On this auspicious day of Ramanavami , Please extend your support for our Temple In Canada , Let us Spread our glorious Sanatana Dharma Everywhere !
atha kadAcana suMdara-naMdana-smita-mukhEMdu-dRushAM dayitau nRuNAm |
mahamatO nija-baMdhu-mudE mudA prayayatuH sva-janaiH saha daMpatI ||1 ||
sva-janatApagamAgama-saMgama-prati-sabhAjita-pUrvaka-saMbhramE |
aviduShI jananIti sa bAlakaH sharaNatO raNatO niragAnnRabhiH ||2||
kva nu yiyAsasi tAta na sAMprataM sva-jana-saMtyajanaM tava sAMpratam |
iti vibhuH pathikairuditO vrajan smitamanAkulamuttaramAtanOt ||3||
tvaritamEtya sa kAnana-dEvatA-sadanamatra nanAma ramApatim |
api tataH pragatO laghu nALikE-RyupapadAMtara-sadma-gataM ca tam ||3.4||
naLinanAbha-nibhAlana-saMmadA-gama-vikasvara-bhAsvara-lOcanaH|
jana-manO-nayanAMbuja-bhAskarO rajata-pIThapuraM prayayAvasau ||3.5||
su-haya-mEdha-gaNAti-SayAlavO hari-namaskRutayaH su-kRutA imAH
iti surairapi bhU-sura-maMDalaiH samanamat sa sa-vismayamIkShitaH ||3.6||
na hi hariM satataM na namatyasau na ca na pashyati nApi na vaMdatE |
api tathEti vidhAya vishEShataH sa nanu sAdhu-janAn samashikShayat ||3.7||
anavalOkya sutaM suta-vatsalO mRugayatE sma mahI-sura-puMgavaH |
muhura-pRucChadamuShya gatiM narAn pathi pathi pragatOnupadaM drutam ||3.8||
jana-sadA-gati-sUcita-vartmanA prati-padaM vrajatA parayA tRuShA |
dvija-mahA-madhu-pEna manO-haraM smitamalAbhi sutAnana-vAri-jam ||3.9||
viraha-dUna-tayOd-gamanOnmukhaM nyaruNadashru purA sa yayOrdRushOH |
atha tayOH pra-madOtthitamapyadaH prati-niruddhya giraM gururabravIt ||3.10||
ayi sutEdamudA-hara tatvatO nanu samA-gatavAnasi sAMpratam |
sva-janatA-rahitasya tu kO&tra tE saha-carO&rbhaka dIrgha-tamE pathi ||3.11||
janaka-vAcamimAmava-dhArayan kaLamudAharadaMbu-ruhEkShaNaH |
sva-padamA-vrajatO vrajatO&pyato nanu sakhA mama kAnana-gO vibhuH ||3.12||
taditarAyatanAttu yadA&gamaM kRuta-ratiH khalu tatra hariH sakhA
ahamihApi mahEMdra-digAlayaM praNatavAnuta yAvadadhIshvaram ||3.13||
api tatO&hamupEtya sahAmunA bhagavatE&tra satE praNatiM vyadhAm |
iti nigadya vibhAti shishuH sma vi-smita-sabhA-jana-cIrNa-sabhAjanaH ||3.14||
virahita-sva-janaM caraNa-priyaM vividha-bhUta-bhayaMkara-vartmani |
ayi kRupAlaya pAlaya bAlakaM laghu-shubhasya mamEtyanamad dvijaH ||3.15||
tamupa-gRuhya sutaM su-tapO-nidhiH gRuhamasau gRuhiNI-sahitO yayau |
udayatIti hi bAla-divAkarE smitamabhUt su-janAnana-vAri-jam ||3.16||
vara-vimAna-girAvapi caMDikA shishumahO jananI tamalALayat |
aparathA parituShTa-manAH kathaM ciramihaiSha vasEd vi-sahAyakaH ||3.17||
sakala-shabda-mayI ca sarasvatI satatamA-namati svayamEva yam |
dvija-varO&tha kadA-cana mAtRukAH kila sutaM pari-cAyayati smatam ||3.18||
lipi-kulaM nanu tAta gatE dinE likhitamEva punarlikhitaM kutaH |
iti nija-pratibhA-guNa-bhAvitaM hari-padasya vacastamanaMdayat ||3.19||
