On this auspicious day of Ramanavami , Please extend your support for our Temple In Canada , Let us Spread our glorious Sanatana Dharma Everywhere !
caturthaH sargaH
athaiSha sallOka-dayA-sudhArdrayA sadAgama-stEna-nirAsa-kAmayA |
ramA-varAvAsa-bhuvA vishAradO vishAlayA&ciMtayadAtmanO dhiyA||4.1||
ananya-saMgAd guNa-saMgitA harErjanasya mAnaM tu vishiShTacEShTitam |
asaMgamasmAt prakaTI-karOmyahaM nijaM bhajan pArama-haMsyamAshramam ||4.2||
mama prabhOrnAparathA hi shObhatE dviShatsu viShNuM yadadaMDadhAraNam |
hari-svasA nanvacirAdasad-bhidE bhavEdatO nAsmica daMDa-dhArakaH ||4.3||
vi-ciMtayannitthamanaMta-ciMtakaH samasta-saMnyAsa-nibadhdha-nishcayaH |
asAvanu-j˜jArthamathAnamaddhariM samasta-saM-vyApinamAtma-dAya-gam ||4.4||
nijE janE kiM namasIti pRucChati bruvan svasastupraNatiM vyadhAmiti |
gurO kilAnvEShaNavAn jagad-guruH tadA jagAmAkhila-lOka-shikShakaH ||4.5||
yatiryatAtmAbhuvi kashcanAbhavadvibhUShaNO bhUri-virakti-bhUShaNaH |
na nAma-mAtrAcChucimarthatO&piyaM janO&cyuta-prEkShamudAharat sphuTam ||4.6||
puraiSha kRuShNA-kara-siddha-shuddhimad-varAnna-bhuktyA kila pAMDavAlayE |
vi-shOdhitAtmA madhu-kRut-pravRuttimAn-cacAra kAMshcit pari-vatsarAn mudA ||4.7||
abhUt ku-shAstrAbhyasanaM na pAtakaM kramAgatAd vi-pratisAratO yatEH |
yathA ku-shAstrAdhyasanaM mura-dviShaH padAMbujE vyAdha-varasya garhitam ||4.8||
vinItamAMnAya-shirO-vishAradaM sadaiva tattvaM pra-bubhutsumAdarAt |
gururviditvOpa-natAM nijAM mRutiM kadA-cidUcE tamupa-hvarE giram ||4.9||
ahaM svayaM brahmana kiMcidasti mat paraM vijRuMbhEta yadA sphuTaM citiH |
itIha mAyA-samayOpa-pAditaM niranvayaat su-vrata mA sma vishvasIH ||4.10||
yadEtadAtmaikyamupAsti-cOditaM na mE gurOrapyaparOkSha-tAM gatam |
purAtanAnAmapi saumya kutracit tatO mukuMdaM bhaja saMvidE mudA ||4.11||
itIdamAdishya vacO vacasvini svakE gurau lokamathAnyamIyuShi |
asEvatA&lOcya muhurgurOrgiraM sa rUpya-pIThAlayamiMdirA-varam ||4.12||
su-bhaktinA tEna sa bhakta-vatsalO ni-ShEvitastatra paraM bubhutsunA |
bhaviShyataH shiShya-varAddhi viddhi mAm iti praviShTaH puruShaM tamabhyadhAt ||4.13||
pratIkShamANaM tamanu-grahaM mudA ni-ShEvamANaM punaraMbujEkShaNam |
satAM guruH kAraNa-mAnuShAkRutiH yatiM prashAMtaM tamupA-sasAda saH ||4.14||
sutaM yatIMdrAnu-caraM vi-rAgiNaM nishamya saMnyAsa-niShaNNa-mAnasam |
su-vatsalau rUpya-taLAlaya-sthitaM viyOga-tAMtau pitarau samIyatuH ||4.15||
varAshramastE jaratOranAthayOrna jIvatOH syAdayi naMdanAvayOH |
sa-yAcanaM vAkyamudIrya tAvidaM parItya putrAya natiM vi-tEnatuH ||4.16||
natirna shushrUShu-janAya shasyatE nataM bhavadbhyAM sphuTamatra saMpratam |
ahO vidhAtrA svayamEva dApitA tadabhyanuj~jEti jagAda sa prabhuH ||4.17||
anuttara-j~jaH sa tamarthayan punaH yatIMdramA-namya gataH priyA-yutaH |
gRuhE vasan kalpa-samAn kShaNAn nayan sutAnanEMdOranishaM tatO&smarat ||4.18||
