On this auspicious day of Ramanavami , Please extend your support for our Temple In Canada , Let us Spread our glorious Sanatana Dharma Everywhere !
paMcadaSaH sargaH
bhUyO-bOdhastatO bhUyO vyAcakhyau bhAShyamadbhutam |
grAmE grAmINa-sAmAnyE vasaMstatrAmarAlayE ||15.1||
para-pakSha-rathArUDhaM khara-tarka-mahAyudham |
trivikramAryaM sO&pashyat prati-vIramivAgrataH ||15.2||
tadA tadAnanAMbhOjAd vRuttOpanyAsa-bhAratI |
sEnA sEnAgrahA divyA shibirAdiva niryayau ||15.3||
nAtyatvarA nAti-rayA na skhalaMtI niraMtarA |
anAnAvayavEtyEva davIyObhiH pra-tarkitA ||15.4||
sUtra-syaMdana-vRuMdADhyA durvAra-shruti-vAraNA |
sUpapatti-mahApattirvicitra-smRuti-saptikA ||15.5||
vardhitOrmi-hari-prEShThAsu-payO-dhara-su-svarA |
savitAna-prakAshArthA sAgarI shrIrivAparA ||15.6||
padmEsha-pada-padma-shrit kRutyAMgaM padma-janmanaH |
lALitA shirasEshEna gaMgEvAshESha-pAvanI ||15.7||
nArAyaNO&naMta-guNO brahmAkhyO vEdavEditaH |
vishva-kartEti vishva-j~jaH shrutyA yuktyA&pyasIShadhat ||15.8||
pradhAnamaparAdhInaM kAraNaM pariNAmi yat |
payOvaditi cEt sAdhya-vaikalyaM syAnnidarShanE ||15.9||
vivAdAdhyAsitA sRuShTishcEtanEcchAnu-sAriNI |
sRuShTitvAt paTa-sRuShTirvEtyanumA pakSha-sAdhikA ||15.10||
yaccEtanAcEtanayOraMgAMgi-tvAdi manvatE |
sRuShTAvIshAnapEkShAyAM tanna shObhana-tAM vrajEt ||15.11||
sarva-vinnirmitaM sarvaM kadAcitkatva-hEtutaH |
na yadEvaM nO tadEvaM yathA&tmEtIshvarAnumA ||15.12||
balAya sarvAnumAnAM vEdAH syuryairapAlitAH |
kAmAdEtAH pra-vartaMtE kAminya iva bhartRubhiH ||15.13||
kAraNaM pariNAmi syAd brahma nO cEtanatvataH |
na yaditthaM nO taditthaM yathA kShIra-purassaram ||15.14||
na viShva-kRut pashu-patiH shrUyamANAguNatvataH |
caitravat kiM punarvighna-bradhnAdyA bAla-shaMkitAH ||15.15||
nanu saukhyAdimAn nEshO duHkhAdi-rahitatvataH |
yO naivaM syAt sa naivaM syAd yathA saMsRutimAniti ||15.16||
EvaM cEd vimatO j~jAnI na bhrAMti-rahitatvataH |
yO naivaM syAt sa naivaM syAd bhavIvEtyanumIyatE ||15.17||
sarvaj~jasyAj~jatAM vEdaH shraddhEyO viruNaddhi cEt |
tasyai vamAMdamAnaMdaM vadannAshrAvyasau katham ||15.18||
duHkhaM pari-jihIrShan yaH sukhaM nOrI-cikIrShati |
sa haMtA&patitaM duHkhamIshasya vyasmarajjaLaH ||15.19||
yO duHkha-samavAyO&yaM caitrEtEna hyabhEdavAn |
samavAyaH kashcidIshE tadanEka-tvamanyathA ||15.20||
aupAdhikO&sya bhEdashcEt satyO&satyaH sviducyatAm |
tad dvayaM cOkta-dOShaM hi mAyi-vanmA vadEt param ||15.21||
brUyuraupAdhikaM bhEdaM j~jAnAdInAM yadAtmanaH |
nItyA&nayA tannirAsAt syAt tasyAnaMta-dharmatA ||15.22||
guNAdi-bhEdE saMbaMdhamapEkShyApyanavasthitEH |
vishESha-mAtrENA&naMtyaM guNAnAM shObhatE vibhOH ||15.23||
manyaMtE shUnyamEvAnyE tatvamAgama-vairiNaH |
