On this auspicious day of Ramanavami , Please extend your support for our Temple In Canada , Let us Spread our glorious Sanatana Dharma Everywhere !
caturdashaH sargaH
parivRuDha-ghana-saMghE rAja-siMhOrja-shaktyA
tyajati malina-bhAvaM nIrasa-tvAnnikAmam |
sphuTamudayati tEjasvyujjvalE madhva-bhAnau
su-jana-jalaja-kAMtyai vishvamAsInmanO-j~jam ||14.1||
kRutamapakRutamAryaiH kShamyatAM kShAMti-bhUShaiH
iti mRudu vadatAM ca prArthanAbhiH prabhUNAm |
apa-hRutamaparEShAM maMtratO graMtha-jAtaM
dasha-hRudaya-niyOgAdagrahIcChaMkarAryaH ||14.2||
pari-vRutamava-namrairgrAmaNI-grAmya-pUrvaiH
ava-natamuru-cEtaH-pAda-pArshvE nRusiMham |
sahaja-vijayatO&yug-vikramAryaH prasannaH
kavi-kula-tilakO&sAvAshiShA&tOShayattam ||14.3||
upa-carati nitAMtaM haMta pauraMdarI dhUH
dyu-sadasi bhajatO yaM durlabhA dabhra-bhAgyaiH |
dishatu sa paramAgryAnaMda-tIrthAMghri-rENuH
dharaNi-dhara sukhaM tE saMtataM svAMtarEti ||14.4||
anati-paricitasyApyasya sO&yaM kavIMdrO
guNa-rasamati-gUDhaM j~jAtavAnityacitram |
madhu madhu-kara-rAjO niShpatan pauShpamAptuM
nanu paricaya-hInaH kAnanE&pi prabhuH syAt ||14.5||
akhila-khala-kulAnAM vardhayan dvESha-dOShaM
vidadhadapi narANAM kautukaM madhyamAnAm |
sva-gati-samucitAnAM bhUti-dAyI shubhAnAM
bahaLa-hRudiha ninyE sharvarIH kAshcidEvam ||14.6||
udayati vinatAyA naMdanE shlAGya-kAlE
sa kRuta-sakala-kRutyaH kRutya-vEdi-pravEkaH |
aruNa-yavanikAMtarbrahma nArAyaNAkhyaM
guru-guNamabhi-dadhyau yOgya-yOgAsanasthaH ||14.7||
ati-dhavaLita-daMtA daMta-kAShThaiH prashastaiH
api yugapadanEkE sasnuratra vratIMdrAH |
gurubhirabhi-hitEShvAcAra-bhEdEShu niShThAM
sphuTamava-gamayaMtaH sauShThavAt karmaNAM ca ||14.8||
carama-samaya-suptAH pUrvamutthAya shiShyAH
guru-jana-pari-caryAM cakrirE duShkarAM ca |
sa-bahu-mati tadAdyapyA&rdha-rAtrAt prasannAH
su-gatiraparathaiShAM syAt kathaMkAramiShTA ||14.9||
shravaNa-manana-hEtOH prAk cirAyAsta-nidraH
sapadi vivashayaMtyA nidrayA grasta-cEtAH |
svayamapi nayati drAgaMga-vastrAdi pUjyE
jhaTiti vigata-nidraH kO&pi shiShyO&nvashEta ||14.10||
vihitamavihitaM prAgEva kasmAd vi-nidraiH
iti guru-parivAdAshaMkayA namra-gAtrAH |
ciramanavataraMtaH shrAvakA mukta-mArgAH
guruShu jala-sakAsha-sthEShu tUShNImatiShThan ||14.11||
vipula-hRudaya-pArshvE dIpa-dIpti-pradIptE
dara-vara-paripUrNairvArbhirarghyAdi datvA |
yatirati-yata-cEtAshcakriNO&rcA-nikAyAt
kusuma-samitimagryAmAdarAdujjahAra ||14.12||
amRutamapi nirIkShyA&srAvi nirmAlya-sUnE
ghRutamidamiti sadyO bhrAMtimaMtO&pi shiShyAH |
shradadhuradhika-vAkyairvibhramAstacca pashcAd
anudinamamRutAnnaistasya sEvyasya shaktyA ||14.13||