sa ciMtayan putramanO-rathaM shucA punashca tIrtvOpa-gatO mahA-nadIm |
yatIshvarAnu-vratamAtma-naMdanaM tamaikShata grAma-varE maThAMtarE ||4.19||
sa jAta-kOpAkulitO dharA-surO mahAtmanAm laMghana-bhIrurapyalam |
sutasya kaupIna-dhRutau hi sAhasa-pratishravO mE dRuDha ityabhAShata ||4.20||
kShaNEna kaupIna-dharO nijaM paTaM vidArya hE tAta kuruShva sAhasam |
itImamuktvA prabhurabravIt punaH shubhAMtarAyaM na bhavAMshcarEditi ||4.21||
na putra pitrOravanaM vinA shubhaM vadaMti saMtO nanu tau sutau mRutau |
ni-vartamAnE na hi pAlakO&sti nau tvayIti vaktAramamuM sutO&bravIt ||4.22||
yadA viraktaH puruShaH pra-jAyatE tadaiva saMnyAsa-vidhiH shrutau shrutaH |
na saMga-hInO&pi pari-vrajAmi vAm ahaM tu shushrUShumakalpayanniti ||4.23||
bahu-shrutatvAdyadi tat sahE balAt na sA savitrI virahaM sahEta tE |
iti dvijEnAbhi hitE&namat sa taM bhavAnanuj~jAM pra-dadAtviti bruvan ||4.24||
viciMtya vidvAn sa niruttarI-kRutaH tathA&stu mAtA&nu vadEd yadIti tam |
udIrya kRucCrAdupa-gamya maMdiraM priyA-sakAshE tamudaMtamabravIt ||4.25||
nishA-carArEriva lakShmaNaH purA vRukOdarasyEva surEMdra-naMdanaH |
gadO&tha shaurEriva karma-kRut priyaH su-bhaktimAn vishva-vidO&nujO&bhavat ||4.26||
kadAcidApyA&laya-buddhirAlayaM ni-vEdayan pAlakamEtamEtayOH |
dRuDha-sva-saMnyAsa-niShEdhanishcayAM dhavAnumatyEdamuvAca mAtaram ||4.27||
varAshramAptiM mama saM-vadasva mAM kadAcidapyaMba yadIcChasIkShitum |
yadanyathA dEshamimaM pari-tyajan na jAtu dRuShTErviShayO bhavAmi vaH ||4.28||
iti bruvANE tanayE kadAcida-pyadarshanaM tasya mRutErnidarshanam |
viciMtya paryA-kulitA cikIrShitaM sutasya kRucChrAnnyaruNanna sA shubhA ||4.29||
athOpagamyaiSha guruM jagadguruH prasAdya taM dEva-vara-prasAditaH |
sadA samastAshrama-bhAk surEshvarO vishEShataH khalvabhajad-varAshramam ||4.30||
kriyA-kalApaM sakalaM sa kAla-vid vidhAna-mArgENa vidhAya kEvalam |
sadA prasannasya harEH prasattayE muhuH samasta-nyasanaM samabhyadhAt ||4.31||
********************************************************************
anaMtamAtrAMtamudAharaMti yaM trimAtra-pUrvaM praNavOccayaM budhAH |
tadA&bhavad bhAvi-caturmukhAkRutiH japAdhikArI yatirasya sUcitaH ||4.32||
guNAnu-rUpOnnati pUrNa-bOdha i-tyamuShya nAma dvija-vRuMda-vaMditaH |
udAharad bhUri-yashA hi kEvalaM na maMtra-varNaH sa ca maMtra-varNakaH ||4.33||
niraMga-rAgaM mukha-rAga-varjitaM vi-bhUShaNaM viShTapa-bhUShaNAyitam |
amuM dhRutAShADhamavEkShya mEnirE svabhAva-shObhA&nupamEti jaMtavaH ||4.34||
bhujaMga-bhUtEsha-vihaMgapAdikaiH pra-vaMditaH sAvasara-pratIkShaNaiH |
nanAma sO&yaM guru-pUrvakAn yatIn ahO mahIyO mahatAM viDaMbanaM ||4.35||
varAshramAcAra-vishESha-shikShaNaM vi-dhitsurasyA&caritaM ni-shAmayan |
vishESha-shikShAM svayamApya dhIra-dhIH yatIshvarO vismayamAyatA&Mtaram ||4.36||