matA mAdhyamikAstE&pi vyaktAshChannA iti dvayE ||15.24||
shUnyaM brahmAhvayEnA&huH svAMshca vEdAMtinO&bhyadhuH |
a-tatvAvEdakaM vEdaM vadaMtashcaramE khalAH ||15.25||
para-tatva-vivartatvAdaparasyAkhilasya ca |
a-vishEShatvatashcAsya nAMtaraMtaramEtayOH ||15.26||
akhaMDa-khaMDana-nyAyAnakhaMDamapi khaMDayan |
akhaMDayadakhaMDa-j~jO dvayAMshcAkhaMDala-dviShaH ||15.27||
vimataM kAraNaM na syAdasatvAnna yadIdRusham |
nEdRushaM tad yathA kuMbha-kartEtyatrAnumIyatE ||15.28||
aMghO tApasa nO shUnyaM kAraNaM kuMbha-kartRuvat |
yat-saMvRutyutthitaM vishvaM tat kAraNamitIryatE ||15.29||
EvaM cEt kAraNaM mA sma bravIH shUnyaM kathaMcana |
AyuShmaMstadadhi-ShThAnaM vyutpitsasva gurOrgRuhE ||15.30||
vivAdasya padaM na syAdadhi-ShThAnamasattvataH |
vaidharmyeNaiSha dRuShTAMtaH shuktyAdi-vaditIryatE ||15.31||
atattvAvEdakaM mAna-miti sva-vyAhataM yataH |
tad-vAdI tEna vEdasya sO&bhi-praityapramANatAm ||15.32||
yaM tattvAvEdakaM vEda vEdAMshaM vEda-dUShakaH |
tatvasyAvarNanIyatvAt sa tatvAvEdakaH katham ||15.33||
lakShaNAbhiH pra-vartaMtE vAkyAni tisRubhiryadi |
viShaya-tvaM lakShaNAnAM tasyaivAniShTamAgatam ||15.34||
kiMcAkhaMDE&tra vAkyAni kiMcid vi-dadhatE na hi |
tAnyabhyadhurabhAvaM cEjjADyAdEstanna shObhatE ||15.35||
abhAva-bhAvasyAbhAvAd bhAva-rUpasya tasya tu |
bhAvAbhAva-vishEShANAmabhAvAdavishEShiNaH ||15.36||
yO vEda-vEditArthAnAM nitya-saMtyAga-saMshravI |
vEda-bAhyO vipashcidbhirESha nishcIyatAM tataH ||15.37||
jyAyasO dUShaNEnaiva dhUrtammanyO&pi dUShitaH |
pakShayOravishEShatvAdanayOH sad-vipakShayOH ||15.38||
asatvAdityasau hEturasiddhO brahma-vAdinaH |
mEti bhANyavishEShatvAdEtayOrbrahma-shUnyayOH ||15.39||
sO&MgIkarOti cEt sattvaM brahmaNaH syAd vishEShitA |
na cEt prAptaM pArishEShyAdasattvaM na nirasyatu ||15.40||
vigItaM na vicAryaM syAt na bhAvyaM na phala-pradam |
shUnyaM brahmAdyamadvaitaM vidhi-dhI-gOcarO na yat ||15.41||
kha-puShpavadakhaMDatvAd vyatiriktaM nidarshanam |
pramANAdivadityEvamUhanIyaM yathEpsitam ||15.42||
AmnAyAnAmamAnatvE dharmAdErapramANatA |
dharmAdyabhAvE nO mAnaM pratyakShaika-pramANinaH ||15.43||
na pauruShEyaM vacanaM prAmANyEna vinishcitam |
pauruShEyatvatO yadvad vAkyamunmatta-bhAShitam ||15.44||
vimataH puruShO&j~jaH syAt syAccAsau vipralaMbhakaH |
puMstvAccaitravadityastA sarvaj~jE kEvalAnumA ||15.45||
duHkhAkarOti yad daivaM duHshAstrEShUgra AgrahaH |
duHkhAkarO&ti-ghOraH syA-llOkO&tastadvatAM dhruvaH ||15.46||
AsmAkE&pEkShitE pakShE mOkShaM dadyAdadhOkShajaH |
yatra svAnaMdinaH saMtaH sEvaMtE viShayAn bahUn ||15.47||
sva-vyAhatyAdinOpEkShyA muktiryA nirvishEShitA |
kadEtyAdyanuyOgE&syA vishEShaH syAnnanUttarE ||15.48||
