On this auspicious day of Ramanavami , Please extend your support for our Temple In Canada , Let us Spread our glorious Sanatana Dharma Everywhere !
saptamaH sargaH
atha haimavatE taTAMtarE badarI-ShaMDa-viSESha-maMDitam |
paramAshramamAshrayaM shriyaH sakala-j~jaH sa dadarsha vishrutam || 1 |
hima-varSha-ravi-prabhA-sahAH pRuthu-satra-prathitA dvijASrayAH |
api viShNu-pada-spRuSO&lasan-ubhayE yatra vicitra-SAkhinaH ||2 ||
SravaNAmRuta-gIrgaNairdvijaiH Suka-mukhyaiH Subha-pakShibhirvRutam |
kamalEShTatama-sthirAMtaraiH-api haMsaiH paramairamEcakaiH ||3 ||
sumanO-nikarENa pUritaM sva-manO&bhIShTadamalpa-durgamam |
aparaspara-matsara-prajaM nanu vaikuMThamivAcyutAlayam || 4 ||
tamimaM pra-viSaMtamASramaM dvyadhika-triMSadudAra-lakShaNam |
guNa-sAra-vidaH kutUhalAd ava-lOkyarShaya ityaciMtayan || 5 ||
kanakAtula-tAla-sannibhaH kamalAkShO vimalEMdu-sanmukhaH |
gaja-rAja-gatirmahA-bhujaH pratiyAn kO&yamapUrva-pUruShaH || 6 ||
ati-SAMta-vapurniSA-karaH svayamEkAMta-kharO divA-karaH |
iti nAsya guNArNavAkRutEH-upamAnaM bhuvanEShu labhyatE || 7 ||
paramASramiNAM gata-SramO nanu cihnAni bibharti dhIra-dhIH |
api mAnuSha-bhAva-vigrahO vipulaM vismayamAtanOti naH || 8 ||
caturashcaturAnanaH swayaM pavanO vA vratirUpa Avrajan |
shRuti-nAtha-didRukShayA&nyathA na Kalu syAnniKilAgrya-lakShmavAn || 9 ||
avalOkita-lakShaNaH sa taiH iti saMciMtya kutUhalAkulaiH |
aviLaMba-gatirnyashAmayat tarumArAt sura-pAdapOttamam || 10 ||
masRuNa-tvacamunnataM tataM bahu-shAkhA-phaNa-sUna-ratnakam |
bhagavaMtamanaMtamaMtikE sthitamIshasya niShEvaNAya vA || 7.11 ||
aticitra-vicitra-patriNaM bahu-varNaM hari-gO-nivArakam
muni-naMdanamiMdirA-patEH adhikEShTaM patatAmivAdhipam || 7.12||
amRutAtma-mahA-phala-pradaM duravApaM hari-bhakti-varjitaiH |
shrita-sAdhu-purANa-bhArataM nigamaM mUrtamivOru-shAkhinam || 7.13 ||
atha tasya sa vEdikAMtarE su-vishAlE vimalE manO-harE |
avalOkitavAnanaMta-dhIH-divi dEvAniva tApasOttamAn || 7.14 ||
api sapta-tayA virAjitAn gata-saMkhyAn guNinO guNOjjhitAn |
api manyu-madAdi-varjitAn gata-bhOgAn pavanAshanAn sadA || 7.15 ||
muni-maMDala-madhya-vartinaM tri-jaganmaMDala-maMDanAyitam |
iha satyavatI-sutaM hariM paripUrNa-pramatiH samaikShata || 7.16 ||
nija-hRut-kamalE&ti-nirmalE satataM sAdhu nishAmayannapi |
avalOkya punaH-punarnavaM tamasau vismita ityaciMtayat || 7.17 ||
agaNayya-guNArNavO&malaH sa hi nArAyaNa ESha kEvalam |
vidhinA&nusRutaM parAsharAt suShuvE satyavatI kilAtra yam || 7.18 ||
dhavaLE&sya manaH-payO-nidhau sadanukrOsha-girIMdra-lOLitE |
prakaTI-bhavati sma suMdarI dayitA daitya-ripOstrayI-mayI || 7.19 ||
ita Eva purANa-gaura-gau sa-mahAbhArata-pArijAtakE |
