On this auspicious day of Ramanavami , Please extend your support for our Temple In Canada , Let us Spread our glorious Sanatana Dharma Everywhere !
-transliterated by Jois Vijayendrachar
||akSharAya namaH||
atharvaNOpaniShadbhAShya
||atha prathama KaMDa||
atharvaNopaniShattina adhyayana paraMpare:
upaniShat
brahmA dEvAnAM prathamaH saMbabhUva visvasya kartA bhuvanasya gOptA |
sa brahmavidyAM sarvavidyApratiShThAM atharvAya jyEShThaputrAya prAha ||1||
bhAShyada maMgalapadya :
AnaMdamajaraM nityaM ajamakSharamacyutam |
anaMtaSaktiM sarvaj~jaM namasyE puruShOttamam ||
bhAShya
manOvairvasvatasyA a dAvatharvA brahmaNO a jani |
mitraSca varuNaScAthO prahEtirhEtirEva ca |
brahmaNaH prathamE kalpE SivaH prathamajaH sutaH |
sanakAdyastu vArAhE brahmA viShNOH sutO a grajaH|
iti brahmAMDE|
upaniShat
atharvaNE yAM pravadEta brahmA atharvA tAM purOvAcAMgirE brahmavidyAm |
sa bhAradvAjAya satyavahAya prAhabhAradvAjO a MgirasE parAvarAm ||2||
upaniShat
SaunakO ha vai mahASAlO a MgirasaM vidhivadupasannaH papracCa |
kasmin bhagavO vij~jAtE sarvamidaM vij~jAtaM bhavatIti ||3||
para mattu apara vidyegaLu :
upaniShat
tasmai sa hOvAca |
dvE vidyE vEditavyE |
iti ha sma yadbrahmavidO vadaMti |
parA caivAparA ca ||4||
upaniShat
tatrAparA RugvEdO yajurvEdaH sAmavEdO a tharva vEdaH |
SikShA kalpO vyAkaraNaM niruktaM CaMdO jyOtiShamiti |
atha parA yayA tadakSharamadhigamyatE ||5||
vEda para vidyeyU haudu aparavidyeyU haudu :
bhAShya
RugAdyA aparA vidyA yadA viShNOrna vAcakAH |
tA Eva paramA vidyA yadA viShNOstu vAcakAH ||
iti paramasaMhitAyAm |
ella vEdAdi SAstragaLiMdalU viShNuvE pratipAdyanu :
bhAShya
RugbhirhautrENa SaMsaMti tathaudgAtraiH stuvaMti yE |
viShNumEva tathA tasmaiyajurbhirapi juhvati |
stuvaMtyAtharvaNaiScainaM sEtihAsapurANakaiH |
na viShNusadRuSaM kiMcitparamaM cApi manvatE |
sarvOttamaM taM jAnaMtastE hi bhAgavatOttamAH ||
bhAShya
" vEdE rAmAyaNE caiva purANE bhAratE tathA |
adAvaMtE ca madhyE ca viShNuH sarvatra gIyatE ||"
" EtadaMtE ca madhyE ca brahmaivOktvA vijAnatAm |
RugAdi paMcadhA saMsthaM Sabdabrahma praSAmyati ||"
" yaM vAkEShvanuvAkEShu niShatsUpaniShatsu ca |
stuvaMti satyakarmANaM satyaM satyEShu sAmasu ||"
bhAShya
sarvE vEdA yatpadamAmanaMti
tapAMsi sarvANi ca yadvadaMti |
yadicCaMtO brahmacaryaM caraMti
tattE padaM saMgrahENa pravakShyE ||
" vEdaiSca sarvairahamEva vEdyO
vEdAMtakRudvEdavidEva cAham" ityAdi ca bhAratE |
bhAShya
caturdaSa mahAvidAsthAnAni vEditavyAni bhavaMti |
iti ca mUlaSrutiH |
vEda-paMca rAtragaLu hiMde kEvala viShNubhOdhakavAgiddavu :
bhAShya
paMcarAtramRugAdyASca sarvamEkaM purA a a bhavat |
mUlavEda iti hyAKyA kAlE kRutayugE tadA |
naivark sAmAdinAmAni tadA vEdasya cAbhavan |
naiva cEMdrAdi nAmAni viShNoranyatra kutracit |
brahmarudrEMdra pUrvaistu nAmabhiH prOcyatE hariH |
nAlkuyugagaLalli bhagavaMtana ArAdhane nAlku bage :
bhAShya
dEvatAtvEna cEjyaH saH brahmAdyA manunAmakAH |
vaktRutvEna pitRutvEna kAritvEnaiva cAdarAt |
ijyaMtE dEvatAH sarvA natu dEvatayA kvacit |
ananyayAjinastE tu tasmAtkArtayugA janAH |
prApnuvaMti hariM taM ca tasmAdvEdE na kiMcana |