agamaducita-maMtraistUdayAnAM trayANAM
kRutibhiranu-matAtmA tatra paMcAMga-vidbhiH |
udaya-mahima-rOcishcakra-vartI tri-shaktiH
dadhadati-bRuhadaMtaH ShaD-guNaM svAtma-tejaH ||14.14||
timira-nikara-kuMbhi-vrAtamatyaMta-tIvraM
sthira-taramakhilAnAM prANinAM ruddha-mArgam |
bhuvana-bhavana-pUrNaM bhAnumAnaMjanAbhaM
haririva nakharaiH prAg rashmi-jAlairnirAsa ||14.15||
madhura-pataga-rAvAH shAMta-naishAMbu-bAShpAH
sapadi vipula-rAgaH svAbhisArAt prasannAH |
aruNa-taraNiratyacChAMbarA dik-puraMdhrIH
smita-sarasija-vaktrAH svaiH karairA-liliMgE ||14.16||
praNati-rabhasa-dhULI-baddha-shObhA-vishEShA
dadhurupakRuti-mattAM sAdhu-jAlAMtarAptAH |
samayamupanataM saM-vEdayaMtO vayasyA
iva dasha-shata-kEtOH kEtavaH shrAvakANAm ||14.17||
nihitamucitamuccaM yOga-pIThaM pravaktuH
pariShadi paritO&mI sa-tvarAH sattva-bhAjaH ||
drutamavasita-kRutyairdhanya-saMnyAsi-vargaiH
shravaNa-parama-kRutyAyOpa-tasthuH samEtAH ||14.18||
babhuramala-guNAnAM shObhanAcChAdanAnAM
mura-ripu-nilayAnAM haMta vaidAMtikInAm |
sapadi su-vivRutAnAmaMtararthA dhiyAM vA
vividha-kavaLikAnAM saMcayAH patrikANAm ||14.19||
anati-viraLa-bhAvA apyananyOnya-saMgAH
Ruju-tara-tata-nAnA-paMkti-sAmyApta-shObhAH |
dvirada-turaga-dEshyA dUratO varjitAMtAH
kushala-likhita-rUpA rEjirE tEShu varNAH ||14.20||
sapadi dadRushurEkE vAcanIyAdi-bhAgaM
paricaya-paTutAbhyAM tAvadEkE cirENa |
hari-guru-namanaM drAg yatnatO&mI vidhAya
pra-yayurapara-sAmyaM siddhayE syAddhi yatnaH ||14.21||
yata-vacasi janE&sminnA-natE sannirasyan
sicaya-yavanikAM tAM sAMdhya-jImUta-raktAm |
raviriva ravi-pUjyAMghriH samAjAMtarikShE
vyalasadati shayAluH san sahasra-prakAshaH ||14.22||
tribhuvana-vara-tEjO-vyakta-vEdArtha-shukla-
tritaya-rasatayA yE varNitA varNa-varyAH |
pRuthu-matiratha tEShAmaikyamApAdya samyak
pravacana-parishuddhyai sma praNauti pravINaH ||14.23||
svaramacarama-kAlE maMdramEvAtyajadbhiH
sphuTamupaniShadaMtE vAcakairvAcyamAnE |
pravacanamati-citraM prANa-bhAjAM shrutInAM
amRutamamRuta-bhAvasyaiSha hEtuM cakAra ||14.24||
dhanamiva sa-dhanAyEbhyO&rka-sUnuH prasannaH
shara-shatamiva pArthaH saMyugArthibhya ugraH |
arati-virahitaH sO&nArataM nA&dishannO
prati-vacanamadInaM cOdakEbhyO&khilEbhyaH ||14.25||
atha dasha-shata-shOciShyAprayAti pratIcyAM
pravacanamavasAya snAtumAyAt taTAkam |
pRuthu-matiriha tAvacChrEShTha-saMsarga-lOlaiH
samagami sapadi svarnimnagAdyaishca tIrthaiH ||14.26||
ghana-rasa-nikarO&sAvaMtaratyaMta-shuddhO
muni-gaNa iva bhUyaH snEhavAn prAg dadhAnaH |
prati-kRutimakhila-j~jasyA&parOkShyENa tAvat
sphuTamalabhata rUpaM majjanE sajjanEShTam ||14.27||