sati jAtavati vyajAyata pravaraM sUtra-gaNAmRutaM svayam || 7.20 ||
niravagrahamurvanugrahaM vidadhat pAMDu-sutAdi-sajjanE |
avanAvavanAya saMvidAM su-cirAyaiSha cacAra cAru-gIH || 7.21 ||
adhunA kali-kAla-vRuttayE savitEva kShaNadAnu-vRuttayE |
janadRug-viShaya-tvamatyajad-bhagavAnAshramamAvasannimam || 7.22 ||
tadidaM vapurasya dRushyatE dalitEMdIvara-suMdara-dyuti |
paramAjina-yOgapIThagaM mama cEtO-nayanAbhi-naMdanam || 7.23||
agaNayya-guNaiH su-pUritaM paripUrNAgaNitAtma-sad-guNaiH |
idamasta-samasta-dUShaNaM sacidAnaMda-mayaM hi kEvalam || 7.24 ||
kamalA-kamalAsanAnilaiH vihagAhIMdra-shivEMdra-pUrvakaiH |
pada-padma-rajO&sya dhAritaM shirasA haMta vahAmyahaM muhuH || 7.25 ||
praNamAmi pada-dvayaM vibhOH dhvaja-vajrAMkusha-padma-cihna-vat |
nija-mAnasa-rAga-pIDanAd-aruNI-bhUtamivAruNaM svayam || 7.26 ||
nanu kEvalamEva vaiShNavaM shrita-vaMtaH padamAtma-rOciShA |
tamasO&pyubhayasya nAshakA vijayaMtE nakharA navaM ravim || 7.27 ||
su-kumAra-taLAMgulI-matOH padayOrasya nigUDha-gulphayOH |
upamAnamahO na labyatE kavi-varyairitarEtaraM vinA || 7.28 ||
ucitAM gurutAM dadhat kramAt shuci tEjasvi su-vRuttamuttamam |
bhajatO&tra ca bhAjayatyadO vibhu-jaMghA-yugaLaM sa-rUpatAm || 7.29 ||
acalAsana-yOga-paTTikA varakakShyA sakRudAptamiShTa-dam |
paritO&pi hariM sphuraMtyahO anishaM dhanyatamEti mE matiH || 7.30 ||
rucirENa varaiNa-carmaNA ruci-rAja-dyuti-cAru-rOciShA |
paramOru-nitaMba-saMginA paramAshcarya-tayA virAjyatE || 7.31 ||
tanu-nimna-su-nAbhi-shObhitE valibhE vArija-nAbha AdadhE |
pratanAvati-suMdarE mRudau udarE&smin jagadaMDa-maMDalam || 7.32 ||
hRudayE kRuta-sajjanOdayE su-vishAlE vimalE manO-harE |
ubhayaM vahati trayI-mayaM bhagavAn brahma-su-sUtramuttamam || 7.33 ||
asamE&nadhikE su-sAdhitE nija-tAtE ravi-rAshi-dIdhiti |
pradadau tri-jagajjaya-dhvajaM vidhirEtad-gaLa-saMgi bhUShaNam || 7.34 ||
ari-vArija-lakShaNOllasat-su-kumArAruNa pANi-padmayOH |
pRuthu-pIvara-vRutta-hastayOH-upamAM naiva labhAmahE&nayOH || 7.35 ||
bhajatAM vara-tarka-mudrayA dyati hastAgramabOdhamIshituH |
adhi-jAnu samarpitaM paraM kRuta-bhUyO-bhaya-bhaMga-maMgalam || 7.36 ||
satataM gaLatA svataH shruti-tritayEnEva nikAmamaMkitaH |
su-viDaMbita-kaMburIkShyatE vara-rEkhA-trayavAn gurOrgaLaH || 7.37 ||
sakalAsta-kalaMka-kALima-sphuradiMdu-prakarOru-vibhramam|
adharI-kurutE sva-shObhayA vadanaM dEva-shikhA-maNEridam || 7.38 ||
aruNAshma-dalAMtarOllasan-nava-muktAvalimasya lajjayEt |
hasataH sita-daMta-saMtatiH parama-shrIraruNOShTha-rOciShaH || 7.39 ||
dvija-vRuMda-kRutaM kutUhalAd anu-yOgAMdhu-sahasramuttamam |
iyamEka-padE sarasvatI shruti-bhartuH paripUrayatyahO || 7.40 ||