pArAvaryaM harEryasmAdutthitAsturagAnanAt |
RugAdyA a nuvyAKyAMtAstasmAtsarvairhariM yajEt ||
bhAShya
tasmAdbrahmAdayassarvE manavO mAnavAstathA |
yajaMti arvEdaistaM jAnaMti ca viniScayAt ||
aSaktaH paMcarAtrENa RugAdyairvAtha taM yajEt |
RugAdyairEva sa trai taiH bhinnairiShTO janairhariH |
dvAparIyairjanairviShNuH paMcarAtraistu kEvalaiH |
kalau tu nAmamAtrENa pUjyatE bhagavAn hariH |
kRutayugada muKyadharmavu kaliyugadallU bEku :
bhAShya
EkO vEdaH kRutE hyAsIt trEtAyAM sa tridhAbhavat |
sa Eva paMcadhA jAtO dvAparaM prApya vai yugam |
utsannaH sa kaliM prApya vEdaH prAyENa sarvaSaH |
muKyO dharmaH kArtayugO vartitavyaH kalAvapi |
trEtAdau tadaSaktyA hi dharmO a nyaH saMpravartitaH |
bhAShya-
kRutE bhAgavatAssarvE vEdASca puruShAstathA |
trEtAyAM bhinnaviShayAH tatastraividyatAM gatAH |
tasmAdEkaH sarvavEdairj~jEyO viShNuH sanAtanaH |
pUjyO yaj~jaiH sOpacArairdhyEyO vaMdyaSca sarvadA |
ityAdi nArAyaNasaMhitAyAm |
kaliyugadalli vEdavu SaktiguMduvudu :
bhAShya
vEdavAdAScAnuyugaM hrasaMtIti hi naH SrutiH |
iti bhAratE |
vEdaiSca paMcarAtraiSca bhaktyA yaj~jaistathaiva ca |
dRuSyO a haM nAnyathA dRuSyO varShakOTiSatairapi ||
ityAdi vArAhE |
upaniShattinaMte vEdavU paravidyeyeMbudu atharvarige sammata :
bhAShya
atrApi ' tadEtatsatyam | maMtrEShu karmANi kavayO
yAnyapaSyan' ityAdinA karmaviShayAmaparavidyAmuktvA
'yEnAkSharaM puruShaM vEda satyaM prOvAca tAM tatvatO
brahmavidYAM' ityAdyArabhyAtharvaNAnEva maMtrAn para
vidyAtvEnAha | caturvEda saMskAravatAmEva ca vidyAyAM
adhikAra uktaH |
' tEShAmEvaitAM brahmavidyAM vadEta
SirOvrataM vidhivadyaistu cIrNaM' iti |
vEdhAdhyayanakke bEkAguva saMskAravE brahmavidyegU bEku :
bhAShya
SirOvratamityupalakShaNatvEna |
svavEdavratayuktasya sarvavEdagatAsvapi |
adhikArO a sti vidyAsu nAvEdavratinaH kvacit |
iti vyAsasmRutau |
upaniShat
yattadadrESyamagrAhyamagOtramavarNamacakShuH-
SrOtraM tadapANipAdaM nityam vibhuM sarvagataM susUkShmaM
tadavyayaM yadbhUtayOniM paripaSyaMti dhIrAH ||6||
upaniShat
yarthOrNanAbhiH sRujatE gRuhNatE ca
yathA pRuthivyAmOShadhayaH saMbhavaMti |
yathA sataH puruShAtkESalOmAni
tathA a kSharAtsaMbhavatIha viSvam ||7||
viSvasRuShTige paramAtmanu kartA :
upaniShat
tapasA cIyatE brahma tatO a nnamabhijAyatE |
annAt prANO mansstyaM lOkAH karmasu cAmRutaM || ||8||
upniShat
yaH sarvaj~jaH sa sarvavit yasya j~jAnamayaM tapaH |
tasmAdEtat brahma nAma rUpamannaM ca jAyatE ||9||
bhAShya
Etad brahma caturmuKaH |
||iti prathamaKaMDaH||
||atha dvitIya KaMDaH||
kRutayugada karmAnuShThAnapaddati :
upaniShat
tadEtatsatyam |
bhAShya
tadEtatsatyaM bhagavAn |
upaniShat
maMtrEShu karmANi kavayO yAnyapaSyan
tAni trEtAyAM bahudhA saMtatAni |
tAnyAcaratha niyataM satya kAmA
ESha vaH paMthAH sukRutasya lOkE ||1||
bhAShya
tatkAmAH karmANyAcaratha tadA sApi paravidyA | anyathA
' plavA hyEtE adRuDhA yaj~ja rUpAH ||'
vidhyukta hOmAcarisuva bage :
upaniShat
yadA lElAyatE hyarciH samiddE havyavAhanE |
tadAjyabhAgAvaMtarENAhutIH pratipAdayEt ||2||
upaniShat
yasyAgnihOtramadarSapUrNamAsa-
manAgrayaNamatithivarjitaM ca |
