On this auspicious day of Ramanavami , Please extend your support for our Temple In Canada , Let us Spread our glorious Sanatana Dharma Everywhere !
-transliterated by Jois Vijayendrachar
|| viSvAdicatUrUpAya namaH||
mAMDUkOpaniShadbhAShya
|| hariH Om||
||atha prathama KaMDaH||
upaniShat
OmityEtadakSharamidaM sarvaM tasyOpavyAKyAnaM bhUtaM bhavad bhaviShyaditi |
sarvamOMkAra Eva yaccAnyat trikAlAtItaM tadapyOMkAra Eva ||1||
bhAShya
pUrNAnaMdaj~jAnaSaktisvarUpaM nityamavyam |
caturdhA sarvabhOktAraM vaMdE viShNuM paraM padam ||
bhAShya
maMDUkarUpiNA varuNEna catUrUpO nArAyaNaH stUyatE |
dhyAyannArAyaNaM dEvaM praNavEna samAhitaH |
maMDUkarUpI varuNastuShTAva harimavyayaM || iti pAdmE|
bhAShya
OmityuktaM tu yad brahma tadakSharamudAhRutaM |
Otamatra jagadyasmAdOM tasmAd bhagavAn hariH ||
tadidaM guNapUrtyaiva sarvamityEva SabditaM |
bhAvibhUtabhavatkAlEShvEkarUpatayA hariH ||
sarvadA nitya ityEShA vyAMKyOMkArasya kIrtitA | iti bRuhatsaMhitAyAM|
OmityAkriyatE yasmAdOMkArO a sAvataH paraH |
sarvatvamiti pUrNatvaM tannAnyasya harEH kvacit | iti nairguNyE|
sarvAmOMkAra EvEtyanyasya pUrNatvanivAraNaM|
trikAlA tItatvaM ca tasyaiva|
prakRutErapi trikAlAtItatvaM vidyata iti anyaditi viSEShaNaM ||1||
upaniShat
sarvaM hyEtad brahma|
ayamAtmA brahma|
sO a ya-mAtmA catuShpAt ||2||
bhAShya
`paramaM yOmahadbrahma' `tadEva brahma paramaM kavInAM'
`pUrNamadaH pUrNamidaM' ityAdiShu prasiddhaM ca brahmaNaH
paripUrNatvamityAha- sarvaM hyEtad brahma iti||
SrIbrahmAdisakaladEhEShu sthitvA a a dAnAdikartA yO a yaM
kaScit pratIyatE, jIvAnAM asvAtaMtryadarSanAt
sO a pi sa EvEti darSayati- ayamAtmA brahma ""iti||
bhAShya
pUrNastu harirEvaikO nAnyat pUrNaM kadAcana |
vinA ca prakRutiM nAnyat kAlAtItaM parAtmanaH |
kAlaScaiva diSO vEdA prakRutyAna IritAH |
abhimAnAttu jIvAnAM na kAlAtItatA bhavEt |
muktAnAmapi pUrvatra kAlasaMbaMdha IritaH |
pUrNatvaM ca sadA viShNoH prasiddhaM sarvavEdataH |
sO a yaM viShNU ramAbrahmarudrAnaMtAdigaH sadA|
adAnAdanAdanakartRutvAdAtmA tEShAmagOcaraH |
iti maMDUkarUpI san dadarSa varuNaH svayaM ||
iti harivaMSEShu ||2||
upaniShat
jAgaritasthAnO bahiHpraj~jaH |
saptAMga EkOna- viMSatimuKaH sthUlabhuk vaiSvAnaraH prathamaH pAdaH ||3||
bhAShya
caturdhAvasthitO dEhE paramAtmA sanAtanaH |
vaiSvAnarO jAgaritasthAnagO gajavaktrakaH |
nirmAtA bAhyasaMvittErjIvAnAM tadagOcaraH |
