuthagvAcyA ityAhuH | tadasat | pratij~jAmAtreNaiva sPuraNAt | sAdhane svakriyAvirodhasvanyAyavirodhayorhetvABAsAnantarBAvAcca | svakriyAvirodho yathA | ahaM mUka iti | svanyAyavirodho yathA | prameyaM pramANAnapekShamiti |
(79) ||22|| evamudAharaNABAsAnapi hetvABAse&ntarBAvayantasteShAM na pRuthagvAcyatAmAhuH | tathA hi | udAharaNalakShaNarahitA udAharaNavadavaBAsamAnA udAharaNABAsAH | tatra sAdharmyodAharaNe sAdhyavikalo yathA | mano&nityaM mUrtatvAt | yanmUrtaM tadanityam | yathA paramANuriti | sAdhanavikalo yathA | yathA karmeti | uBayavikalo yathA | yathA&&kASa iti | ASrayahIno yathA | yathA SaSaviShANamiti | avyAptyaBidhAnaM yathA | yathA GaTavaditi | viparItavyAptyaBidhAnaM yathA | yadanityaM tanmUrtam | yathA GaTa iti | vaidharmyodAharaNe sAdhyAvyAvRutto yathA | yadanityaM na Bavati tanmUrtaM na Bavati | yathA karmeti | sAdhanAvyAvRutto yathA | yathA paramANuriti | uBayAvyAvRutto yathA | yathA GaTa iti | ASrayahInaH pUrvavat | avyAptyaBidhAnaM yathA | yathA&&kASa iti | vaparItavyAptyaBidhAnaM yathA | yanmUrtaM na Bavati tadanityaM na Bavati | yathA&&kASa iti | atra vaidharmyodAharaNasyAnupayuktatvAttadABAsakathanamanupayuktam | avyAptyaBidhAnaM tu na doSho nyUnaM vA | viparItavyAptyaBidhAnamapyasa~ggatam | ASrayahInatvaM cASrayAsiddhavadadUShaNam | anyataravaikalyenaiva dRuShTAntasya duShTatvAduBayavaikalyaM na pRuthaggaNanIyam | tasmAtsAdhyavaikalyaM sAdhanavaikalyaM ca dvayameva dRuShTAntadUShaNam | tatra sAdhyavaikalye vyApyatvAsiddhiriti | dRuShTAntadoSho hetvABAse&ntarBavatIti cenna | dRuShTAntoktyanantaraM pratiBAsAt | sapakShAntare vartamAnasya sAdhanasya dRuShTAntIkRute sapakShe&vRuttau hetvABAsatvAnupapatteSca | tatrApyanupadarSitavyAptikatvena iti cenna | tathA&rpyathadoShABAvAditi ||
|| iti SrImajjayatIrthapUjyacaraNaviracitapramAnapaddhatau anumAnaparicCedaH samAptaH ||2||
|| AgamaparicCedaH ||
AgamalakShaNam
(1) nirdoShaH SabdaH AgamaH | niraBidheyatvenAnyABAvena vA&bodhakatvaM viparItabodhakatvaM j~jAtaj~jApakatvaM aprayojanatvaM anaBimataprayojanatvaM aSakyasAdhanapratipAdanaM laGUpAye sati gurupAyopadeSanamityAdidoSharahitaH Sabda AgamaH | nirdoShaM vAkyamiti vA |
padalakShaNam vAkyalakShaNam
(2) viBaktyantA varNAH padam | AkA~gkShAsannidhiyogyatAvatAM padAnAM samUho vAkyam | AkA~gkShA jij~jAsA | sA cetanadhRumaH | tadviShayatvAdarthAH sAkA~gkShAH | tatpratipAdakatvAtpadAnyapi | sannidhiravilambenoccaritatvaM padadharma eva | pratItAnvayasya pramANavirodhABAvo yogyatA padArthadharmaH | tadvAcakatvAtpadAnyapi yogyatAvantItyucyante | tatra padatvena niraBidheyatvasya AkA~gkShAsannidhiByAmanvayABAvasya yogyatayA viparItabodhakatvasya ca nirAse satyaSeShadoShanirAsArthaM nirdoShagrahaNam |
(3) pUrvapUrvavarNAnuBavajanitasaMskArasahitaM vAcyavAcakaBAvasambandhagrahaNasaMskArAnugRuhItamantyavarNasannikRuShTaM SrotramanekeShvapi varNeShvekAM padabuddhiM janayati | tathA pUrvapUrvapadAnuBavajanitasaMskArasahakRutamantyapadaviShayaM SrotramanekeShu padeShvekAM vAkyabuddhimAkA~gkShAdyanusAreNa janayati | tena varNAnAM padAnAM ca sahAnavasthitapratItInAmapi samudAyo yujyate |
vyaktaya eva padavAcyAH