jalajAyata-lOcanasya mAM avalOkO&yamupEtya lALayan |
kurutE parirabhya pUritaM bhuvanAnaMda-kara-smitAnvitaH || 7.41 ||
upa-karNamamuShya bhAsitA tuLasI maMtrayatIva lALitA |
mama nAtha padaM na matsarAt jalajAdyAni harEyurityalam || 7.42 ||
vibhavAbhi-bhavOdbhavAdikaM bhuvanAnAM bhuvana-prabhOrbhruvOH |
anayOrapi dabhra-vibhramAt sa-bhavAMbhOja-bhavAtmanAM bhavEt || 7.43 ||
tri-jagat-tilakALikAMtarE tilakO&yaM para-bhAgamAptavAn |
hari-nIla-girIMdra-mastaka-sphuTa-shONOpala-paMkti-sannibhaH || 7.44 ||
navamaMbu-dharaM viDaMbayad-vara-vidyud-valayaM jagad-gurOH |
avalOkya kRutArthatAmagAM sa-jaTA-maMDala-maMDanaM vapuH || 7.45||
na ramA&pi padAMgulI-lasan-nakha-dhU-rAjadanaMta-sad-guNAn |
gaNayEd gaNayaMtyanArataM paramAn- kO&sya parO guNAn vadEt || 7.46 ||
na kutUhalitA kutUhalaM tanumEnAmavalOkya sad-gurOH |
sa-navAvaraNAMDa-darshinO gRuha-buddhyA mama niShkutUhalam || 7.47 ||
iti ciMtayatA mahA-dhiyA padavIM bAhya-gatAmatIyuShA |
sa manO-nayanaiH purA-gataH tata ApE vapuShA&pi vEda-rAT || 7.48 ||
guru-bhakti-bharAnatAkRutiH viracayyAMjali-baMdhamaMjasA |
kShaNamA-mukuLI-kRutEkShaNaH sa guruM kEvalamabhyavaMdata || 7.49 ||
vinayAbharaNEna bhUShitaH sphuTamaShTAMga-vishiShTa-cEShTitaH |
bhagavat-tama-pAda-paMkajE bhagavAn sa pra-NanAma bhAgyavAn || 7.50 ||
sa nirIkShya parAsharAtma-jaH praNataM prEShThamashESha-sad-guNaiH |
karayOryugaLEna valgunA tamudasthApayadAshu-pAtinA || 7.51 ||
amita-pramatiM shrutIshvaraH parirEbhE parigRuhya taM dRutam |
praNayAmRuta-pUrNa-mAnasaH smita-vaktraH pariphulla-lOcanaH || 7.52 ||
yamajAmyudavAsa UrjitO yadi jAMbUnada-vAri saMvrajEt |
kanaka-dyuti-madhva-saMgavAn-upamIyEta sa tEna nIla-bhAH ||7.53||
yadi rAja-vibhUShaNairyutau dvija-varyAnvayajAvimau harI |
nRupa-gOtra-bhuvOH purA&tmanOH sphuTa-tulyAvupa-gUDhayOrmithaH || 7.54 ||
idamApa shukO&pi lALanaM na samagraM jagatAM pituH pituH |
alabhiShTa yadESha dhanya i-tyati-kautUhalamApi tApasaiH || 7.55 ||
amuShya shiShyA vinayEna tasmai gurOrabhiprAya-vidO vidagdhAH |
tadA&nu-rUpaM dadurAsanaM tE caturmukhAyEva mukuMda-dAsAH || 7.56 ||
AsyatAmityudIryOpaviShTE satyavatyAH sutE satya-vAci |
naMdayan maMda-hAsAvalOkaiH tAn munIMdrAnihOpAvishat saH || 7.57 ||
avagamya taM muni-gaNA variShThatO vidhivad-vyadhurvidhi-vidO&sya mAnanAm |
api saMkathAH shruti-sukhAH kavIMdrayOH anayOrnishamya paramAM mudaM yayuH || 7.58 ||
saj~jnAnAyA&naMda-vij˜jAna-mUrtI prAptau pRuthvImAshramE tatra tAvat |
jAjvalyEtE viShNu-vAyU sma dEvau vEdavyAsAnaMda-tIrthAbhidhAnau || 7.59 ||
iti shrImatkavikulatilaka trivikramapaMDitAcAryasuta nArAyaNa paMDitAcArya-viracitE shrI madhva-vijayE mahAkAvyE AnaMdAMkitE saptamaH sargaH