aShTAdaSamuKAnyasya pumAkArANi sarvaSaH |
madhyamaM tu gajAkAraM caturbhAhuH paraH pumAn |
pAdau hastikarO hastA iti saptAMga IritaH |
sthUlAn bhOgAn iMdriyaistu SubhAn bhuMktE na cASubhAn |
viSvaM sthUlaM samuddiShTaM sarvagamyatvahEtutaH |
tatsaMbaMdhI narO a nASAd vaiSvAnara udAhRutaH |
vinAyakastu viSvasya dhyAnAdait gajavaktratAM |
tataiva taijasadhyAnAt tridhyAnAdiMdra iMdratAM |
caturdhyAnAcca rudratvaM rudra Apa janArdanAt |
EvaMbhUtaguNO viShNuScaturAtmA parAtparaH ||
iti mahAyOgE ||3||
upaniShat
svapnasthAnO a MtaHpraj~jaH |
saptAMga EkOnaviMSati- muKaH praviviktabhuk taijasO dvitIyaH pAdaH ||4||
bhAShya
jAgraddarSanasaMskArarUpatvAt svapnagaM tu yat |
praviviktaM tu tajj~jAnakAraNO a Mtarj~ja uccyatE ||
upaniShat
yatra suptO na kaMcana kAmaM kAmayatE na kaMcana svapnaM paSyati tat suShuptaM |
suShuptasthAna EkIbhUtaH praj~jAnaghana EvA a naMdamayO hyAnaMdabhuk cEtO-muKaH prAj~jastRutIyaH pAdaH ||5||
bhAShya
suShuptaM tu tamO j~jEyaM hariM prApya tadAvRutaH |
na kAmayEnnaiva paSyEjjIvaH svAtmatamO vinA |
kAlaM ca tasya sthAnasya patiH prAj~jO hariH svayaM |
cittasthO darSayEd yasmAt taijasaH svapnakRuddhariH |
na bAhyaM j~jApayEd yasmAt prAj~jastEna janArdanaH |
EkIbhAvaM vrajEtAM ca tEna viSvasca taijasaH |
EkIbhUtastvataH prAj~jO ghanO jIvastamOvRutaH |
tanmAtrasya sakAlasya ghanapraj~jaH pradarSanAt ||
iti prakASikAyAM |
AnaMdamayaH pUrNAnaMdaH |
cEtOmuKaH j~jAnasvarUpa muKaH |
praj~jAnaghana iti viparItasamAsaH |
ghanapraj~ja iti vakShyamANatvAt |
viShayaM bhOgaM vinA AnaMdamAtra bhuktvAd AnaMdabhugiti viSEShaH |
AnaMdamayatvacEtO muKatvasarvaj~jatvasarvESvaratvAdi catuShTayE a pi samam
anyatrAtidESArthaM Ekatra AnaMdamayatvaM cEtOmuKatvaM ca uktam |
upaniShat
ESha sarvESvara ESha sarvaj~ja EShO a MtaryAmI |
ESha yOniH sarvasya prabhAvyApyayau hi bhUtAnAM ||6||
bhAShya
ESha catUrUpa AtmA sarvaj~jatvasarvESvaratvAdilakShaNaH |
paramAtmA catUrUpaH sarvaprANiSarIragaH |
viSvaSca taijasaH prAj~jasturIyaScEti kathyatE |
tAni rUpANi saarvANi pUrNAnaMdasvarUpataH |
cEtOmuKAni sarvANi pUrNAnaMdasvarUpataH |
muKaSabdastu sarvasya dEhasyApyupalakShaNaH |
tatApi muKaSabdO a yaM pUrNatvaM sUcayEd vibhOH |
j~jAnasya muKyavAcitvAnmuKavAcyapi san svataH |
iti mArkaMDEyE |
pUrNAnaMda svarUpasya krIDA bhOgO na cAnyathA |
yathAdityasya dIpEna viSEShO a sti na kaScana |
iti brahmatarkE ||6||
upaniShat