(4) Agamo&pi samyak SrutaH samayasmaraNAnugRuhItaH SAbdanyAyAnusandhAnasahita eva svArthasya bodhako na tu sattAmAtreNa | jAtireva vAcyA padAnAM vyaktayastu lakShyA iti BATTAH | jAtiviSiShTA vyaktayo vAcyA iti vaiSeShikAH | kvacijjAtiH kvacidvyaktiriti vaiyAkaraNAH | kvacijjAtiH kvacidvyaktiH kvacidAkRutiriti naiyAyikAH | anyApoha iti bauddhAH | vyaktaya eva vAcyAH samayapratipattau tu sAdRuSyamupadhAnamityAcAryAH |
yogyetarAnvitABidhAnavAdaH
(5) nanu samayo nAma padAnAM padArthAnAM ca vAcyavAcakaBAvasambandhaH | sa ca sambandhiShvaj~jAteShu j~jAtumaSakya iti padArthaj~jAnasya prAgeva siddhatvAtkimAgamasya prayojanam | ucyate | yathA j~jAtayorapi dharmadharmiNoH saMsargo&numAnena bodhyate | tathA j~jAtAnAmeva padArthAnAmanvayaviSeShasyAgamo bodhakaH | padAnAM padArthamAtraviShayatvenAnvayabodhakaM na ki~jcidastIti cet | atra varNapadABivyakto&KaNDaH sPoTAKyaH Sabdo&nvayabodhaka iti vaiyAkaraNA bruvate | varNamAletyapare | vAkyAntyo varNa ityanye | padAnAM sAnnidhyamiti kecit | padairaBihitAH padArthA evAkA~gakShAdiSAlina iti BATTAH | sarveShAM pakShANAmaprAmANikatvAtpramANaviruddhatvAcca padAnyevAnvitasvArthABidhAyinIti prekShAvantaH | tatra pratyekamapi padAnvayaviSeShABidhAnasamarthAnIti prABAkarAH | pratyekaM sAmAnyato yogyetarAnvitasvArthABidhAnaSaktIni padAni padAntarasannidhAnAhitaSaktyantarANi viSeShato&pyanvitAnsvArthAnaBidadhati | tathA&nuBavAdityAcAryAH |
apauruSheyAgamasvarUpam
(6) Agamo dvividhaH | apauruSheyaH pauruSheyaSceti | tatrApauruSheyo vedaH pauruseyo&nyaH | varNAH sarvatra kUTasthanityAH | sarvagatASca | padAnyapi niyatAnyeva | teShAM padArthasambandho&pi svABAvika eva | tathA&pi vAkye padAnAmAnupUrvIviSeShasya svatantrapuruShapUrvakatvaBAvABAvAByAmayaM BedaH |
(7) Agamo&numAna evAntarBavatIti vaiSeShikAdayaH | tadasat | vyAptyAdyananusaMdhAna eva vAkyArthapratIteranuBavAt | apauruSheyaH pRuthak pramANam | pauruSheyastvanumAnamiti prABAkarAH | tadapyasat | uBayatra sAmagrIsAmye&pi viSeShakalpakABAvAt | tadetAni trINyeva pramANAni |
arthApattyAdInAmantarBAvaprakAraH
(8) eteShvArthApattyAdInAmantarBAvaH | tathA hi | anupapadyamAnArthadarSanAttadupapAdake buddhirarthApattiH | yathA jIvaMScaitro gRuhe nAstIti j~jAne sati bahirBAvaj~jAnam | atra yadyapyaikasya bahirBAvali~ggatvaM nopapadyate | vyaBicArAt | tatrA&pi caitro bahirasti | jIvanavattve sati gRuhe&sattvAt | yo jIvanyatra nAsti sa tato&nyatrAsti | yathA&hamiti militayorjIvanagRuhABAvayorli~ggatvamupapadyata eva |
(9) viruddhayorviSeShaNaviSeShyaBAvAnupapattiriti cenna | sAmAnyaviSeShayoravirodhasya svasminneva dRuShTatvAt | Atyantikavirodhe tvarthApattirapi na pravartate | kintu vipratipattyA sandeha eva BavatIti |
(10) sAdRuSyaj~jAnasAdhanamupamAnam | tatra tenAyaM sadRuSaH sadRuSAvimAvityAdi vA j~jAnaM pratyakShajam | gagavayau sadRuSAviti vAkyajaM tvAgama eva | gRuhyamANe smaryamANasAdRuSyaM dRuShTvA smaryamANe yadgRuhyamANasAdRuSyaM pratyeti tadanumAnameva | nanvanuBUyamAnagatatvena pratIyamAnaM sAdRuSyaM karaNam | smaryamANagataM prameyam | tatkathamanayorvyadhikaraNayorli~ggiBAva iti cenna | sa gauretadgavayasadRuSaH | asya gavayasya tadgosadRuSatvAt | yo yatsadRuSaH sa tatsadRuSaH | yathA yamo yamAntareNeti vyAptisamBavena vyadhikaraNasyAdoShatvAt | etadgavayagatasAdRuSyapratiyogitvasya vA li~ggatvena sAmAnAdhikaraNyAcceti |