api buddhyAdi-rahitaH puruShArthI na sarvathA |
nikhilAnu-bhavAbhAvAt puttaLIkA-purOgavat ||15.49||
j~jAna-prayatna-vAMChAvA-nIshO na hyashubhaM bhajEt |
sva-sAmarthyEna tEnaivaM taM ca kuryAt sa tAdRusham ||15.50||
duHkha-vyAptaM sukhaM baddhE dRuShTvA muktE nirasyatA |
svarUpaM ca nirasyEta shUnya-vAdI tadA bhavEt ||15.51||
nanu vi-pratipannaH syAdUrmimAn dEha-vattvataH |
caitrO yathEtyupAdhiH syAt tatra cAshuddha-dEhitA ||15.52||
anaikAMtika-tA hEtOrdEha-vattvAdadhIshituH |
sO&dEhashcEdanicChAdirbhavEcChasha-viShANavat ||15.53||
j~jAtrAdi-rUpamasya syAd vailakShaNyAya cEt tataH |
tadEva dEha-shabdOktaM na hyasau prAkRutAkRutiH ||15.54||
EvaM svarUpa-dEhatvaM muktasyApyurarIkRutam |
nAniShTa-bhOgastEna syAt prAkRuta-kShEtra-saMbhavaH ||15.55||
vimatO nAvayavavAn vinAshitva-prasaMgataH |
paTavaccEdavayavA nirasyaMtE&tra kIdRushAH ||15.56||
siddha-sAdhanatA hEtOstE bhinnAshcEdacinmayAH |
AtmanO bhEda-rahitA EShTavyA Eva vAdibhiH ||15.57||
paramANvAdi-dEshEShu vyAptyai vyAmAdikEShvapi |
yathA&&tmanaH pradEshAH syu-stEShAM nO&vayavAstathA ||15.58||
muktO rUpAdi-vit satvAjjaDAnyatvE satIshavat |
dRuShTAMtO&sAdhya-vikalastasya sarvaj~jatAgrahAt ||15.59||
IshvarO na sukhI tEna rUpAdyanubhavannapi |
duHkha-prasaMgAditi mA vAdi tad-vyApti-dUShaNAt ||15.60||
dRuShTAMtO yasya nEShTOyaM tasya syAd vyatirEkavAn |
shilAvadityataH shuddha-cid-dEhEMdriya-bhOgyasau ||15.61||
svAnaMda-viShayE mOkShE vEdOktE yukti-sAdhitE |
dvEShO&yaM vAdinAM kasmAt tad-viruddhE&thavA&&grahaH ||15.62||
tataH svataH pramANEna dEvO vEdEna vEditaH |
viShNurmOkShasya dAtEti vishvaM bhavati shObhanam ||15.63||
ityAdIn darshayaMtyarthAn vyAkhyOpanyAsa-saMyutA |
tri-vikramAryENa tadA vishvAbhij~jasya shushruve ||15.64||
atha prAyuMkta vividhAn bOdha-cApa-guNEritAn |
vipakSha-yuktAn vIryENa tIkShNAMstarka-sharAnasau ||15.65||
cicChEdAtucCha-dhiShaNastAMstadA tarka-sAyakaiH |
prayuktamAtrAn pra-hasan lIlayA&ti-shayAlubhiH ||15.66||
adhAryANItara-janairanivartyAni pUruShaiH |
vijigIShurdvija-shrEShThO vEdAstrANi prayuktavAn ||15.67||
vAkyairati-balIyObhiH pratyastrairiva vaidikaiH |
arthAMtaraM prakaTayan tAnyasau sannyavartayat ||15.68||
saptAShTAni dinAnyEvaM vAdaM kRutvA sahAmunA |
niruttaraM ca nishcOdyaM cakrE cakrAyudha-priyaH ||15.69||
praNamyA&caShTa shiShTO&sau kShamyatAM nAtha cApalam |
pada-padma-rajO-dAsyaM dhruvaM mE dIyatAmiti ||15.70||
vyAkhyAM bhAShyasya bhUyO-dhIH shravaNaM sUri-naMdanaH |
saMtaH prItimasaMtO&nyAM samamArEbhirE tataH ||15.71||
gurvAj~jA-gauravATTIkAM kurvan bhAShyasya duShkarAm |
ShaDardha-vikramAryOsau mahAcAryamabhAShata ||15.72||