atraitE SlOkA bhavaMti- bahiHpraj~jOvibhurviSvO hyaMtaHpraj~jastu taijasaH |
ghanapraj~jastathA prAj~ja Eka Eva tridhA smRutaH ||7||
bhAShya
pramANasya pramANaM ca balavad vidyatE munE |
brahmadRuShTAn yatO maMtrAn pramANaM salilESvaraH |
atra SlOkA bhavaMtIti cakAraiva pRuthak pRuthak ||
iti gAruDE |
KaMDacatuShTayE ||7||
upaniShat
dakShiNAkShimuKE viSvO manasyaMtastu taijasaH |
AkASE ca hRudi prAj~jastridhA dEhE vyavasthitaH ||8||
viSvO hi sthUlabhu~g nityaM taijasaH praviviktabhuk |
AnaMdabhuk tathA prAj~jastridhA bhOgaM nibOdhata ||9||
sthUlaM tarpayatE viSvaM praviktaM ca taijasaM |
AnaMdaM ca tathA prAj~jaM tridhA tRuptiM vijAnatha ||10||
triShu dhAmasu yad bhOjyaM bhOktA yaSca prakIrtitaH |
vEdaitadubhayaM yastu sa bhuMjAnO na lipyatE ||11||
sRuShTiya svarUpa:
prabhavaH sarvabhUtAnAM satAmiti viniScayaH |
sarvaM janayati prANaScEtO a MSUn puruShaH pRutak ||12||
bhAShya
prabhavaH sarvabhAvAnAM viShNurEva na saMSayaH |
iththaM satAM niScayaH syAdanyathA tvasatAM bhavEt |
sarvasya hi praNEtRutvAt prANo nArAyaNaH paraH ||
upaniShat vibhUtiM prasavaM tvanyE manyaMtE sRuShTiciMtakAH |
svapnamAyAsarUpEti sRuShTiranyairvikalpitA ||13||
upaniShat
icCAmAtraM prabhOH sRuShTiriti sRuShTau viniScitAH |
kAlAt prasUtiM bhUtAnAM manyaMtE kAlaciMtakAH ||
bhAShya
tAM sRuShTiM bahudhA prAhuH j~jAninO a j~jAninastathA |
viShNurvikRutimAyAti mahadAdisvarUpiNIM |
tattadvividhabhUtistu sRuShTiH prOktA hyapaMDitaiH |
svapnamAyAsarUpAM ca kEcidaj~jA janA viduH |
avikArasya cinmAtrasvEcCayaivAKilaM jagat |
utpadyata iti prAj~jAH prAhurbrahmAdayO a KilAH |
pUrNaSaktEH kutO mAyA sArvaj~jyAt svapnavat kutaH|
sarvadoShavyatItasya vikAraH kuta iShyatE |
tasmAdEvAvikArasya viShNOricCAvaSAdidaM |
yathArtha mEva saMbhUtamiti vEdavacO a KilaM |
kEcitkAlata EvaitAM sRuShTimAhurakOvidAH |
kEcidrudrAd brahmaNaSca pradhAnAditi cAparE |
vimUDhAH sarva EvaitE yatO nArAyaNaH paraH |
sarvakartA sarvaSaktirEka Eva na cAparaH |
pradhAnakAlabrahmESamuKAH sarvE a pi tadvaSAH ||13,14||
sRuShTiya prayOjana:
upaniShat
bhOgArthaM sRuShTirityanyE krIDArthamiti cAparE |
dEvasyaiShaH svabhAvO a yaM AptakAmasya kA spRuhA ||
iti ||15||
bhAShya
tasyApi viShNOH sRuShTiM tu kEcidAhuranaipuNAH |
atRuptasyaiva bhOgArthaM krIDArthaM tu vipaScitaH |
sA ca krIDA svabhAvO a sya kutO a tRuptyA
spRuhA vibhOH || iti harivaMSEShu ||15||
|| iti prathamaKaMDaH ||