ahutamavaiSvadEvamavidhinA huta-
mAsaptamAMstasya lOkAn hinasti ||3||
upaniShat
kAlI karAlI ca manOjavA ca
sulOhitA yA ca sudhUmravarNA |
sphuliMginI viSvarucI ca dEvI
lElAyamAnA iti saptajihvAH ||4||
EtEShu yaScaratE bhrAjamAnEShu
yathAkAlaM cAhutayO hyAdadAyan |
taM nayaMtyEtAH sUryasya raSmayaH
yatra dEvAnAM patirEkO a dhivAsaH ||5||
EhyEhIti tamAhutayaH suvarcasaH
sUryasya raSmibhiryajamAnaM vahaMti |
priyAM vAcamabhivadaMtyO a rcayaMtyaH
ESha vaH puNyaH sukRutO brahmalOkaH ||6||
bhAShya
bhagavadviShayatvEna kRutaH- ES ha vaH puNyaH sukRutaH brahma
lOkaH-parabarhmalOkaH |
bhAShya
niShkAmaM j~jAnapUrvaM ca nivRuttamiti cOcyatE |
nivRuttaM sEvamAnastu brahmAbhyEti sanAtanam ||
iti hi vyAsasmRutiH |
bhAShya
sa ya AtmAnamEva lOkamupAstE
na hAsya karma kShIyatE || iti ca Sruti||
karmatyAga SAstrasammatavalla :
bhAShya
'sahayaj~jAH prajAH sRuShTvA' ityuktvA-
EvaM pravartitaM cakraM nAnuvartayatIha yaH |
aghAyuriMdriyArAmO mOghaM pArtha sa jIvati ||
iti ca |
bhAShya
'yAMti madyAjinO a pi mAM' iti ca |
bhAShya
ahaM hi sarvayaj~jAnAM bhOktA ca prabhurEva ca |
na tu mAmabhijAnaMti tatvEnAtaScyavaMti tE ||iti ca||
bhAShya '
yastvAtmaratiH' ityuktvApi 'kuryAdvidvAMstathA a saktaH'
ityEvOktatvAcca |
bhAShya
yE tvEtadabhyasUyaMtO nAnutiShThaMti mE matam |
sarvaj~jAnavimUDhAMstAnviddhi naShTAnacEtasaH ||
bhAShya
'lOkE a smin dvividhA niShThA purA prOktA mayA a nagha' |
ityuktatvAcca nA a SramAMtaravirOdhaH |
bhAShya
trEtAyAM bahudhA saMtatAni |
kRutE tvEkaprakArENa saMtatAni |
bhAShya
agniShTOmAdibhiryaj~jaiH sarvadEvasthitaM harim |
yajaMti tAMsca kAritvAdvasustasmAttathA a yajat |
pRuthak pRuthak tu trEtAyAM yajaMtE dEvatAgaNAn |
yathA kRutE tathA prAj~jAstrEtAyAM bahudhA tataH |
bhAShya
`yamIMdramAhurvaruNaM yamAhuH
yaM mitramAhuryamu satyamAhuH|
yO dEvAnAM dEvatamO janitraM
vAyOstasmai sOmamEbhyO juhOmi'
'EvaM vAyOH pitaraM viShNumEva
yajaMti dEvaiH saha yE kRutE janAH |
EvaM trEtAyAM kEcidanyE pRuthaktA-
niShTvA viShNAvarpayaMtE na cAnyE ||'
iti brahmAMDE|
upaniShat
plavA hyEtE adRuDhA yaj~jarUpA
aShTAdaSOktamavaraM yEShu karma |
EtacCrEyO yE a bhinaMdaMti mUDhAH
jarAmRutyuM tE punarEvApiyaMti ||7||
upaniShat
avidyAyAmaMtarE vEShTyamAnAH
svayaM dhIrAH paMDitaMmanyamAnAH |
jaMghanyamAnAH pariyaMti mUDhAH
aMdhEnaiva nIyamAnA yathAMdhAH ||8||
avidyAyAM bahudhA vartamAnAH
svayaM kRutArthA ityabhimanyaMti bAlAH |
yatkarmiNO na pravEdayaMti rAgAt
tEnAturA kShINalOkAScyavaMtE ||9||
iShTApUrtaM manyamAnA variShThaM
nAnyacCrEyO vEdayaMtE pramUDhAH |
nAkasya pRuShThE sukRutE tE a nubhUtvA
imaM lOkaM hInataraM vA a a viSaMti ||10||
bhAShya
viShNOH sarvEbhyaH kiMciduttamatvaM jAnaMta imaM
lOkamAviSaMti | sAmyaM hInatvaM vA jAnaMtO hInataraM
tama Eva viSaMti |
bhAShya
dEvEbhya uttamaM viShNuM rAjavadyastu manyatE |
yAjI sa mAnuShaM yAti sAmyahInatvavittamaH ||
iti ca |
paramAtmatatvada arivilladavaru traividyaru :
bhAShya
'traividyA mAM' iti tu `YE a pyanyadEvatAbhaktA....|
tE a pi mAmEva kauMtEya yajaMti ...' `ahaM hi sarv
yaj~jAnAM bhOktA ca prabhurEva ca' ityuktatvAdaj~jAna
pUrvayAjinastraividyAH |