shishurasau pratibhAMbudhirityalaM jana-manO-vacana-graha-pIDanA |
na bhavatAditi taM vijana-sthalE sva-tanayaM samashikShayadEShakaH ||3.20||
mahavatA sva-janEna samIrita-sva-jananI-sahitEna kadAcana |
rucira-vAcanayA&rcita-vAkChriyA prati-yayE prabhuNA ghRuta-vallyapi ||3.21||
pari-ShadA nitarAM pari-vAritaH shiva-padaH kila dhauta-paTodbhavaH |
iha kathAM kathayan dadRushE tataH pRuthu-dhiyA pRuthukAkRutinA&munA ||3.22||
idamuvAca vicAra-vicakShaNaH shuci vacaH shanakaiH sa janAMtarE |
aparathA kathitaM kathaka tvayA nanu matAnmahatAmiti sa-smitam ||3.23||
agaNayanna shivaM janatA tadA sa-vacanE vasudEva-sutAhvayE |
mukharamicchati kO mRuga-dhUrtakaM prakRuta huMkRuta siMha shishau sati ||3.24||
atha kathaM kathayEti tadA janE gaditavatyucitArthamudAharan |
sa samalALyata vismayIbhirnaraiH api surairvijayAMkura-pUjakaiH ||3.25||
sa jananI-sahitO janakaM gRuhE pragatavAMstamudaMtamavEdayat |
nigada tAta shivaH kathakaH sa kiM vitatha-gIrathavA&hamitIrayan ||3.26||
nanu sutAvitathaM kathitaM tvayE-tyamumudIrya sa-vismayamasmarat |
prakRutitaH kRutitA khalu mE shishOH madadhi-nAtha-dayOdaya-jEtyasau ||3.27||
kathayatAM prathamE kathayatyalaM sva-janakE jana-saMgha-vRutE kathAm |
sakala-lOka-manO-nayanOtsavaH caturadhIH sa kadAcidavAcayat ||3.28||
vividha-shAkhi-padArtha-nivEdanE likuca-nAmnI tadA&nuditArthakE |
kimiti tAta tadarthamavarNayan kathayasIti shanairayamabravIt ||3.29||
avadatIti pitaryapi cOditE prati-bubhutsuShu tatra janEShvapi
ayamudIrya tadarthamavAptavAn pariShadO hyasamAna-sumAnanAm ||3.30||
bahu-vidhaishcaritairiti cArubhiH sakala-lOka-kutUhala-kAriNam |
dvija-varENa vayasyucitE sthitaM tamupanEtumanEna dadhE manaH ||3.31||
samucita-graha-yOga-guNAnvitaM samavadhArya muhUrtamadUShaNam |
praNaya-baMdhura-bAMdhavavAnasau dvija-kulAkulamutsavamAtanOt ||3.32||
vividha-vEda-tayA vijihIrShavO vadana-raMgapadEsya cirAya yAH |
sura-vara-pramadA api sa-priyA abhinanaMdurahO viyatO maham ||3.33||
vihita-sAdhana-sAdhita-sat-kriyO-jvalanamujjvala-dhIrjvalayannayam |
upa-ninAya sutaM sukumArakaM kushalinaM kushalIkRuta-shIrShakam ||3.34||
paricarAgni-gurU carita-vrataH su-caraNaH paTha sAdhu sadAgamAn |
iti gurOstri-jagad-guru-shikShaNE sphuTamahAsi suraiH kRuta-sAkShibhiH ||3.35||
jita-kumAra-guNaM su-kumArakaM nija-kumAramavEkShya niraMtaram |
samucitAcaraNE caturaM svataH kShiti-surO mudamAyata shikShayan ||3.36||
sa-paTa-khaMDamakiMcana-vat kvacit sva-vibhavAnucitaM caraNAdikam |
bhuvana-bharturahO sva-nigUhanaM sura-sabhAsu kutUhalamAtanOt ||3.37||
aviraLairgaraLOShmabhirAkulI kRuta-samasta-janO vi-cacAra yaH |
kvacidamuM ni-jaghAMsurashAMti-mAn-upa-sasarpa sa sarpa mayO&suraH ||3.38||
tvaritamudyata-vistRuta-mastakaH prati-dadaMsha yadainamavikShatam |