|| atha dvitIyaKaMDaH ||
upaniShat
||hariH OM||
nAMtaHpraj~jaM na bahiH praj~jaM nObhayataH
paj~jaM na praj~jAnaghanaM na praj~jaM nApraj~jamadRuShTamavyava
hAryamalakShaNamaciMtyamavyapadESyamaikAtmyapratyaya -
sAraM prapaMcOpaSamaM SivamadvaitaM caturthaM manyaMtE |
sa AtmA sa vij~jEyaH ||1||
bhAShya
viShNusturIyarUpENa dvAdaSAMtE vyavasthitaH |
muktAnAM prApyarUpO a sau vyavahArE na dRuSyatE |
samyak samAhitAnAM tu prAptAnAM ShODaSIM kalAM |
aparOkShadRuSAM kvApi turIyaM dRuSyatE padaM |
aMtarbahiSca sauptaM ca samAdhij~jAnamEva ca ||
bahiHSabdAdikaM jAnan paSyan svapnaM tathaiva ca |
yadA bhavati sAvasthA hyubhayaj~jAnaSabditA ||
Etat sarvaM turIyENa rUpENa na karOtyajaH |
sarvaj~jAnapradaScApi muktasyaiva turIyakaH ||
iti brahmAMDE |
bhAShya
amuktasya tvadRuSyatvAt ShODaSIM vA kalAmRutE |
turIyO a dRuShTa ityuktO grahaNAdEragOcaraH |
vinA muktiM tatastEnAvyavahArya itIritaH |
jAgradAdipravRuttistu lakShaNaM hyanumApakaM |
alakShaNastadrAhityAdaciMtyastata Eva ca |
tata Eva hyanirdESyaScidAnaMdaikalakShaNaH |
muktasya saarvavyApArahEturEva turIyakaH |
EkaH pradhAna uddiShTa AtmA pUrNatvataH SrutaH ||
tadEvAsya svarUpaM yad aikAtmyaM tEna kIrtitaH |
pratyayO j~jAnarUpatvAt sAra AnaMdarUpataH ||
utkRuShTanaMdarUpatvAdupaSabdaH prakIrtitaH |
prapaMcaM dEhabaMdhAKyaM turIyaH SamayEd yataH ||
prapaMcOpaSamastEnApyuktaH saH bhagavAn prabhuH |||
nirduHKasuKarUpatvAcCivaSabdaH SRutau SrutaH |
anyathApratyayO dvaitaM SamayEt taM yatO hariH ||
advaitastEna cOddiShTasturIyaH puruShOttamaH||
iti mahAtmE|
apEkShya vastuyAthArthyaM dvitvamanyasvarUpatA |
iN gatAviti dhAsOSca tajj~jAnaM dvaitamucyatE ||
iti saMkalpE ||
bhAShya
` sa AtmA sa vij~jEyaH' iti `sO a yamAtmA catuShpAdi'ti
caturdhA vibhakta ucyatE upasaMhArArthaM | "sO a ya-
mAtmA a dhyakSharam" itipRuthagAraMbhAt |
viSvAdirUpO yastvAtmA sa vij~jEyOmumukShubhiH |
nirviSEShO a pi bhagavAMScaturdhA samudIritaH |
iti pratyayE ||1||
upaniShat
atraitE SlOkA bhavaMti-
nivRuttEH sarvaduHKAnAmISAnaH prabhuravyayaH |
advaitaH sarvabhAvAnAM dEvasturyO vibhuH smRutaH ||2||
bhAShya
sarvaduHKAnAM nivRuttEH kAraNabhUtasturIyO dEvaH |
haristurIyarUpENa mOkShadaH saMprakIrtitaH |
dEvaH sarvajIvAnAM gamyatvAtsamudIritaH |
bhAvA jIvAH samuddiShTA bhavaMtyEtE yatO vibhOH |
ISAnAmapi muktAnAmISAnaH sO a nanAcCrutaH ||
iti pratyAhArE ||2||
upaniShat