brahmalOka sAdhana nirUpaNe :
upaniShat
tapaHSraddhE yE a bhyupavasaMtyaraNyE
SAMtA vidvAMsO bhaikShacaryAM caraMtaH |
sUryadvArENa tE virajAH prayAMti
yAtrAmRutaH sa puruShOhyavyayAtmA ||11||
j~jAnakkAgi gurugaLannE ASrayisabEku :
upaniShat
parIkShya lOkAn karmacitAn
brAhmaNO nirvEdamAyAnnAstyakRutaH kRutEna |
tadvij~jAnArthaM sa gurumEvAbhigacCEt
samitpANiH SrOtrIyaM brahmaniShTham ||12||
niShTAvaMtanigE vidyOpadESa :
upaniShat
tasmai sa vidvAnupasannAya samyak
praSAMtacittAya SamAnvitAya |
yEnAkSharaM puruShaM vEda satyaM
prOvAca tAM tatvatO brahmavidyAm ||13||
||iti dvitIya KaMDaH ||
|atha tRutIya KaMDaH||
upaniShat
tadEtatsatyam |
yathA sudIptAtpAvakAdviShpuliMgAH
sahasraSaH prabhavaMtE sarupAH |
tathA a kSharAdvividhAH sOmya bhAvAH
prajAyamtE tatra caivApiyaMti ||1||
divyO hyamUrtaH puruShaH
sa bAhyAbhyaMtarO hyajaH |
aprANO hyamanAH SubhrO
hyakSharAtparataH paraH ||2||
akShara vastugaLu mUru :
bhAShya
aparaM tvakSharaM yA sA prakRutirjaDarUpikA |
aparaM paramaM SrIstu parataH paramakSharaM |
vAsudEvaH parAnaMda iti trividhamakSharaM |
paramAtmanu tanna SarIradiMda mADida sRuShTi :
upaniShat
EtasmAjjAyatE prANO manaH sarvEMdriyANi ca
KaM vAyurjyOtirApaH pRuthivI viSvasya dhAriNI ||3||
upaniShat- agnirmUrdhA cakShuShI caMdrasUryau
diSaH SrOtrE vAgvivRutASca vEdAH |
vAyuH prANO hRudayaM viSvamasya
padbhyAM pRuthivI hyESha sarvabhUtAMtarAtmA ||4||
bhAShya
viShNvaMgAnAM hi nAmAni dyubhvAdIni tu sarvaSaH |
krIDAdiSaktirUpatvAttajjatvAdanyavastuShu ||iti ca||
yaj~jAdi sRuShTRi mattu AdikAlada sUkShmasRuShTi :
upaniShat
tasmAdagniH samidhO yaSca sUryaH
sOmAt parjanya OShadayaH pRuthivyAm |
pumAn rEtaH siMcati yOShitAyAM
bahvIH prajAH puruShAt saMprasUtAH ||5||
bhAShya
vAsudEvaH pumAnnAmA pUrNatvAt sa svayOShiti|
ramAyAM garbhamadadhAt prajAstasmAt prajaj~jirE ||
upaniShat
tasmAdRucO sAma yajUMShi dIkShA
yaj~jASca sarvE kratavO dakShiNASca |
sOmO yatra pavatE yatra sUryaH ||6||
upaniShat
tasmAcCa dEvA bahudhA saMprasUtAH
sAdhyA manuShyAH paSavO vayAMsi |
prANApAnau vrIhiyavau tapaSca
SraddhA satyaM brahmacaryaM vidhiSca ||7||
sapta prANAH prabhavaMti tasmAt
saptArciShaH samidhaH sapta hOmAH |
imE lOkA yEShu caraMti prANA
guhASayAM nihitAssapta sapta ||8||
bhAShya
saptArciShaH vRuttayaH | hOmAH saMbaMdhAH | lOkAH
gOlakAH | guhASayAM buddhau | 'lOpaH samAnE' iti
sUtrAt EkayakAralOpaH | pratipuruShaM sapta sapta |
paramAtmane sarvakAraNa :
upaniShat
ataH samudrA girayaSca sarvE
asmAt syaMdaMtE siMdhavaH sarvarUpAH |
ataSca sarvA OShadhayO rasASca
yEnaiSha bhUtaistiShThatE hyaMtarAtmA ||9||
paramAtmanaguNakriyegaLu avaniMda abhinnavAgive :
puruSha EvEdaM viSvaM karma
tapO brahma parAmRutaM ||
EtadyO vEda guhAyAM
sO a vidyAgraMthiM vikiratIha sOmya ||10||
bhAShya
bhagavataH karma cEShTA, tapO j~jAnaM ca parAmRutabrahmAKyaH
puruShO bhagavAnEva |
bhAShya
`yaiShA cEShTA bhagavatO yacca j~jAnaM parAtmanaH |
tatsarvaM bhagavAnEva yE ca dharmA balAdayaH ||' iti ca|
` svAbhAvikI j~jAnabalakriyA ca' iti SrutiH |
||iti tRutIya KaMDaH||
||atha caturtha KaMDaH||
paramAtmana mahime apAra :
upaniShat
