Poornabodha-English

shrI RAghavEMdra gurustOtra

SrI AppaNNAchArya

OM

shrIpUrNabOdha guruteertha payObdhipaara

kaamaarimaakShaviShamaakShashiraHspRushaMtee |

poorvOttaraamitataraMgacharatsuhaMsA

dEvaalisEvita paraaMghripayOjalagnaa || 1 ||

jeevEshabhEdaguNapoorti jagatsu satva

neechOchchabhaava mukhanakragaNaiH samEtA |

durvaadyajaapatigilairgururaaghavEMdra

vAgdEvataasaridamuM vimaleekarotu || 2 ||

shri rAghavEMdraH sakalapradaataa svapaadakaMjadvayabhakti madbhyaH |

aghaadrisaMbhEdanadRuShTivajraH kShamaasurEMdrO&vatu mAM sadA&yaM || 3 ||

shri rAghavEMdrO haripaadakaMjaniShEvaNAllabdha samastasaMpat |

dEvasvabhaavO divijadrumO&yamiShTapradO mE satataM sa bhooyaat || 4 ||

bhavyasvaroopO bhavaduHkhatoolasaMghagnicharyaH sukhadhairyashAlee |

samastaduShTagrahanigrahEsho | duratyayOpaplavasiMdhusEtuH || 5 ||

nirastadOShO niravadyavEShaH pratyarthimookatvanidaanabhaaShaH |

vidvatparij~jEyamahaavishESho vaagvaikharInirjitabhavyashEShaH || 6 ||

saMtAnasaMpatparishuddhabhakti vij~jaanavaagdEhasupATavaadeen datvaa |

sharIrOttha samastadOShaan hatvaa | sa nO&vyaadgururaaghavEMdraH || 7 ||

yatpaadOdakasaMchayaH suranadee mukhyaapagaasaaditA

saMkhyaanuttamapuNyasaMghavilasatprakhyaatapuNyaavahaH |

dustaapatrayanaashano bhuvi mahaa vandhyaasuputraprado |

vyangasvangasamruddhido grahamahaapaapaapahastam shraye || 8 ||

yatpAdakaMjarajasaa paribhooShitAMgAH

yatpaadapadma madhupaayitamaanasaa yE |

yatpaadapadmaparikeertana jeerNa vaacha

staddarshanaM duritakaananadaavabhootaM || 9 ||

sarvataMtra swataMtrO&sau shrImadhvamatavardhanaH |

vijayeeMdrakaraabjOttha sudheeMdravaraputrakaH || 10 ||

shrI rAghavEMdrO yatirAT gururme syaadbhayaapahaH |

j~jAna bhakti suputraayuryashaha shri punyavardhanaha || 11 ||

prativaadijayasvaaMtabhEdachihnaadarO guruH |

sarvavidyaapraveeNO&nyO raaghavEMdraanna vidyate || 12 ||

aparOkSheekRutashreeshaH samupEkShitabhaavajaH |

apEkShitapradaataanyO raaghavEMdraanna vidyate || 13 ||

dayaadaakShiNyavairAgya vaakpaaTavamukhaaMkitaH |

shaapaanugrahashaktO&nyO raaghavEMdraanna vidyate || 14 ||

aj~jaanavismriti bhraaMti saMshayaapasmRutikShayaaH |

taMdraakaMpavachaHkauMThyamukhaa yE chEMdriyOdbhavaaH || 15 ||

dOShaaste naashamaayaaMti raaghavEMdraprasaadataH |

“OM shrI raaghavEMdraaya namaH” ityaShTaakSharamaMtrataH |

japitaadbhaavitaanityam iShTaarthaassyurna saMshayaH || 16 ||

haMtu naH kaayajaan dOShaan aatmaatmeeyasamudbhavaan |

sarvaanapi pumarthAMScha dadaatu gururaatmavit || 17 ||

iti kaalatrayE nityaM praarthanaaM yaH karOti saH |

ihaamutraaptasarvEShTO mOdatE naatra saMshayaH || 18 ||

agamyamahimaa lOkE rAghavEMdrO mahaayashaaH |

shrimadhvamatadugdhaabdhi chaMdrO&vatu sadaanaghaH || 19 ||

sarvayaatraaphalaavaaptyai yathaashaktipradakShiNaM |

karOmi tava siddhasya bRuMdaavanagataM jalaM || 20 ||

shirasaa dhaarayaamyadya sarvateerthaphalaaptaye |

sarvaabheeShTaarthasiddhyarthaM namaskaaraM karOmyahaM || 21 ||

tava saMkeertanaM vEdashaastrArthaj~jaanasiddhayE |

saMsaare akShayasaagare prakRutitO&gAdhE sadaa dustarE |

sarvaavadyajalagrahairanupamaiH kAmaadibhaMgaakulE |

nAnA vibhramadurbhramE&mitabhayastOmaadiphEnOtkaTE |

duHkhOtkRuShTaviShE samuddhara gurO mAM magnaroopaM sadaa || 22 ||

rAghavEMdragurustOtraM yaHpaThEdbhaktipoorvakaM |

tasya kuShThaadirOgaanaam nivruttistarayaa bhavet || 23 ||

andho.api divyadrishtihi syaadedamookopivaakpatithi |

purnaayuhu purnasampattihi stotrasyaasya japaadbhavet || 24 ||

yaH pibEjjalamEtEna stOtrENaivaabhimaMtritaM |

tasya kukShigataa dOShaaH sarvE nashyaMti tat kShaNaat || 25 ||

yadvRuMdaavanamaasaadya paMguH khaMjO&pi vaa janaH |

stOtrENaanEna yaH kuryaat pradakShiNanamaskRutI || 26 ||

sa jaMGaalO bhavEdEva gururaajaprasaadataH |

sOmasooryOparaagE cha puShyaarkaadisamaagamE || 27 ||

yO&nuttamamidaM stOtramaShTOttarashataM japEt |

bhootaprEtapishaachaadi peeDaa tasya na jaayatE || 28 ||

Etat stOtraM samuchchaarya gurOrvRuMdaavanaaMtikE |

deepasaMyOjanaaj~jaanaM putralaabhO bhavEddhruvaM || 29 ||

paravaadijayO divyaj~jaanabhaktyaadivardhanaM |

sarvaabheeShTapravRuddhiH syaat naatra kAryaa vichaaraNaa || 30 ||

raajachOramahaavyaaghra sarpanakraadipeeDanaM |

na jaayatE&sya stOtrasya prabhaavaannaatra saMshayaH || 31 ||

yO bhaktyaa gururAghavEMdra charaNadvaMdvaM smaran yaH paThEt |

stOtraM divyamidaM sadaa na hi bhavEtta syaasukhaM kiMchana ||

kiMtviShTaarthasamRuddhirEva kamalaanaathaprasaadOdayaat |

keertirdigviditaa vibhootiratulA “saakShee hayaasyO&tra hi” || 32 ||

iti shrIraaghavEMdraaryaguraajaprasaadataH |

kRutaM stOtramidaM puNyaM shrImadbhiryappaNaabhidaiH ||

poojyaaya rAghavEMdraaya satyadharmarataaya cha |

bhajataaM kalpavRukShaaya namataaM kaamadhEnavE ||

durvAdi dhwAMtaravayE vaiShNavEMdIvarEMdavE

shrIraaghavEMdraguravE namOtyaMtadayALavE

iti shrImadappaNNaachaarya kRutam

|| shrIrAghavEMdrastOtraM saMpUrNaM ||

|| OM