kAryakAraNabaddhau tAviShyEtE viSvataijasau |
prAj~jaH kAraNabaddhastu dvau tu turyE na siddhyataH ||3||
bAShya
kAryakAraNabaMdhasya tadadhInatvatO vibhuH |
viSvAdirUpO bhagavAn baddha ityucyatE Srutau ||iti ca||
sa baddhaH sa duHKI sa baMdhayati sa duHKayatIti |
sa jIvaH saH prakRutiH sa janayati saH prakarOtIti |
sO a varaH sO a nityaH sO a varayati sO a nityayati||
iti kauShAravaSrutiH |
viShNOrguNOktiparatA mama nityaM surESvarAH |
tadarthamanyad vacanamatastasya virOdhi yat |
tanmamArthO na hi kvApi sAhaM tatsaraNAt sadA |
sarasvatIti saMprOktA tasmAjj~jEyA harErguNAH ||
iti mahOpaniShadi ||3||
upaniShat
nAtmAnaM na parAMScaiva na satyaM nApi cAnRutaM |
prAj~jaH kiMcana saMvEtti turyaM tat sarvadRuk sadA ||4||
bhAShya
nAtmAnaM na parAMScaiva na satyaM cApi nAnRutaM |
prAj~jaH saMvEdayEt kiMcijjIvakAlatamO vinA |
ssuptyavasthAM suKaM cApi vinA nAnyat pradarSayEt |
sarvaM tu darSayEnmuktau turIyaH paramESvaraH|
iti pratyayE |
svataMtrE kartRuSabdaH syAt prAj~jasyAvEdanaM yathA |
sarvapradarSakE caiva turIyE sarvadarSanaM ||
iti brahmatarkE ||4||
upaniShat
dvaitasyAgrahaNaM tulyamubhayOH prAj~jatulyayOH |
bIjanidrAyutaH prAj~jaH sa tu turyE na vidyatE ||5||
bhAShya
nidrAyutAstu viSvAdyAstadadhInA yatO hi sA |
yathA bhRutyayutaH svAmI nahyaj~jAnaM parAtmanaH ||
iti ca |
abhEdamapi tadbrahma bahurUpaM viSEShataH |
karOti na karOtIti vyavahAryaM svaSaktitaH|| iti ca|
na saMvEdayatIti asvIkArE |
"turyaM tat sarvadRuk saadA" `dvaitasyAgrahaNaM tulyamubhayOH prAj~jatulyayOH' iti ca viruddhaM |
dvaitagrahaNAkAraNatvaM tulyamityarthaH |
dvaitaM na grAhayEtturyO na ca prAj~jaH kathaMcana |
dvaita grahaNabIjaM tu nidrA prAj~jaM samASritA ||
iti prakaTaSrutiH ||5||
upaniShat
svapnanidrAyutAvAdyau prAj~jastvasvapnanidrayA |
na nidrAM naiva ca svapnaM turyE paSyaMti niScitAH | ||6||
upaniShat
anyathAgRuhNataH svapnO nidrAtatvamajAnataH |
viparyAsE tayOH kShINE turIyaM padamaSnutE | ||7||
bhAShya
viparItaj~jAnAdapi viparItaj~jAnAMtaraM jAyatE |
upaniShat
anAdimAyaYA suptO yadA jIvaH prabudhyatE |
ajamanidramasvapnamadvaitaM budhyatE tadA ||8||
jIvAtmanu mAyeyiMda supta eMbudara artha:
bhAShya
anAdimAyayA viShNOricCayA svApitO yadA |
tayA prabOdhamAyAti tadA viShNuM prapaSyati ||
iti prakASikAyAM|
upaniShat
prapaMcO yadi vidyEta nivartEta na saMSayaH |
mAyAmAtramidaM dvaitaM advaitaM paramArthataH ||9||
`prapaMcO yadi vidyEta' SRutyartha :