kavIMdrairna samApyaMtE saMgRuhyApi yatO&nisham |
nyAya-ratnAni bhAShyAbdhE-rasya gAMbhIryamadbhutam ||15.73||
dashOpaniShadO dEvIH dEvA iva samIpsitAH |
yuktAH prasAdayaMtyarthA EShu bhAShyAlayEShvalam ||15.74||
gItA-tAtparya-bhAShyAbhyAmAbhyAM vishvaM prakAshyatE |
gO-gaNairapratIkArairarkEMdubhyAmivAdhikam ||15.75||
itihAsa-purANAbdhErbhavaccittAdri-lOLitAt |
jAtAM bhArata-tAtparya-sudhAM kaH sanna sEvatE ||15.76||
purANa-sthAna-pAMthAnAmabhAShA-traya-vEdinAm |
bhavatA su-sakhA cakrE shrI-bhAgavata-nirNayaH ||15.77||
kastaMtra-sAraM saMprApya na syAt paryApta-vAMChitaH |
amarairAshrita-cChAyaM kalpa-drumamivOttamam ||15.78||
lOkAnAmavalOkAya mArgasyAsya vyadhAd bhavAn |
karuNAkara nEtrAbhE vAda-sanmAna-lakShaNE ||15.79||
ekAkI kila yashcakrE padaM mauliShu vi-dviShAm |
tatva-nirNaya-pArthO&yaM kEna nAma na pUjyatE ||15.80||
vAdAdayaH prakaraNa-sphuliMgAstanavO&pyalam |
vipakSha-kakShaM kShiNvaMti mArutEna tvayEritAH ||15.81||
anaMtO&rthaH prakaTitastvayA&Nau bhAShya-saMgrahE |
ahO Atma-parij~japtyai kRuShNEnEvA&nanAMtarE ||15.82||
bhagavaMshcitra-kavitAM laukikIM darshayan kila |
gOpyaM bhArata-saMkShEpamakRuthA vishva-vismayam ||15.83||
nAnA-subhAShita-stOtra-gAthAdi-kRuti-satkRutIH |
tvayi ratnAkarE ratna-shrENIrvA gaNayaMti kE ||15.84||
EShu dabhra-matIn dabhrAn hasatyuccaiH satAM sabhA |
ciMtAmaNIMshciMtayaMtI mitAnapyamitArthadAn ||15.85||
aparO&pIShyatE&smAbhirgraMthEShvEtEShu satsvapi |
satsvapIMdrAdiShu purA tArakAririvAmaraiH ||15.86||
graMthEbhya EbhyO&gAdhEbhyO yuktayO nO duruddharAH |
manO-mAMdyAt tatO graMthaM vyakta-tarka-tatiM kuru ||15.87||
ityarthito vyadhAnmadhvaH sO&nu-vyAkhyAM satAM sudhAm |
durvAdi-garvAdri-paviM mAyi-dhvAMta-ravi-dyutim ||15.88||
yugapad racayannEnAM kadAcit sa niraMtaram |
caturashcaturaH shiShyAn lIlayA&lEkhayat khalu ||15.89||
yuktAyA yukti-mAlAyAH prOktAyAstatra cA&tmanA |
vyaktaM cakrE vivaraNaM kavIMdrairESha duShkaram ||15.90||
madhvEMdOrnitya-saMbaMdhAt nistamastApa-cEtasOH }
vaikuMThaM yAtayOH pitrOH gEhE&syAvarajO&vasat ||15.91||
vidhi-bhrU-vibhrama-bhrashyad-dhana-gO-dhAnya-saMpadA |
nirvEdinA vEda-vidA tEnA&pE vEda-vAdi-rAT ||15.92||
pAri-vrAjyaM prArthayaMtaM pAdAnamramimaM muhuH |
samayApEkShayOrvIkShO gamayAmAsa dhAma tam ||15.93||
na jaghAsa na suShvApa na jahAsa sa dhIra-dhIH |
samayArthI smaran jyEShThaM rAmaM rAmAnujO yathA ||15.94||
rAjyE kathaMcit saMsthApya rAjAnaM virahArditam |
avatAra-bhuvaM prAyAd bhagavAn sharadatyayE ||15.95||
vishuddha-dvi-kulaM shrautaM shuciM kRuta-pitRu-kriyam |
viraktaM viShayAn bhuktvA vyadhAnmadhvO&nujaM yatim ||15.96||
rahasyati-rahasyaM tad brahma brahma-samO dadau |