aparimita-manIShasyOllasacChaMkha-bAhOH
ratha-caraNi-shilAnAM tanvatO&trAbhiShEkam |
prati-tanava udArAstAsvalaM sannidhAtuH
tanava iva virEjuH pAMcajanya-priyasya ||14.28||
abhi-dadhati munIMdrA dvAdashAbdOpavAsa-
pratima-phalamalaM-yat-sEvanaM bhakti-yuktam |
adhikamamara-nadyAdyAplavAd-dhanyamAnyAd
apibadalava-bOdhO viShNu-pAdOdakaM tat ||14.29||
taraNibhiriva gaurairUrdhva-puMDrairdvi-ShaDbhiH
sadara-parama-cakrOdIrNa-tEjA harIShTaH |
mura-ripu-vimukhAnAM dussahO dEha-bhAjAM
laya-samaya ivAnyO mAnyadhIrA-babhAsE ||14.30||
samadhika-dhiShaNasya prEkShamANO janaughaH
prakRuti-madhuramAsya-vyAja-pUrNEMdu-biMbam |
amucadapasarEti shrAvakOktEH purA&smin
pra-calati padavIM tAM prAMjalistUrNamArAt ||14.31||
guru-caraNa-sarOja-dvaMdva-nirNEjanAMbhO
dadhati jana-nikAyE sarvamurvI-gataM ca |
avaniranabhinaMdinyapyadashcakShamE&sau
kathamapi kathamEva syAt kShamAkhyA&nyathA&syAH ||14.32||
avidita-rasa-bhEdaM shItaLaM laghvagaMdhaM
vimalamamala-pANiH pANijairapraviShTam |
vadana-pavana-bhItyA pArshvatO bibhradagryaM
kamatha karaka-pUrNaM saMyamIhAninAya ||14.33||
vihasita-bisa-bhaMga-shrI-prakarShaM sitimnA
jala-jamamRuta-pUraiH pUrayAmAsa ramyam |
samaya-guNa-vishEShAlOcakairlALanIyaH
sasurabhisumanobhiH sa sphuTaM gaurapaksh aH ||14.34||
vimala-malayajAMbhO-biMdubhishcarcitArcO
nava-lalita-tuLasyA puShpa-rAjyA&&rcicat saH
sthalaja-jalaja-vallI-vRukSha-vIrut-samasta-
prasava-vijaya-lakShmyA mUrtayEvEMdirEsham ||14.35||
sa dadadadhika-bOdhaH ShODashAtrOpacArAn
vyarahayadaguNAn dvAtriMshadAgaH purOgAn |
agaNita-guNamuccaistOShayan shAr~ggapANiM
ShaDapi parama-bhaktyA&nUpacArAn didEsha ||14.36||
tamaruNa-maNi-varNaM divya-dEhAkhya-gEhE
snapitamati-pRuthu-shraddhA-nadI-citta-vArbhiH |
nanu sa yajati nityaM hRut-sarOjAsana-sthaM
na tu sakRuditi puShpairaShTabhirbhAva-puShpaiH ||14.37||
kRuta-parama-saparyaH sAMdra-saccaMdanAMbhaH
parimaLita-bhujOrO-maMDalAMsO manIShI |
smita-rucira-mukhEMduH snigdha-kaushEya-vAsAH
sa muni-sura-narANAM cakShuShAmutsavO&bhUt ||14.38||
paramatha paramAnnaM prAptamEvAprayAsaM
prabhuriha bubhujE&sau vEda-vAda-pravINaH |
ajita-parama-bhaktaH saMtataM manyamAnaH
sakala-jagadadhIshaH prIyatAM shauririttham ||14.39||
sahacara-pariklaptE sUkShmavastrAstRutE&sau
avi-tanu-ruha-rUpaushIra-varyE niShaNNaH |
aramayadiha nAnA-hRudya-vidyA-vilAsaiH
kavi-jana-parivAraM maMDayan maMDapAgryam ||14.40||
avasaramadhigamya bhrU-vijRuMbhAdabhIShTO
mukha-satata-ga-lakShmI-bhUta-pANi-pravALaH |
smita-nayana-vikAsaistasya vij~jAta-bhAvaH
shravasi kimapi kAryaM maMtrayAmAsa maMkShu ||14.41||
praNati-parama-kRutyAH sanmatEryE janaughAH