AviH sannihitaM guhAcaraM nAma mahatpadaM |
atraitat sarvamarpitamEjatprANannimiShacca yat ||1||
upaniShat
EtajjAnatha sadasadvarENyaM
paraM vij~jAnAdyadvariShThaM prajAnAM |
yadarcimad yadaNubhyO a Nu ca
yasmin lOkA nihitA lOkinaSca ||2||
bhAShya
vij~jAnAt brahmaNaH param |
`nAbhihradAdiha satO a Mbhasi yasya puMsO
vij~jAnaSaktirahamAsamanaMtaSaktEH | iti bhAgavatE |'
sAdhakana manassu guritappada bANavAgabEku :
upaniShat
tadEtadakSharaM brahma
sa prANastadu vA~gmanaH |
tadEtatsatyaM tadamRutaM
tadvEddhavyaM sOmya viddhi ||3||
bhAShya
prANaH praNayanAdviShNuH vaktRutvAdvAgudIritaH |
manO maMtRutvatO viShNuH sarvajIvaniyAmakaH ||
-iti SabdanirNayE|
upaniShat
dhanugRuhItvaupaniShadaM mahAstraM
SaraM hyupAsAniSitaM saMdadhIta|
ayamya tadbhAgavatEna cEtasA
lakShyaM tadEvAkSharaM sOmya viddhi ||4||
praNavO dhanuH SarO hyAtmA
brahma tallakShyamucyatE |
apramattEna vEddhavyaM
SaravattanmayO bhavEt ||5||
yasmin dyauH pRuthivI cAMtarikShamOtaM
manaH saha prANaiSca sarvaiH |
tamEvaikaM jAnatha AtmAna-
manyA vAcO vimuMcathAmRutasyaiSha sEtuH || ||6||
bhAShya
amRutasya muktasya sEtuH | `muktOpasRupyavyapadESAt'
`muktAnAM paramA gatiH' - ityAdEH |
paramAtmanE jIvara sakalavyApAra nirvAhaka :
upaniShat
arA iva rathanAbhau saMhatA yatra nADyaH |
sa EShOMtaScaratE bahudhA jAyamAnaH ||7||
bhAShya
hRudayasthaH sadA viShNurbahudhA caikadhA bhavan |
carati svEcCayaivAMtaH sarvajIvAn niyAmayan ||
iti pravRuttE|
parabrahmanannu anaMtaguNapUrNaneMdE dhyAnisabEku :
upaniShat
OmityEva dhyAyatA A tmAnaM
svasti vaH parAya tamasaH parastAt ||8||
yaH sarvaj~jaH sarvavit
yasyaiSha mahimA bhuvi |
divyE brahmapurE hyESha
vyOmnyAtmA saMpratiShThitaH ||9||
yathArthadhyAna sAkShAtkAra sAdhana :
manOmayaH prANaSarIranEtA
pratiShThitO a nnE hRudayaM sannidhAya |
tadvij~jAnEna paripaSyaMti dhIrA
AnaMdarUpamamRutaM yadvibhAti ||10||
bhagavaMtana sAkShAtkAra - saMsArakke parihAra :
upaniShat
bhidyatE hRudayagraMthiH
CidyaMtE sarvasaMSayAH |
kShIyaMtE cAsya karmANi
tasmin dRuShTE parAvarE ||11||
bhAShya
`parA apyavarA yatMAtsa hi viShNuH parAvaraH |'
jyOtigaLigella jyOti paramAtma :
upaniShat
hiraNmayE parE kOSE
virajaM brahma niShkalam |
tacCubhraM jOtiShAM jyOtiH
tadyadAtmavidO viduH ||12||
bhAShya
brahmAMDamadhyagO nityM tapatyESha ravau sthitaH' ||iti ca||
upaniShat
na tatra sUryO bhAti na caMdratArakaM
nEmA vidyutO bhAMti kutayO a yamagniH |
tamEva bhAMtamanu bhAti sarvaM
tasya bhAsA sarvamidaM vibhAti ||13||
bhAAShya- sUryAdayastaM na bhAsayati |
upaniShat
brahmaivEdamamRutaM purastAd
brahma paScAd brahma dakShiNataScOttarENa |
adhaScOrdhvaM ca prasRutaM
brahmaivEdaM viSvamidaM variShTham ||14||
bhAShya
idaM brahmaiva viSvaM pUrNam | idamEva variShThaM
sarvOttamam | idaMSabdAnAM bahutvAd brahmaviShaya
EvEdaMSabdaH |
||iti caturtha KaMDaH||
||atha paMcamaH KaMDaH||
jIva-paramAtmaru bhinnaru :
upaniShat
dvA suparNA sayujA saKAyA
samAnaM vRukShaM pariShasvajAtE |
tayOranyaH pippalaM svAdvatya-
naSnannanyO abhicAkaSIti ||1||
bhAShya
svAduvat sarvadA a tti | na tu svAdvEva | `tasyEdAhuH
pippalaM svAdvagrE tannOnna SadyaH pitaraM na vEda' ityaj~jAnAM