bhAShya
tanvA svasvAmisaMbaMdhaH prapaMcO a sya SarIriNaH |
vastutO a sau nacaivAsti paramasya vaSE yataH ||
tanvAdikastathApyESha hyabhimAnAt pradRuSyatE |
ataH sa vidyata iti hyaMgIkArO bhavEdyadi |
tathApi bhagavaj~jAnAt sa nivartEdasaMSayaH ||
iti brahmatarkE |
advaitamananyathA j~jAtaM |
parabrahmAdivastu tat |
dvaitaM dvidhA j~jAtaM anyathA j~jAtaM aj~jaiH |
paramArthataH para mESvarAt |
tasyaiva mAyAmAtraM tadicCayA nirmitaM |
tadanyathAj~jAnaM tasmAt tadicCayaiva nivartatE |
parENa brahmaNA yattu dvidhA na j~jAtamaMjasA |
tadadvaitaM paraM brahma tadEva j~jAtamanyathA |
jIvEna dvaitamuddiShTaM mithyAj~jAnaM tadEva ca |
paramArthAt parAd viShNOrjAtamicCAvaSAdanu |
mAyEtIcCA samuddiShTA mAyAmAtraM tadudbhavaM |
uttamatvAt parArthO a sau bhagavAn viShNuravyayaH ||
iti ca |
upaniShat
vikalpO vinivartEta kalpitO yadi kEnacit |
upadESAdayaM vAdO j~jAtE dvaitaM na vidyatE ||
`vikalpO vinivartEta' Srutyartha :
bhAShya
ananyathA itaM avagataM advaitaM |
dvaitaM vastusvarUpA pEkShayA dvidhA hyanyathAj~jAtamityarthaH |
atO vikalpaH SarIrAdi saMbaMdhaH kEnacit aj~jAnAdinA kAraNEna kalpitO a pi upadESAt nivartatE |
ayaM satAM vAdaH- j~jAtE sati parabrahmaNi dvaitamanyathAj~jAnaM nivartata iti |
vikalpO dEhabaMdhAdiH kEnacit kAraNEna tu |
kalpitO a pi nivartEta guruvAkyAdasaMSayaH ||
ESha Eva satAM vAdO j~jAtE brahmaNi tatvataH |
nivartattE a nyathAj~jAnaM tata AnaMdamEtyasau ||
iti ca ||10||
||iti dvitIyaH KaMDaH||
||atha tRutIya KaMDaH||
viSvAdirUpagaLu mattu OMkAra :
upaniShat
||hariH OM||
sO a yamAtmA a dhyakSharamOMkArO a dhi mAtraM pAdA mAtrA akAra ukAra makAra iti |
jAgaritasthAnO vaiSvAnaraH prathamA mAtrA AptErAdi- matvAdvA |
ApnOti ha vai sarvAn kAmAn AdiSca bhavati ya EvaM vEda ||1||
bhAShya
adhikaM sarvataH avinASi ca iti adhyakSharaM |
adhikA Eva mAtrA aMSA yasya tadadhimAtraM |
a ityanEna abhidhAnEna AkriyatE iti akAraH |
tatra pUrvOktO vaiSvAnaraH prathamA mAtrEtyAdi anuvAdaH |
akAra ityAdikaM vidhEyaM |
prAj~jaH taijasaSca AdirasyEti AdimAn |
suptErutthAnE prAj~jAd vibhaktO bhavati viSvaH |
svapnAdutthAnE taijasAt |
adiScAsya upAsakasya bhava upaniShat svapnasthAnastaijasa ukArO dvitIyA mAtrA |
utkarShAdubhayatvAd vA utkarShati ha vai j~jAna- saMtatiM samAnaSca bhavati nAsyAbrahmavit kulE bhavati ya EvaM vEda ||2||
bhAShya
SarIrAbhimAnAt utthApya karShatIti utkarShaH |