vibabhuranati-dUrE saMhatAstAnatItya |
ahamahamikayA&&shu prApya pArshvaM praNEmuH
bahava iha gRuha-sthAH pUrva-sEvAM vidhAtum ||14.42||
vividha-jana-pada-sthAH prAk shrutEbhyO guNEbhyaH
shata-guNa-guNamEnaM vismitA vIkShamANAH |
mukuLita-kara-padmA AsyatAmityavAptAH
pracuratara-hRudA saMbhAvayAMcakrirE&nyE ||14.43||
alamalamanu-vAdEnAnu-vAcyEta pashcAt
nanu gurava idAnImudyatA hi pravaktum |
na mananamadhunA drAgAvrajEtyAhvayat tAn
shruta-paricaya-saktAn shrAvakAn shrAvakAgryaH ||14.44||
adhika-dhiShaNamEnaM vyAkhyayA shObhamAnaM
harimiva kavi-varyaM satyavatyAstanUjam |
satatamanimiShaM saMdRushya sAnaMda-cittAH
samayamapi gataM saMvidratE na sma lOkAH ||14.45||
udayamita ivAstaM yaMshca bhAnurbabhAse
sphuTamakalusha-rUpO darshanIyO&nurAgI |
shuci haripadamApatsaMpadOrAshritAnAM
na hi bhavati vishEShaH sva-prakAshOnnatAnAm ||14.46||
marataka-maNi-varNE bhUta-dhAtrI puraMdhryAH
lasati jaladhi-vAsasyardha-lInaH kShaNArdham |
aruNa-taraNi-biMba-cChadmanA padmarAgaH
kapisha-kara-kalApOllAsyabhUt prEkShaNIyaH ||14.47||
avani-vana-vanadhrugvAyu-khAhammahatsu
prakRuti-guNa-samEtAvyAkRutAkAsha Ekam |
tatamatanu-manAH sO&ciMtayat sat-samAdhau
asura-sura-narEbhyaH sad-guNaM nAthamanyam ||14.48||
vyadadhata paridRuShTa-jyOtiShaH sAdhu sAMdhyaM
niyamamavani-dEvA jyOtiShO&pyAvalOkAt |
vihitamanu-saraMtO dharma-shAstra-pravINAH
savitari savitAraM ciMtayaMtastrilOkyAH ||14.49||
vividurati-tarAM yE dEvatAH ShODashOktA
hara-harihaya-pUrvAMtyAH kalA-bhEdatO&sya |
su-hutamati-sRujaMtO&gnyAhitAstE&gni-hOtraM
vyadhurucitamapUrvaM yEna gAyatra-lOkaH ||14.50||
vidhurayamakaLaMkaH syAd yadi syAdavashyaM
nanu nija-sahajAyAH suMdarAsyEMdu-kalpaH |
iti sura-lalanAbhirlALitaH khEcarIbhiH
samadhika-madhurimNA pUrNcaMdrastadOdait ||14.51||
ina-virahamasahyaM prApya padmaiH sa-cakraiH
ciramiha paritaptaM pUrva-taptaiH su-tuShTam |
mRudu-kumuda-cakOraiH pAda-saMgEna rAj~jaH
kamapi sakala-hRudyaM kalpayEnnaiva daivam ||14.52||
dalitEMdra-nIla-maNi-nIla-vibhramaM
nava-kuMda-kudmaLa-sita-dvijAvali |
smitayA nagOttama-shirassu-jAtayA
vana-mAlayA surabhitAshayA&nvitam ||14.53||
mRudugAmi-vimAna-saMpadO
ramayat su-smita-gOpa-suMdarIH |
paritApa-vihInamujjvalaM
su-tataM sUkShma-tarAMbaraM varam ||14.54||
gObhistamAMsyapanayan gati-daM prajAnAM
arthAMtaraM sa bhagavAn prakaTIcakAra |
AnaMda-cid-guNa-gaNaM paripUrNa-saMvit
caMdrastu shabda-guNamityayamEva bhEdaH ||14.55||
|| iti shrImatkavi-kula-tilaka trivikrama-paMDitAcArya-suta shrI-nArAyaNa-paMDitAcArya-viracitE shrI-madhva-vijayE mahA-kAvyE AnaMdAMkitE chaturdashaH sargaH ||