svAduniShEdhAt |
bhAShya
jIvAdyamEva nASnAti bhagavAn na tu nASnAtyEva |
`tasyedAhuH pippalaM svAdu' ituktatvAt |
SrutigaLalli paraspara virOdavilla :
bhAShya-
svAtaMtryENaiva bhOktRutvAd duHKAbhOgAcca sarvadA |
abhOktA caiva bhOktA ca bhagavAn viShNuravyayaH ||
iti tatva sArE|
upaniShat
samAnE vRukShE puruShO nimagnaH
anISayA SOcati muhyamAnaH |
juShTaM yadA paSyatyanyamISa-
masya mahimAnamiti vItaSOkaH ||2||
bhAShya
nAstISO a syA yatO a nyO hi tatO a nISA harErmatiH |
tayA muhyati jIvastamanyaM j~jAtvA vimucyatE ||
jIvAdanyaH svataMtrO yO yatO a taH puruShOttamaH |
iti brahmasArE |
upaniShat
yadA paSyaH paSyatE rugmavarNaM
kartAramISaM puruShaM brahmayOnim |
tadA vidvAn puNyapApE vidhUya
niraMjanaH paramaM sAmyamupaiti ||3||
bhAShya
puNyaM cAniShTaM vidhUya |
jIvanmuktana AdarSa jIvana :
upaniSat
prANO hyESha sarvabhUtairvibhAti
vijAnan vidvAn bhavatE nAtivAdI |
AtmakrIDa AtmaratiH kriyAvAn
ESha brahmavidAM variShThaH ||4||
bhaktiyE paramAtmana prAptige muKya sAdhana :
satyEna labhyastapasA hyESha AtmA
samyag j~jAnEna brahmacaryENa nityam |
aMtaHSarIrE jyOtirmayO hi SubhrO
yaM paSyaMti yatayaH kShINadOShaH ||5||
upaniShat
satyamEva jayati nAnRutaM
satyEna paMthA vitatO dEvayAnaH |
yEnAkramaMti RuShayO hyAptakAmA
yatra tatsatyasya paramaM nidhAnam ||6||
bhAShya
satyO hi bhagavAnviShNuH sadguNatvAt prakIrtitaH |
asurAstadviruddhatvAdanRutAH parikIrtitAH |
tasya viShNOrnidhAnaM tu vaikuMThO lOka uttamaH ||
bRuhacca taddivyamaciMtyarUpaM
sUkShmAcca tatsUkShmataraM vibhAti |
durAt sudUrE tadihAMtikE ca
paSyatsvihaiva nihitaM guhAyAm ||7||
bhAShya
sarvagatatvAt dUrE aMtikE ca |
upaniShat
na cakShuShA gRuhyatE nApi vAcA
nAnyErdEvaistapasA karmaNA vA |
stastu taM paSyatE niShkalaM dhyAyamAnaH ||8||
vAyudEvara prasAdavE paramAtma kRupege sAdhana :
bhAshya
nAnyErdEvairhariM paSyEj~jAnarUpENa vAyunA |
brahmaNA paramaj~jAnarUpENa hariNA tathA |
prasannEnaiva taM paSyEdanyE a nuj~jAnapradAyinaH ||
bhAShya
ShODaSakalASarIrO na bhavatIti niShkalaH |
bhAShya
`yadA paSyaH paSyatE rugmavarNaM'
`AnaMdarUpamamRutaM yadvibhAti' ityuktatvAt |
upaniShat
EShO a NurAtmA cEtasA vEditavyO
yasmin prANaH paMcadhA saMvivESa |
prANaiScittaM sarvamOtaM prajAnAM
yasminviSuddhE vibhavatyESha AtmA ||9||
paramAtmanannu kaMDavana bayakegaLella poorNavAguvavu:
upaniShat
yaM yaM lOkaM manasA saMvibhAti
viSuddhasatvaH kAmayatE yAMSca kAmAn-
taM taM lOkaM jayatE tAMSca kAmAM-
stasmAdAtmaj~jaM hyarcayEd bhUtikAmaH ||10||
|| iti paMcamaKaMDaH||
|| atha ShaShTaH KaMDaH||
prANanE harige priyavAda adhiShThAna :
upaniShat
sa vEdaitatparamaM brahmadhAma
yatra viSvaM nihitaM bhAti Subhram |
upAsatE puruShaM yE hyakAmA-
stE SukramEtadativartaMti dhIrAH ||1||
bhAShya
sa Atmaj~jArcakO brahmaNO dhAma prANaM vEda | yatra
viSvaM pUrNaM brahma nihitam |
bhAShya
pradhAnaM dhAma viShNOstu prANa Eva prakIrtitaH |
upAyairyo vijAnIyAtprANasthaM paramESvaram |
tasya prANE harirnityamAviShTO bhavati dhruvam ||
bhAShya
nityaM prANasthitasyaiva viShNOrAvESa Eva hi |
prANadvArENa yaj~jAna dIpanaM j~jAninaH sadA |