prabhu-padAruNa-cAru-tarAMgulI-vihRuti-piShTa-tanuH pra-tatAma saH ||3.39||
garuDa-tuMDamiva prati-pannavAn dvija-kumAra-padaM sa mamAra ca |
samucitaM caritaM mahatAmidaM sumanasO manasEShTamapUjayan ||3.40||
girisha-gurvamarEMdra-mukhaishca ya-ccaraNa-rENuradhAri surEshwaraiH |
kShiti-surAMghryabhi-vaMdana-pUrvakaM sa vi-dadhE&dhyayanaM Chala-mAnuShaH ||3.41||
kara-taLE khalu kaMduka-vat sadA sakalayA kalayA saha vidyayA |
ari-dharENa samaM sphuritaM gurOH manasi tasya viDaMbayatO janAn ||3.42||
anadhikairadhikaishca vayasyathO bahubhiradhyayanOpa-ramAMtarE |
anikaTE vaTubhiH paTubhirgurOH sa vi-jahAra sukhI sakhibhiH samam ||3.43||
***************************************************************************************
padamudIrya javEna yiyAsitaM druta-sakhiShTabhavat sa purassaraH |
ayamayatna-tayEti na vismayO nanu manO-java-jit pavanO&sakau ||3.44||
plavana-tEjasi haMta na kEvalaM vijitavAn sa tadA sakalAn janAn |
prabhu-nidEsha-karO hanumat tanau nanu jigAya sa vAli-sutAdikAn ||3.45||
jala-vihAra-parAjayibhiH spRudhA sakhibhirIrita-vAri-pari-shritam |
vadanamAkula-locanamA-dadhe smitamamuShya hi kaMcana vibhramam ||3.46||
sa shanakairbalinO yugapad-gatAn pra-vihRutEShu sakhIn nirapAtayat |
ashanakairyugapat prakRutAhavAn sahasitO dvija-sUnurayatnavAn ||3.47||
grahaNa nigrahaNE grahaNE dRuDhE guru-bharOddharaNAdi-vidhau paTau |
iha vibhAvupacAra-dhiyA nRuNAM RutamayaM nanu bhIma itIritam ||3.48||
vi-haratIti paThatyapi na sphuTaM sva-gRuha-gAmini cAdrutamAyati |
pari-tutOSha na tatra jagad-gurau sa kila pUga-vanAnvaya-jO dvijaH ||3.49||
atha kadA-cana sO&dhyayanAMtarE tamavadat kupitO&nya-manasvinam |
paThasi no shaTha tE sakhibhiH samaM kimiti nityamudAsita-dhIriti ||3.50||
guNanikA caraNAdika-gOcarA na mama hRud-dayitEtyuditE&munA |
vada vishArada-vAda yathEpsitaM tvamuparItyavadad-dharaNI-suraH||3.51||
sakala-lakShaNa-shikShaNa-mUla-bhUH shruti-samAmananaM skhalanOjjhitam |
na khalu kEvalamasya gurOrvyadhAt sumanasAmapi tatra kutUhalam ||3.52||
priyavayasya-shirO-guru-vEdanAM ashamayat sahajAmapi dussahAm |
sa vipine vi-jane mukha-vAyunA shravaNa gOcaritEna kadA-cana ||3.53||
adhi-gatOpaniShacca sakRucChrutA prakaTa-bhAgavatIti na vismayaH |
adhi-gatA nanu jAtvapi na shrutAH pratibhayA shrutayaH shatashO&munA ||3.54||
sAkShAdathOpa-niShadO vibhuraitarEyyAH pATha-cChalEna vi-janE&rtha-rasaM bruvANaH |
adhyApakAya vi-tatAra vi-mOkSha-bIjaM gOviMda-bhaktimucitAM guru-dakShiNAM saH ||3.55||
ayi svAmin duShTAn damaya-damaya spaShTamucirAd
guNAn gUDhAn viShNOH kathaya-kathaya svAn pra-madayan |
tadA&&naMdaM tanvanniti su-manasAM sO&nu-saratAm anuj~jAmAdatta tribhuvana-gururbrAhmaNa-gurOH ||3.56||
iti shrImatkavi-kula-tilaka-shrItrivikrama-paMDitAchAryasuta shrI-nArAyaNa-paMDitAchArya-viracitE shrI-madhva-vijayE mahA-kAvyE AnaMdAMkitE tRutIyaH sargaH