(11) aBAvaj~jAnakaraNamaBAvapramANam | tatredAnIM kauravAdyaBAvo BAratAdyAgamAdavagamyate | devadattasya cakShurAdyaBAvo rUpAdyadarSanali~ggagamyaH | suKAdyaBAvapramitistu sAkShipratyakSheNaiva | purovRuttiGaTAdyaBAvapramitistu JaTiti jAyamAnA pratyakShaPalameva | na tvanupalabdhimAtrajanyA | aparokShaj~jAnatvAt | anupalabdhistvavarjanIyasannidhireva | yatra tvandhakAre hastaprasAraNAdirUpaparAmarSena GaTABAvaM pratyeti na tadA&nupalabdhiH karaNam | kintu li~ggatvenaiva | atra GaTo nAsti yogyatve satyanupalaByamAnatvAditi | evaM prAtargajAdyaBAvaj~jAnamanupalabdhili~ggajanyam | aBAvasyendriyasannikarShAnupapattiriti cenna | BAvavadaBAvasyApIndriyasannikarShe bAdhakABAvAt |
bahulaj~jAne&lpaj~jAnaM samBavaH | yathA SatamastIti j~jAne pa~jcASajj~jAnam | tadapyanumAnameva | devadattaH pa~jcASadvAn | SatavattvAt | yathA&hamiti prayogasamBavAt | prasaktapratiShedhe pariSiShyamANe buddhiH pariSeShaH | yathA devadattayaj~jadattAvetAviti j~jAne satyekasminnAyaM yaj~jadatta iti pratiShedhe devadattabuddhiH | iyamanumAnajanyA | ayaM devadattaH | devadattayaj~jadattayoranyataratve satyayaj~jadattatvAt | vyatirekeNa yaj~jadattavaditi prayogopapatteH | upakramAdInyapyanumAnAnyeva | anirdiShTapravaktRukaM pravAdapAramparyamaitihyam | yathA&tra vaTe vaiSravaNo&stIti vAkyaM tadAgama eva | evamanyAnyapi pramANAnyukteShvevAntarBAvyAni |
prAmANyavicAraH
(12) nanveteShAM pramANAnAM prAmANyamapramANAnAmaprAmANyaM ca kenotpadyate kena vA j~jAyata iti cet | ucyate | tatra j~jAnAnAmuBayaM svata eveti sA~gKyA manyante | j~jAnajanakAtiriktajanakAnapekShatvamutpattau svatastvam | j~jAnaj~jApakAtiriktaj~jApakAnapekShatvaM j~japtau svatastvam | uBayaM parata eveti neyAyikAdayaH | j~jAnajanakAtiriktakAraNajanyatvamutpattau paratastvam | j~jAnaj~jApakAtiriktapramANApekShatvaM j~japtau paratastvam | tatra j~jAnamindriyAdijanyaM prAmANyaM punarindriyAdiguNajanyam | tathA&prAmANyaM taddoShajanyam | evaM j~jAnaM mAnasapratyakShavedyam | tatra prAmANyamaprAmANyaM ca saMvAdavisaMvAdali~gagagamyamiti | prAmANyaM parato&prAmANyaM svata iti bauddhAH | prAmANyaM svato&prAmANyaM parata iti pakShama~ggIkurvANA api BATTAH prAmANyaviSiShTaM j~jAnaM j~jAtatAviSeSheNAnumIyata iti j~japtau svatastvam | aprAmANyaM tu visaMvAdAdyanumAnAntaravedyamiti paratastvaM manyante | svaprakASaj~jAnenaiva prAmANyaviSiShTaj~jAnaM siddhyati | aprAmANyaM tu nAstyeveti prABAkarAH | indriyAdimAtreNaiva prAmANyaviSiShTaM j~jAnamutpadyate | guNAstvaki~jcitkarAH | aprAmANyaM doShasahakRutendriyAdiBirutpadyate | tathA j~jAnaM tatprAmANyaM ca sAkShivedyam | tadaprAmANyaM tvanumeyamityAcAryAH |
(13) karaNAnAM tu j~jAnajanakatvaSaktireva svakAraNAsAditA prAmANyajanakatvaSaktiH | aprAmANyajanane tvanyA SaktirdoShavaSAdAvirBavati | j~japtistu parata eva | indriyAdisvarUpasya yathAyathaM svapramANavedyatvAt | yathArthaj~jAnasAdhanatvasyAnumAnavedyatvAditi | tadevaMBUtaiH pramANaiH padArthAnAM nityAnityatvAdikaM niScitya viShayeShu viraktasya SamadamAdisampattimato vAsudevaikaSaraNasya tadviShayANi SravaNamanananididhyAsanAnyAdaranairantaryAByAM bahukAlamanuShThitavato BagavatsAkShAtkAre satyatyudriktayA BaktyA BagavatprasAdAdaSeShAniShTanivRuttiviSiShTAnandAdisvarUpAvirBAvalakShaNA muktirBavatIti ||
jayatIrthamunIndreNa bAlabodhAya nirmitA |
pramANapaddhatirBUyAtprItyai mAdhavamadhvayoH ||1||
iti SrImajjayatIrthapUjyacaraNaviracitapramANapaddhatau AgamaparicCedaH samAptaH ||3||
||granthaScAyaM sampUrNaH ||