sa rUpya-pIThAlaya-vAsinE yadA nanAma nAthAya mahA-matirmudA |
tadA&munA&grAhi nara-pravEshinA bhujE bhujE&nAshu bhujaMga-shAyinA ||4.37||
cirAt su-tatvaM pra-bubhutsunA tvayA niShEvaNaM mE yadakAri tat-phalam |
imaM dadAmItyabhi-dhAya sO&munA tadA praNIya pra-dadE&cyutAtmane ||4.38||
anugrahaM taM prati-gRuhya sAgrahaM mudA&&tmanA&&ptAM kRuta-kRutyatAM smaran |
abhUdasaMgO&pi sa tat-su-saMgavAn asaMga-bhUShA nanu sAdhu-saMgitA ||4.39||
yiyAsati svastaTinIM muhurmuhuH namatyanuj~jArthini bhUri-cEtasi |
tamasmarat svAminamEva dUna-dhIH gururbhaviShyad-virahAgni-shaMkayA ||4.40||
itastRutIyE divasE dyu-nimnagA tvadarthamAsmAka-taTAkamAvrajEt |
atO na yAyA iti taM tadA&vadat pravishya kaMcit karuNA-karO hariH ||4.41||
tadAj~jayOpAgata-jAhnavI-jalE janO&tra sasnau saha pUrNa-buddhinA |
tataHparaM dvAdasha-vatsarAMtarE sadA&&vrajEt sA tadanugrahAMkinI ||4.42||
gatE dinAnAM dashakE samAsakE varAshramaM prApya sa-patra-laMbanam |
jigAya jaitrAn bahu-tarka-karkashAn sa vAsudEvAhvaya-paMDitAdikAn ||4.43||
gurOH sva-shiShyaM caturaM cikIrShitaH pracOdanAt shrOtumihOpa cakramE |
athEShTa-siddhishphala-jAti-vAridhiH nirAdarENApi mahAtmanA&munA ||4.44||
tadAdya-padya-sthamavadya-maMDalaM yadA&vadat ShODashaka-dvayAtmakam |
uparyapAstaM taditi bruvatyasau gurau tamUcE praNi-gadyatAmiti ||4.45||
bhavat-pra-vaktRutva-samarthatA na mE sa-kOpamitthaM vadati vratIshvarE |
apIha mAyA-samayE paTau nRuNAM babhUva tad-dUShaNa-saMshayAMkuraH ||4.46||
budhO&bhidhAnaM shravaNaM budhEtarO dhruvaM vi-dadhyAd vi-mumukShurAtmanaH |
yatirvishEShAditi lOka-cOdanAt pravakti mAyA-samayaM sma pUrNa-dhIH ||4.47||
akhaMDitOpanyasanaM vi-saMshayaM sa-saMpradAyaM pravacO dRuDhOttaram |
samAgaman shrOtumamuShya sAgrahAH janAH shrutADhyAshcaturA bubhUShavaH ||4.48||
gurOrupAMtE shravaNE ratairdvijaiH sa paMcaShairbhAgavatE kadAcana |
bahu-prakArE likhitE&pi vAcitE prakAramEkaM prabhurabhyadhAd dRuDham ||4.49||
para-prakArEShvapi saMbhavatsu tE vinirNayO&smin kathamityudIritE |
mukuMda bOdhEna mahA-hRudabravIt prakAramEnaM bhagavat-kRutaM sphuTam ||4.50||
ni-gadyatAM gadyamihaiva paMcamE jagad-gurOrvEttha kRuti-sthitiM yadi |
iti bruvANE yati-sattamE svayaM tadukta-mArgENa jagAda bhUri-hRut ||4.51||
ashESha shiShyaishca tadAj~jayA tadA parIkShaNAyaikShi samasta-pustakam |
sa tatra haMtaika-tamE sthitaM tyajan na tAvadadhyAya nikAyamabhyadhAt ||4.52||
atra janmani na yat paThitaM tE jaitra bhAti kathamityamunOktE |
pUrva-janmasu hi vEda purEdaM sarvamityamita-buddhiruvAca ||4.53||
iti bahu-vidha-vishvAshcarya-citta-pravRutteH jagati vitatimAyannUtanA&pyasya kIrtiH |
kShapita-tata-tamaskA bhAskarIva prabhA&laM sujana-kumuda-vRuMdAnaMda-dA caMdrikEva ||4.54||
iti shrImatkavikulatilaka trivikramapaMDitAcAryasuta nArAyaNa paMDitAcArya-viracitE shrI madhva-vijayE mahAkAvyE AnaMdAMkitE caturthaH sargaH