amuShmai paMca-tapasO na viduryat tapasvinaH ||15.97||
prEmAmRuta-prasannAsya-smitAMgApAMga-pUrvakam |
shrI-viShNu-tIrtha-nAmAsmai prIti-tIrthaH pra-dattavAn ||15.98||
shravaNEnAnuvAdEna mananEnAvRuthA&karOt |
kAlaM vEdAMta-shAstrasya vEdAMta-guru-sOdaraH ||15.99||
sa dAMti-bhakti-mAdhurya-paricaryAdi-mEduraiH |
mahA-viTapinaM cakrE gurOH svasthaM kRupAMkuram ||15.100||
anaMta-mati-kAruNya-kalpa-druma-vatO janaiH |
avarNyO mahimA tasya laulyAt saMvarNyatE manAk ||15.101||
caturO&sau pra-vacanE manu-saM-siddhimAn manaH |
saMkhyA mAM pUraNI mA gA-nmadhva-dAsamiti vyadhAt ||15.102||
dishaM prayAtaM shashina-shcaraMtaM paryashOdhayat |
tIrtha-kaM viShNu-tIrthaM ca viShNu-tIrthaShca tIrtha-kam ||15.103||
akAmAnAmanEkEShAM siddhi-bhUmiM tapasvinAm |
tirOhitAtmA prApAsau harishcaMdra-mahIdharam ||15.104||
dvaMdva-duHkhAnalE vIrO mAtsaryENa vi-matsaraH |
tatyAja matvA tasyAsAvashanAdIMdhanAyitam ||15.105||
bhaktairanu-giraM nItaM prArthitO yati-shEkharaH |
paMcagavyaM papau kiMcit paMcamE-paMcamE dinE ||15.106||
sa tyajan sAhasI tacca tapastEpE&ti-tApasam |
bilva-parNaiH kshitau pannaistRuptimAn salilairapi ||15.107||
yathEShTamadhyAsta shilAM yamI su-niyamI sa tAm |
nA&dhyAsatE yAmEkAhaM daiva-bhagnAstapasvinaH ||15.108||
pavanAMshAnujO jitvA pavanaM rEcakAdibhiH |
viShayEbhyO hRuShIkAshvAn manO-yaMtrA samAharat ||15.109||
smaran murArErAkAraM dadhyAvadhyAtma-kOvidaH |
samAdhimAdhi-shamanaM yOgi-labhyaM sa labdhavAn ||15.110||
maukuMdE suMdarE rUpE svAnaMdAdi-guNArNavE |
svAshcarya-ratnE magnAtmA nAnyat kiMcid vivEda saH ||15.111||
kAma-trAsa-vihInasya tasya su-j~jAna-cakShuShaH |
vinA kaivalya-sAmrAjyaM nArghO yOga-maNIrabhUt ||15.112||
madhvAnujE madhva-nAthO yaM prasAdaM vyadhAt tadA |
sa cittAviShaya-tvAd vA gopya-tvAd vA na varNyate ||15.113||
ahO mahA-bOdha-sEvA-mahimA&smin yugE yataH |
dhanyO&sau siddhimApEmAM sO&marairityalALyata ||15.114||
tIvra-vratO&tIMdriya-vid vidyAbdhistarka-paMDitaH |
aniruddha-padAdhAraH prEShThaH shiShyastamA-yayau ||15.115||
tEna saMprArthitaM yAtaM rUpya-pIThamimaM punaH |
kRutsna-j~jaM kRupayA svEShu saM-prAptaM mEnirE prajAH ||15.116||
kavIMdra-tilakO vidva-cChEkharastApasAgraNIH |
madhva-kELI-shukO&syAbhU cChiShyO vyAsa-padAshrayaH ||15.117||
asau dAsyaM dhruvaM yAtaM mahAMtaM mahatAmapi |
vyadhAdanugrahaM kurvan sAmarthyaiH kautukaM nRuNAm ||15.118||
***********
A-rurOha durArOhaM sa paraiH prIti-kRuddharEH |
mahAMtaM mahimAnaM ca mahIdhraM ca guha-priyam ||15.119||
AkRuShTO&sya guNairvyAptaiH yO gOdAyA upAyayau |
sa padmanAbha-tIrthAkhyaH shiShyO&nyO&bhUt su-cEtasaH ||15.120||
shrutyA matyA sadA bhaktyA viraktyA nitya-sEvayA |