sannidhAnaM yathA prAptAH piSAcAH puruShEShvapi |
tatra sthitvA a pi bhujaMta AviSEyuH punaSca tE |
maMtrAdibhistathA viShNuH sadA prANasthitO a pi san |
j~jAna dIptyAdikaM kuryAj~jAninaH punarEva tu |
iti ca |
bhAShya
EtacCukram pratryanyadativartaMtE |
sarvaM tIrtvA hariM SukraM prati vRuttirbhavEtpunaH |
j~jAninaH sA hi muktiH syAt tannaivAtyEti kaScana ||
viShAyAsaktiyannu biTTAgalE adu sAdhakanannu biTTItu :
upaniShat
kAmAnyaH kAmayatE manyamAnaH
sa kAmabhirjAyatE tatra tatra |
paryAptakAmasya kRutAtmanaSca
ihaiva savE pravilIyamti kAmAH ||2||
nAyamAtmA pravacanEna labhyO
na mEdhayA na bahunA SrutEna |
yamEvaiSha vRuNutE tEna labhyaH
tasyaiSha AtmA vivRuNutE tanUM svAm ||3||
upaniShat
nAyamAtmA balahInEna labhyO
na ca pramAdatapasO vA a pyaliMgAt |
EtairupAyairyatatE yastu vidvAM-
stasyaiSha AtmA viSatE brahmadhAma ||4||
jIvanmuktara baduku :
upaniShat
saMprApyainamRuShayO j~jAnatRuptAH
kRutAtmano vItarAgAH praSAMtAH |
tE sarvagaM sarvataH prApya dhIrAH
muktAtmAnaH sarvamEvApiyaMti ||5||
bhAShya
sarvatO dEhAdEH muktAssaMtaH | sarvagaM bhagavaMtaM
prApya tamEvApiyaMti |
bhAShya
dEhAdEssarvatO muktAH sarvagaM puruShOttamam |
prApya tasmin praviSyAtha mOdayaMtE a MtarbahistathA ||
jIvanmuktarige caturmuKana jotegE mukti :
upaniShat- vEdAMtavij~jAnasuniScitArthAH
sanyAsayOgAdyatayaH SuddhasattvAH |
tE brahmalOkEShu parAMtakAlE
parAmRutAtparimucyamti sarvE ||6||
bhAshya
brahmalOkEShu sthitvA parAMtakAlE parimucyaMti |
kalAbhimAnidEvategaLa jotegE paramAtmana sAnnidhya :
upaniShat
gatAH kalAH paMcadaSa pratiShThA
dEvASca sarvE pratidEvatAsu |
karmANi vij~jAnamayaSca AtmA
parE a vyayE sarva EkIbhavaMti ||7||
EkIbhAva Sabdada arthavyApti :
bhAShya
avirOdaSca sAdRusyamEkadESasthitistathA |
EkIbhAvastridhA prOktO naikIbhAvaH svarUpayOH ||
EkIbhAvavu svarUpaikavalla :
bhAShya
kutO a bhUtasya bhavanaM svarUpasyaikyamEva hi |
atO nadInAM jIvAnAM viruddhAnAM nRuNAmapi |
abdhinA hariNA jaiva tathaiva ca narAMtaraiH |
EkIbhAvastu saMSlEShO virOdhasya ca varjanam |
svarUpaikyaM kutastEShAM nityabhinnasvarUpiNAm |
harErapi svarUpANAmEkIbhAvO yadOcyatE |
ssaMSlESha Eva siddhatvAt svarUpaikyasya nO bhavaH ||iti ca||
muktiyalliyU svOttamadEvategaLu niyAmakaru :
bhAShya
gatAH muktAH | prANAdipaMcadaSakalArUpA dEvatA
anyE ca pratidEvatAsu dEvatApratibiMbabhUtAsu prajAsu
prati prati sthitA dEvAH karmANi vij~jAnamayO jIvaSca
paramAtmani praviSaMti |
bhAShya
pratibiMbO harEH prANastasya cAnyAH kalAH kramAt |
kalAnAM dEvatA anyA dEvatAnAM narA api |
tasmAtsarvE a pi muktEShu narEShvapi niyAmakAH |
tiShThaMti nAtra saMdEhaH paramAtmani cAKilAH |
iti muktavivEkE |
karmAbhimAniyannu pratyEka hELalu kAraNa :
bhAShya
kalAbhyaScAnyadEvEbhyaH karma pratyavaraM yataH |
kalAbhyaH pRuthuguktaM tat puShkaraH karma cOcyatE||
iti ca|
parakIyara vyAKyAnadalli asAMgatya :
bhAShya
anyathA gatA bhaviShyaMtItyadhyAhArO dOShaH | na ca
mUlarUpANi pratidEvatA ityucyaMtE dEvAnAm | prati
rUpaSabdavaddhi pratidEvatASabdaH |
gatAH kalAH eMdare muktarAda kalAbhimAni dEvategaLu :
bhAShya
`vij~jAnAtmA saha dEvaiSca sarvEH prANA bhUtAni saMpra-