nidrA viShayAnubhavaSca anEna kriyatE iti ubhayatvaM |
samAnaH sarvEShAM madhyasthO bhavati ||2||
upaniShat suShuptasthAnaH prAj~jO makArastRutIyA mAtrA |
mitErapItErvA stasya tu |
minOti ha vA idaM sarvamapItiSca bhavati ya EvaM vEda ||3||
bhAShya
mitEH aMtargamanAt |
adhikatvAcca nityatvAdadhyakSharamudAhRutaH |
yE a MSAstasya tu sarvEpi pUrNAH pratyEkaSaH prabhOH |
atO a dhimAtramuddiShTO mAtrA aMSA udAhRutAH |
SrutaH sa viShNu rOMkAra OmityAkriyatE yataH |
AdyastadaMSO vyAptiH syAd viShayAnApayEd yataH |
jIvasya tu yataH prAj~jAt taijasAd vA samutthitaH |
avibhAgO a pi bhagavAn AdimAMstEna kIrtitaH |
tasmAdutpadyatE muktaH sajj~jAnAnaMdalakShaNaH |
ApnOti viShayAn sarvAn nidrayA viShayasya ca |
ubhayOH kAraNatvEna hyubhayastaijasaH smRutaH |
dEhAbhimAnAduddhRutya karShati svapnamaMDalE |
utkarShatvaM tatastasya taj~jAnI j~jAnanityatAM |
ApnOti dEhAdutkRuShya svAtmAnaM sarvamOkShiNAM |
madhyasthaH sa bhavEt snEhAd dOShAbhAvAcca sarvaSaH |
svAtmanyaMtargamayati mAnamaMtargatiH smRutA |
jIvamaMtargataM kRutvA tajj~jAnalayakRudyataH |
prAj~jO mAnamapItiSca tajj~jOpyEvaM vimuktigaH |
vyApyAMtargamayEt sarvaM duHKAdyaM ca vilApayEt |
aNUnAmapi jIvAnAM prakASO vyApakO bhavEt |
aMDamAtrE bahiScApi dEvatAnAM yathAkramaM |
atO a MtargamanaM muktau jIvEShu jagatO bhavEd |
iti brahmatarkE ||3||
upaniShat
atraitE SlOkA bhavaMti-
viSvasyAtvavivakShAyAmAdisAmAnyamutkaTaM
mAtrAsaMpratipattau syAdAptisAmAnyamEva ca ||4||
bhAShya
mAtrAsaMpratipattau aMSadhyAnE |
AdimatvaM viSvasya vidyatE ||4||
upaniShat
taijasasyOtvavij~jAnE utkarShO vidyatE sphuTaM |
mAtrAsaMpratipattau syAdubhayatvaM tathAvidhaM ||5||
makArabhAvE prAj~jasya mAnasAmAnyamutkaTaM |
mAtrAsaMpratipattau tu layasAmAnyamEva ca ||6||
triShu dhAmasu yat tulyaM sAmAnyaM vEtti niScitaH |
sa pUjyaH sarvabhUtAnAM vaMdyaScaiva mahAmuniH ||7||
akArO nayatE viSvamukAraScApi taijasaM |
makAraSca punaH prAj~jaM nAmAtrE vidyatE a gatiriti || 8||
bhAShya
pratidivasaM vibhAga EkIbhAvaSca vidyatE viSvAdInAM |
turIyasya tanna vidyatE ityamAtraH |
viSvAdInAM vyavahAra kAraNatvaM vidyatE turIyasya tanna vidyatE ityatO gamyatva
mapi nAstItyASaMkAM nivArayati- agatirna vidyatE iti |
AtmAnaM saMviSatIti gativacanAt |
AdimatvEna sAmAnyamupAsyEna bhavEditi |
upAsakasya saMjAnan sarvavaMdyO bhavEt pumAn
sAmAnyatrayamapyEtat tulyaM muktigatatvataH