yasmai prasannaH prAjyEkShaH sadyO vidyAM dadau shubhAm ||15.121||
vEdAMtAbdhiM na yO jAtu jahau vidvat-timiMgilaH |
yukti-pravAha-saMraMbhAt para-shAstra-nadI-caraH ||15.122||
vyAkhyA-praNAda-mAtrENa vIraM manyAn sva-maMDalE |
mAyAvi-grAma-siMhAn yO vAdi-siMhO nirAkarOt ||15.123||
matta-durvAdi-mAtaMga-tarka-mastaka-dAraNE |
paMcAsyO yO&bhavad vyaktaM caturAsyO&pi kEvalam ||15.124||
sannyAya-ratnAvaLira-pyudapAdi yataH parA |
TIkA&parA&nu-vyAkhyAyA anarghA bOdha-sAgarAt ||15.125||
vEda-pravacanAcArya-shiShyO&sAviti pUjitaH |
sabhyaH sabhAyAM yO vEdaM vyAcakhyau vEda-sAravit ||15.126||
anayOH prathamE shiShyAshcarame cAbhavanniha |
anaMta-bOdhasyAnEkE yatIMdrA bahu-dEshajAH ||15.127||
vashIkRuta-hRuShIkAshca jananAdyupa-mardinaH |
narasiMha-padAdhArA abhyastOpEMdra-nAmakAH ||15.128||
adIrGAnyAbhidhAnA yE shrImadrAma-padAshrayAH |
apratyaksha-guNOdriktA bhakti-vairAgya-sAgarAH ||15.129||
pAdaiH punaMtaH pRuthivIM darshayaMtO harEH padam |
dhUta-dussamaya-dhvAMtA bhAskarA iva gAM gatAH ||15.130||
mOkSha-shAstrAmRutAMbhOdhi-sEvayA nitya-nirvRutAH |
cakri-cAru-tarArcAsu cakriNaShcaraNArcakAH ||15.131||
madhva-prashiShyA bahavaH shiShyA EShAM muhustathA |
alaMcakruralaM pRuthvIM sarvE sad-guNa-bhUShaNAH ||15.132||
sadA sakala-sacChAstra-vyAkhyA-saukhyAmRutAbdhi-gAH |
sarvE durvAdi-durvAda-kAMDa-khaMDana-maMDanAH ||15.133||
bhUri-bhakti-bharAH kEcidEShwalpa-shruta-saMpadaH |
apyalpa-bOdhA aparE bahu-shruta-mahA-guNAH ||15.134||
bahavO gRuhiNO&pyasmAt samagrAnugrahaM yayuH |
dIprA yatrAgnaya iva trayO likuca-shEkharAH ||15.135||
mAdhvaM niyOgaM yE prAyO nAtyajan viduShAM varAH |
shiShya-kShEtrEShu sadvidyA-bIjAvApaika-dIkShitAH ||15.136||
grAmaNyO brAhmaNAgraNyaH prApuH pUrNEkSha-shiShyatAm |
yEShAM sad-gupti-mAtrENa bhavEt kila paraM padam ||15.137||
shushrUShA-pakSha-pAtAdyaiH kEbhyashcit kEvalaM dadau |
rAma-priyO rAma iva svAM gatiM yOgi-durlabhAm ||15.138||
shiShya-prashiShyAtishayA IdRushA yad-dayOdayAt |
kO nEcChEt sulabhaM bhaktyA tat-pAda-sura-pAdapam ||15.139||
itthaM sadbhiH sadbhirarcyO dharAyAM cakrE vAsaM shESha-shayyE shayAnE |
grAmE vAtaiH pAvitE kANva-tIrthaiH bhakta-prItyA sanmaThE&nUna-bOdhaH ||15.140||
AnaMda-tIrtha-bhagavadvadanEMdu-biMbaM vidyA-sudhA-vitata-kAMti su-kAMti-kAMtam |
yaiH praikShyatAtra bhava-tApa-shamAya bhaktaiH tad-dAsa-dAsyamapi kiM na dadAti puMsaH ||15.141||
iti shrImatkavi-kula-tilaka trivikrama-paMDitAcArya-suta shrI-nArAyaNa-paMDitAcArya-viracitE shrI-madhva-vijayE mahA-kAvyE AnaMdAMkitE paMcAdashaH sargaH
Copyright © 2006 Dvaita Resources
The information on this page may not be republished on another webpage or website. Please LINK TO US instead