tiShThaMti yatra', `imA ShODaSakalAH puruShAyaNAH puruShAM
prApyAstaM gacCaMti' iti, `yathA saumyEmAH samudrA-
yaNAH' iti nadI dRuShTAMtapUrvakaM puruShaprApti kathanAcca
muktAdEvatA EvOcyaMtE | `sa prANamasRujata' ityAdESca
puruShO bhagavAn |
upaniShat-
yathA nadyaH syaMdamAnAH samudrAyaNAH samudraM
prApyAstaM gacCaMti `nAmarUpE vihAya' tathA vidvAn
nAmarUpAdvimuktaH parAtparaM puruShamupaiti divyam ||8||
bhASya
agamyanAmarUpatvAdamuktairmuktigA narAH |
vihInanAmarUpAstu na tu tadrahitatvataH |
EvaM nadyaH samudrasthAH sAmAnyAgamyarUpataH |
iti ca|
svakIyamudakaM nadyaH samudrE naiva jAnatE |
vAyustu tatpRuthag j~jAtvA mEghE kRutvA pravarShati ||
iti ca|
nAmarUpagaLige nASavialla :
bhAShya
nimukta ityamukta ityarthaH | vipriya itivat| avihaa-
yEti cha | `anaMtaM vai nAma'iti ca SrutiH |
upaniShat
sa yO ha vai tatparaM brahma vEda
brahmaiva bhavati nAsyAbrahmavit kulE bhavati |
tarati SOkaM tarati pApmAnaM
guhAgraMthibhyO vimuktO a mRutO bhavati ||
||9||
bhAShya
paraM brama viditvA tubRuMhitaH syAt svayOgyataH |
nAyOgyaM kiMcidApnOti kuta Eva harErguNAn |
-iti ca
brahmatvaM bRuMhitatvaM syAjjIvAnAM na parAtmatA |
asvataMtrasya jIvasya kutO nityasvataMtratA |
-iti skAMdE
I upaniShattu mukta paramAtmara bhEdaparave :
bhAShya
`yatrAmRutaH sa puruShO hyavyayAtmA' `yatra tatsatyasya
paramaM nidhAnam' `amRutasyaiShasEtuH' `SaravattanmayO
bhavEt' `brahma tallakShyamucyatE' `niraMjanaH paramaM sAmya
mupaiti' ityAdinA muktasya sarvatra bhagavatsakASAt
bhEdasyaivOktvAcca|
brhmasUtravu bEdhaparave :
bhAShya
'muktOpasRupyavyapadESAt' `jagadvyApAravarjanam'
`prakaraNAdasannihitatvAt' ityAdinA bhagavatA sarvatra
bhEdasyaiva sUcitatvAt |
ellaSrutigaLU mukta-paramAtma bhEdapara :
bhAShya
`na tE mahimatvamanvaSnuvaMti |'
`sOSnutE sarvAnkAmAn saha brahmaNA vipaScitA |'
`brahmESAnAdibhirdEvairyatprAptuM naiva SakyatE |
-ityAdESca |
muktEbhyO a pi manuShyEbhyO dEvA Eva guNAdhikAH |
tEbhyO vAyustatO viShNuH paripUrNaguNaH sadA |
yE tvEtadanyathA vidyuH tE hi yAMtyadharaM tamaH |
yE tvEtadEvaM jAnaMti tE yAMti paramaM harim |
-iti ca
brahmaj~jAniya kulada hirime :
bhAShya
dEvAnAM saMtatau jAtAH prAyaSO j~jAninaH kRutE |
balavaddhEtutascAnyE yasmAdbrahmavidaH surAH |
na saMtatau brahmavidO narANAM j~jAninAmapi |
prAyaSaH syuH suraNAM ca niyamO a yaM kRutE yugE |
brahmavidyAdhikAra :
upaniShat
tadESha SlOkaH |
kriyAvaMtaH SrOtrIyA brahmaniShThAH |
svayaM juhvata EkarShIn SraddhayaMtaH |
tEShAmEvaitAM brahmavidyAM vadEta |
SirOvrataM vidhivadyaistu cIrNam ||10||
tadEtatsatyaM RuShiraMgirAH purOvAca
naitadacIrNavratO a dhItE |
namaH paramaRuShibhyO namaH paramaRuShibhyaH ||11||
bhAShya
tasmAt sa bhagavAn viShNurj~jEyaH sarvOttamOttamaH |
sadA sarvaguNaiH pUrNO yO a naMtaH puruShOttamaH ||
iti ca
bhAShya
prIyatAM bhagavAnmahyaM prEShThaprEShThatamaH sadA |
mama nityaM namAmyEnaM paramOdArasadguNaM ||
||iti atharvaNOpaniShadbhAShyaM saMpUrNaM||
Copyright © 2006 Dvaita Resources
The information on this page may not be republished on another webpage or website. Please LINK TO US instead