amAtratvaM turIyasya tvavibhAgAd dinE dinE
jAgradAdErakartApi gamyO a sau j~jAninAM bhavEt ||
iti ca |
AdimatvAdisAmAnyaM tulyaM mOkShOpabhOgyataH amAtratvaM turIyasyApyavibhAgAddinE dinE ||
iti Atma saMhitAyAM |
||iti tRutIya KaMDaH||
||atha caturtha KaMDaH||
upaniShat
||hariH OM||amAtrascaturthO a vyavahAryaH |
prapaMcOpaSamaH SivO a dvaita OMkAraH |
Atmaiva saMviSatyAtmanA a a tmAnaM ya EvaM vEda ||1||
bhAShya
||hariHOM|| aatraiva bhUtvA anyAbhimAnaM tyaktvA
paramAtmanaiva paramAtmAnaM praviSati upAsakaH |
avyava hAryatvAdikamatra samamiti darSayituM punarapyuktaM avyavahAryatvAdikaM ||1||
upaniShat
atraitE SlOkA bhavaMti- OMkAra pAdaSO vidyAt pAdA mAtrA na saMSayaH |
OMkAraM pAdaSO j~jAtvA na kiMcidapi ciMtayEt ||2||
yuMjIta praNavE cEtaH praNavO brahma nirbhayaM |
praNavE nityayuktasya na bhayaM vidyatE kvacit ||3||
praNavO hyaparaM brahma praNavaSca paraM smRutaM |
apUrvO a naMtarO a bAhyO a naparaH praNavO a vyayaH ||4||
sarvasya praNavO hyAdirmadhyamaMtastathaiva ca |
EvaM hi praNavaM j~jAtvA vyaSnutE tadanaMtaraM ||5||
praNavaM hISvaraM vidyAt sarvasya hRudayE sthitaM |
sarvavyApinamOMkAraM matvA dhIrO na SOcati ||6||
amAtrOnaMtamAtraSca dvaitasyOpaSamaH SivaH |
OMkArO viditO yEna sa munirnEtarO janaH||
sa munirnEtarO jana iti ||7||
||iti caturtha KaMDaH||
nAlkanE KaMDa mugiyitu
bhAShya
turIyaM nAdanAmAnaM hariM j~jAtvA paraM padaM |
tamEva praviSEcCuddharUpI tatsadRuSAtmavAn |
j~jAnAnaMdau ca SaktiSca tathApi na samAH kvacit |
vimuktasyApi jIvasya pArataMtryaM ca nityadA |
catUrUpasyAsya viShNOrnAma praNava ityapi |
jAgradAdipraNayanAt sa Eva brahma bRuMhaNAt |
OmityAkriyamANatvAdOMkAraH sa prakIrtitaH |
AdimatvAdayO hyarthA Omityasya Srutau SrutAH |
apUrvaH kAraNAbhAvAnnASAbhAvAdanaMtaraH
parAdhInasthityabhAvAdanapara udAhRutaH |
sarvagatvAdabAhyaSca taM j~jAtvAvipramucyatE |
iti ca ||
paratvamaparatvaM ca viShNOrEkasya vai yadA |
SrUyatE natu sAmArthyabhEdastatra kathaMcana ||
avatArasya pUrvatvAt paurvAparyamudAhRutaM ||
iti brahmatarkE |
pUrvAvatArE paScimAvatArE a pi pUrNa EvEti praNavO
hyaparaM brahmEtyAdErarthaH ||
EkO a pi nirviSEShO a pi caturdhA vyavahArabhAk |
yastaM vaMdE cidAtmAnaM viShNuM viSvAdirUpiNaM ||
||iti mAMDUkOpaniShadbhAShyaM samAptaM||
Copyright © 2006 Dvaita Resources
The information on this page may not be republished on another webpage or website. Please LINK TO US instead